ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page137.

Tatiyaṃ bhaddiyakāḷigodhāyaputtattherāpadānaṃ (43) [45] |45.54| Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ upeti janatā sabbā sabbalokagganāyakaṃ. |45.55| Sattukañca pavākañca 1- āmisampānabhojanaṃ dadanti satthuno sabbe puññakkhette anuttare. |45.56| Ahampi dānaṃ dassāmi devadevassa tādino buddhaseṭṭhaṃ nimantetvā saṅghampi ca anuttaraṃ. |45.57| Uyyojitā mayā cete nimantesuṃ tathāgataṃ kevalaṃ bhikkhusaṅghañca puññakkhettaṃ anuttaraṃ. |45.58| Satasahassapallaṅkaṃ sovaṇṇaṃ gonakatthataṃ tulikāpaṭalikāya khomakappāsikehi ca. Mahārahaṃ paññāpayiṃ āsanaṃ buddhayuttakaṃ |45.59| padumuttaro lokavidū devadevo narāsabho. Bhikkhusaṅghaparibyuḷho mama dvāraṃ upāgami |45.60| paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ. Pasannacitto sumano atināmayi sagharaṃ 2- |45.61| bhikkhūnaṃ satasahassaṃ buddhañca lokanāyakaṃ. Pasannacitto sumano paramannena tappayiṃ |45.62| padumuttaro lokavidū āhutīnaṃ paṭiggaho. @Footnote: 1 Ma. Yu. baddhakañca. 2 Ma. abhināmayiṃ saṅgharaṃ. Yu. ... saghāraṃ.

--------------------------------------------------------------------------------------------- page138.

Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha |45.63| yenidaṃ āsanaṃ dinnaṃ sovaṇṇaṃ gonakatthataṃ. Tamahaṃ kittayissāmi suṇātha mama bhāsato |45.64| catusattatikkhattuṃ so devarajjaṃ karissati. Anubhossati sampattiṃ accharāhi purakkhato |45.65| padesarajjaṃ sahassaṃ vasudhaṃ āvasissati. Ekapaññāsakkhattuñca cakkavatti bhavissati |45.66| sabbāsu bhavayonīsu uccākulī bhavissati. So ca pacchā pabbajitvā sukkamūlena codito bhaddiyo nāma nāmena hessati satthu sāvako. |45.67| Vivekamanuyuttomhi pantasenanivāsahaṃ phalaṃ vādhigataṃ 1- sabbaṃ cittaklesomhi ajjahaṃ. |45.68| Mama sabbaṃ abhiññāya sabbaññū lokanāyako bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |45.69| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāyaputto thero imā gāthāyo abhāsitthāti. Bhaddiyassa kāḷigodhāyaputtattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. cādhigataṃ. Yu. phalañca vigataṃ sabbaṃ vattaklesomhi ajjahaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 137-138. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2829&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2829&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=45&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=45              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1811              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1811              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]