ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Tatiyaṃ mahākaccāyanattherāpadānaṃ (33)
     [35] |35.31| Padumuttaranāthassa       padumaṃ nāma cetiyaṃ
                   silāpaṭaṃ 1- kārayitvāna     suvaṇṇenābhilepayiṃ.
    |35.32| Ratanāmayachattañca              paggayha vālavījaniṃ
                   buddhassa abhiropesiṃ            lokabandhussa tādino.
    |35.33| Yāvatā devatā bhummā        sabbe sannipatuṃ tadā
                   ratanāsanachattānaṃ              vipākaṃ kathayissati.
    |35.34| Tañca sabbaṃ suṇissāma       kathayantassa satthuno
                   bhiyyo hāsaṃ janeyyāma       sammā sambuddhasāsane.
    |35.35| Hemāsane nisīditvā           sayambhū aggapuggalo
                   bhikkhusaṅghaparibyuḷho          imā gāthā abhāsatha.
    |35.36| Yenidaṃ āsanaṃ dinnaṃ             sovaṇṇaṃ ratanāmayaṃ
                   tamahaṃ kittayissāmi            suṇātha mama bhāsato.
@Footnote: 1 Ma. Yu. silāsanaṃ.

--------------------------------------------------------------------------------------------- page121.

|35.37| Tiṃsakappāni devindo devarajjaṃ karissati samantā yojanasataṃ ābhāyābhibhavissati. |35.38| Manussalokamāgantvā cakkavatti bhavissati pabhassaroti nāmena uggatejo bhavissati. |35.39| Divā vā yadivā rattiṃ sataraṃsīva uggato samantā aṭṭharatanaṃ ujjotissati khattiyo. |35.40| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |35.41| Tusitāhi cavitvāna sukkamūlena codito kaccāno nāma nāmena brahmabandhu bhavissati. |35.42| So pacchā pabbajitvāna buddho 1- hessatyanāsavo gotamo lokapajjoto aggaṭṭhāne ṭhapessati. |35.43| Saṅkhittaṃ pucchitaṃ pañhaṃ vitthārena kathessati kathayanto ca taṃ pañhaṃ ajjhāsayaṃ puressati. |35.44| Addhakule abhijāto brāhmaṇo mantapāragū ohāya dhanadhaññāni pabbaji 2- anagāriyaṃ. |35.45| Saṅkhittenāpi pucchante vitthārena kathemahaṃ ajjhāsayantesaṃ pūremi tosemi dipaduttamaṃ. |35.46| Tosito me mahāvīro sayambhū aggapuggalo bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. @Footnote: 1 Ma. Yu. arahā. 2 Ma. Yu. pabbajiṃ.

--------------------------------------------------------------------------------------------- page122.

|35.47| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti. Mahākaccāyanattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 120-122. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2490&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2490&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=35&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=35              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1396              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1396              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]