ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                              Dvādasamo mahāparivāravaggo
                           paṭhamaṃ mahāparivārattherapadānaṃ (111)
     [113] |113.1| Vipassī nāma bhagavā        lokajeṭṭho narāsabho
                     aṭṭhasaṭṭhisahassehi              pāvisi bandhumaṃ tadā.
      |113.2| Nagarā abhinikkhamma                agamiṃ dīpacetiyaṃ
                     addasaṃ virajaṃ buddhaṃ                āhutīnaṃ paṭiggahaṃ.
      |113.3| Cullāsītisahassāni               yakkhā mayhaṃ upantike
                     upaṭṭhahanti sakkaccaṃ             indaṃva tidasā gaṇā.
      |113.4| Bhavanā abhinikkhamma                dussaṃ paggayhahaṃ tadā
                     sirasā abhivādesiṃ                  tañcādāsiṃ mahesino.
      |113.5| Aho buddhā aho dhammā         aho no satthusampadā
                     buddhassa ānubhāvena            vasudhāyaṃ pakampatha.
      |113.6| Tañca acchariyaṃ disvā             abbhūtaṃ lomahaṃsanaṃ
                     buddhe cittaṃ pasādemi           dipadindamhi tādine.
      |113.7| Sohaṃ cittaṃ pasādetvā           dussaṃ datvāna satthuno
                     saraṇañca upāgañchiṃ             sāmacco saparijjano.
      |113.8| Ekanavute ito kappe             yaṃ kammamakariṃ tadā
                     duggatiṃ nābhijānāmi             buddhapūjāyidaṃ phalaṃ.
      |113.9| Ito paṇṇarase kappe            soḷasāsiṃsu vāhanā
                     sattaratanasampannā              cakkavattī mahabbalā.
      |113.10| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahāparivāro thero imā gāthāyo
abhāsitthāti.
                           Mahāparivārattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 210-211. https://84000.org/tipitaka/read/roman_read.php?B=32&A=4267              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=4267              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=113&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=113              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3349              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]