ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page159.

Dasamaṃ asanabodhiyattherāpadānaṃ (60) [62] |62.78| Jātiyā sattavassohaṃ addasaṃ lokanāyakaṃ pasannacitto sumano upagañchiṃ naruttamaṃ. |62.79| Tissassāhaṃ bhagavato lokajeṭṭhassa tādino haṭṭho haṭṭhena cittena ropayiṃ bodhimuttamaṃ. |62.80| Asano nāmadheyyena dharaṇīrūhapādapo pañca vasse paricariṃ asanaṃ bodhimuttamaṃ. |62.81| Pupphitaṃ pādapaṃ disvā abbhūtaṃ lomahaṃsanaṃ sakaṃ kammaṃ pakittento buddhaseṭṭhaṃ upāgamiṃ. |62.82| Tisso tadā so 1- sambuddho sayambhū aggapuggalo bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |62.83| Yenāyaṃ ropitā bodhi buddhapūjā ca sakkatā tamahaṃ kittayissāmi suṇātha mama bhāsato. |62.84| Tiṃsakappāni devesu devarajjaṃ karissati catussaṭṭhiñca khattuṃ so cakkavatti bhavissati. |62.85| Tusitāhi caritvāna sukkamūlena codito dve sampattī anubhotvā manussatte ramissati. |62.86| Padhānaṃ pahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. @Footnote: 1 Yu. yo.

--------------------------------------------------------------------------------------------- page160.

|62.87| Vivekamanuyuttohaṃ upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |62.88| Dvenavute ito kappe bodhiṃ ropesahaṃ tadā duggatiṃ nābhijānāmi bodhiropassidaṃ phalaṃ. |62.89| Catussattatito kappe daṇḍasenoti vissuto sattaratanasampanno cakkavatti tadā ahu. |62.90| Tesattati ito kappe sattāhesuṃ mahīpatī samantanemi nāmena rājāno cakkavattino. |62.91| Puṇṇavīsatito kappe puṇṇako nāma khattiyo sattaratanasampanno cakkavatti mahabbalo. |62.92| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti. Asanabodhiyattherassa apadānaṃ samattaṃ. Uddānaṃ vījanī sataraṃsī ca sayanodaki vāhiso 1- parivāro padīpañca dhajo padumapūjako bodhi ca dasamo vutto gāthā dvenavutī tathā. Vījanīvaggo chaṭṭho. @Footnote: 1 Ma. Yu. vāhiyo.


             The Pali Tipitaka in Roman Character Volume 32 page 159-160. https://84000.org/tipitaka/read/roman_read.php?B=32&A=3264&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=3264&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=62&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=62              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2257              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2257              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]