ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page131.

Pañcamo upālivaggo paṭhamaṃ upālittherāpadānaṃ (41) [43] |43.1| Khīṇāsavasahassehi parivuto lokanāyako vivekamanuyutto so gacchate paṭisallituṃ. |43.2| Ajinena nivatthohaṃ tidaṇḍaparicāraṇo bhikkhusaṅghaparibyuḷhaṃ addasaṃ lokanāyakaṃ. |43.3| Ekaṃsaṃ ajinaṃ katvā sīse katvāna añjaliṃ sambuddhaṃ abhivādetvā santhaviṃ lokanāyakaṃ. |43.4| Yathāṇḍajā ca saṃsedā opapātī jalambujā kākādipakkhino sabbe antalikkhe sadā carā 1-. |43.5| Ye keci pāṇabhūtatthi saññino vā asaññino sabbe te tava ñāṇamhi anto honti samogadhā. |43.6| Gandhā ca pabbateyyā ye himavante naguttame sabbe te tava sīlamhi kalāyopi na yujjare. |43.7| Mohandhakārapakkhanno 2- ayaṃ loko sadevako tava ñāṇamhi jotante andhakārā vidhaṃsitā. |43.8| Yathā atthaṅgate suriye honti sattā tamogatā evaṃ buddhe anuppanne hoti loko tamogato. |43.9| Yathodayanto ādicco vinodeti tamaṃ sadā tatheva tvaṃ buddhaseṭṭha viddhaṃsesi tamaṃ sadā. @Footnote: 1 Yu. antalikkhe padesagā. 2 Ma. mohandhakārapakkhando. Yu. ... pakkhanto.

--------------------------------------------------------------------------------------------- page132.

|43.10| Padhānaṃ pahitattosi buddho loke sadevake tava kammābhiraddhena tosesi janataṃ bahuṃ. |43.11| Taṃ sutvā 1- anumoditvā padumuttaro mahāmuni nabhe abbhuggami dhīro haṃsarājāva ambare. |43.12| Abbhuggantvāna sambuddho mahesi padumuttaro antalikkhe ṭhito satthā imā gāthā abhāsatha. |43.13| Yenidaṃ thavitaṃ ñāṇaṃ upamehi samāyutaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. |43.14| Aṭṭhārasañca khattuṃ so devarājā bhavissati paṭhabyā rajjaṃ tisataṃ vasudhaṃ āvasissati. |43.15| Pañcavīsatikkhattuñca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |43.16| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |43.17| Tusitāhi cavitvāna sukkamūlena codito hīnova jātiyā santo upāli nāma hessati. |43.18| So ca pacchā pabbajitvā virājitvāna pāpakaṃ sabbāsave pariññāya nibbāyissatyanāsavo. |43.19| Tuṭṭho ca gotamo buddho sakyaputto mahāyaso vinayādhigataṃ tassa etadagge ṭhapessati. @Footnote: 1 Ma. Yu. sabbaṃ.

--------------------------------------------------------------------------------------------- page133.

|43.20| Saddhāyahaṃ pabbajito katakicco anāsavo sabbāsave pariññāya viharāmi anāsavo. |43.21| Bhagavā cānukampī maṃ vinayehaṃ visārado sakakammābhiraddho ca viharāmi anāsavo. |43.22| Saṃvuto pāṭimokkhamhi indriyesu ca pañcasu dhāremi vinayaṃ sabbaṃ kevalaṃ ratanākaraṃ. |43.23| Mamañca guṇamaññāya satthā loke anuttaro bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |43.24| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti. Upālittherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 131-133. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2706&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2706&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=43&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=43              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1749              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1749              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]