ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

            Catutthaṃ pañcasīlasamādāniyattherāpadānaṃ (24)
     [26] |26.136| Nagare candavatiyā        bhatiko 3- āsihaṃ tadā
                           parakammāyane yutto     pabbajjaṃ na labhāmahaṃ.
@Footnote: 1 Ma. sammādhammaṃ bhāvetvā. 2 Ma. saraṇo vandati satthuno. Yu. saraṇe ....
@3 Ma. Yu. bhatako āsahaṃ tadā.

--------------------------------------------------------------------------------------------- page109.

|26.137| Mahandhakārapihitā tividhaggīhi dayhare kena nu kho upāyena visaṃyutto bhave ahaṃ. |26.138| Deyyadhammo ca me natthi varāko bhatiko ahaṃ yannūnāhaṃ pañcasīlaṃ rakkheyyaṃ paripūrayaṃ. |26.139| Anomadassissa munino nisabho nāma sāvako tamahaṃ upasaṅkamma pañcasikkhāpadaggahiṃ. |26.140| Vassasatasahassāni āyu vijjati tāvade tāvatā pañcasīlāni paripuṇṇāni gopayiṃ. |26.141| Maccukāle ca sampatte devā assāsayanti maṃ ratho sahassayutto te mārisāyaṃ upaṭṭhito. |26.142| Vattate carime citte mamaṃ sīlaṃ anussariṃ tena kammena sukatena tāvatiṃsaṃ agañchahaṃ. |26.143| Tiṃsakkhattuñca devindo devarajjamakārayiṃ dibbasukhaṃ anubhaviṃ accharāhi purakkhato. |26.144| Pañcasattatikkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |26.145| Devalokā cavitvāna sukkamūlena codito pure vesāliyaṃ jāto mahāsāle suaddhake. |26.146| Vassūpanāyike kāle dippante jinasāsane mātā ca me pitā ceva pañcasikkhāpadaggahuṃ.

--------------------------------------------------------------------------------------------- page110.

|26.147| Saha sutvānahaṃ sīlaṃ mama sīlaṃ anussariṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. |26.148| Jātiyā pañcavassena arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā. |26.149| Paripuṇṇāni gopetvā pañcasikkhāpadānahaṃ aparimeyye ito kappe vinipātaṃ na gacchahaṃ. |26.150| Sohaṃ yasaṃ anubhaviṃ tesaṃ sīlāna vāhasā kappakoṭiṃ pakittento kittaye ekadesakaṃ. |26.151| Pañcasīlāni gopetvā tayo hetū labhāmahaṃ dīghāyuko mahābhogo tikkhapañño bhavāmihaṃ. |26.152| Pakittente 1- ca sabbesaṃ adhimattañca porisaṃ bhavābhave saṃsaritvā ete ṭhāne labhāmahaṃ. |26.153| Aparimeyyesu sīlesu vattantā jinasāvakā bhavesu yadi rajjeyyuṃ vipāko kīdiso bhave. |26.154| Suciṇṇaṃ me pañcasīlaṃ bhatakena tapassinā 2- tena sīlenahaṃ ajja mocayiṃ 3- sabbabandhanā. |26.155| Aparimeyye ito kappe pañcasīlāni gopayiṃ duggatiṃ nābhijānāmi pañcasīlānidaṃ phalaṃ. |26.156| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. saṅkittento. Yu. pakittento. 2 Yu. vipassinā. 3 Yu. poṭhayiṃ.

--------------------------------------------------------------------------------------------- page111.

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti. Pañcasīlasamādāniyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 108-111. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2264&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2264&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1034              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1034              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]