ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page22.

Tatiyaṃ sārīputtattherāpadānaṃ (1) atha therāpadānaṃ suṇātha [3] |3.140| Himavantassa avidūre lambako nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |3.141| Uttānakūlā nadikā supatitthā manoramā susuddhapuḷinākiṇṇā avidūre mamassamaṃ. |3.142| Asakkharā apabbhārā sādu appaṭigandhikā sandanti nadikā tattha sobhayantā mamassamaṃ. |3.143| Kumbhīlā makarā cettha suṃsumārā ca kacchapā sandanti 1- nadiyā tattha sobhayantā mamassamaṃ. |3.144| Pāṭhīnā pāvusā macchā valajā muñjarohitā vagguḷā papatāyanti sobhayantā mamassamaṃ. |3.145| Ubhokūlesu nadiyā pupphino phalino dumā ubhato atilambanti sobhayantā mamassamaṃ. |3.146| Ambā sālā ca tilakā pāṭalī sinduvāritā dibbā gandhā sampavanti pupphitā mama assame. |3.147| Campakā salaḷā nīpā nāgapunnāgaketakā dibbā gandhā sampavanti pupphitā mama assame. @Footnote: 1 Ma. caranti.

--------------------------------------------------------------------------------------------- page23.

|3.148| Atimuttā asokā ca bhaginīmālā ca pupphitā aṅkolā bimbijālā ca pupphitā mama assame. |3.149| Ketakā kadalī ceva kebukā tiṇasūlikā dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.150| Kaṇikā kaṇṇikārā ca asanā añjanā bahū dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.151| Puṇṇāvā 2- giripuṇṇāvā 3- koviḷārā ca pupphitā dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.152| Uddālakā ca kuṭajā kadambā bakulā bahū dibbā 1- gandhā sampavanti sobhayantā mamassamaṃ. |3.153| Āḷakā isimuggā ca kadalī mātuluṅgiyo gandhodakena saṃvaḍḍhā phalāni dhārayanti te. |3.154| Aññe pupphanti padumā aññe jāyanti kesarī aññe opupphā padumā pupphitā taḷake tadā. |3.155| Gabbhaṃ gaṇhanti padumā niddhāvanti muḷāliyo siṅghāṭapattamākiṇṇā sobhayanti taḷake tadā. |3.156| Nayitā ambagaṇḍī ca uttarā 4- hi bandhujīvakā dibbā gandhā sampavanti pupphitā taḷake tadā. |3.157| Pāṭhīnā pāvusā macchā valajā muñjarohitā saṅkulā maggurā ceva vasanti taḷake tadā. @Footnote: 1 Ma. dibbagandhaṃ sambhavantā sobhayanti mamassamaṃ. 2-3 Ma. puṇṇāgā. girapuṇṇāgā. @4 Ma. uttarī.

--------------------------------------------------------------------------------------------- page24.

|3.158| Kumbhīlā suṃsumārā ca tantiggāhā ca rakkhasā ogāhā 1- ajagarā ca vasanti taḷake tadā. |3.159| Pārevatā ravihaṃsā cakkavākā nadīcarā kokilā suvasālikā upajīvanti taṃ saraṃ. |3.160| Kukkutthakā kuḷīrakā vane pokkharasātakā dindibhā suvapotā ca upajīvanti taṃ saraṃ. |3.161| Haṃsā koñcā mayurā ca kokilā lambacūḷakā 2- campakā jīvajīvā ca upajīvanti taṃ saraṃ. |3.162| Kosikā poṭṭhasīsā ca kurarā senakā bahū mahākāḷā ca sakuṇā upajīvanti taṃ saraṃ. |3.163| Pasadā 3- migā varāhā ca vakā bheraṇḍakā bahū rohiccā suttapotā 4- ca upajīvanti taṃ saraṃ. |3.164| Sīhā byagghā ca dīpi ca acchakokataracchabhi 5- tidhappabhinnā mātaṅgā upajīvanti taṃ saraṃ. |3.165| Kinnarā vānarā ceva athopi vanakammikā cetā ca luddakā ceva upajīvanti taṃ saraṃ. |3.166| Tindukāni piyālāni madhukā kāsamāriyo dhuvaṃ phalāni dhārenti avidūre mamassamaṃ. |3.167| Kosumbhā 6- salaḷā nīpā 7- sāraphalasamāyutā dhuvaṃ phalāni dhārenti avidūre mamassamaṃ. @Footnote: 1 Ma. oguhā. 2 Ma. tammacūḷakā . 3 Ma. pasadā ca varāhā ca camarā kaṇḍakā @bahū. 4 Ma. sukapotā. 5 Ma. acchakokataracchikā. 6 Ma. kosambhā. @7 Ma. nibbā.

--------------------------------------------------------------------------------------------- page25.

|3.168| Harītakā āmalakā ambā jambū vibhedakā kolā bhallātakā billā phalāni dhārayanti te. |3.169| Āluvā ca kalambā ca biḷālitakkaḷāni ca jīvakā sambakā ceva bahukā mama assame. |3.170| Assamassāvidūramhi taḷākāsi 1- sunimmitā acchodakā sītajalā supatitthā manoramā. |3.171| Padumuppalasañchannā puṇḍarīkasamāyutā mandālakehi sañchannā dibbo gandho pavāyati. |3.172| Evaṃ sabbaṅgasampanne pupphite phalite vane sukate assame ramme viharāmi ahaṃ tadā. |3.173| Sīlavā vattasampanno jhāyī jhānarato sadā pañcābhiññābalappatto suruci nāma tāpaso. |3.174| Catubbīsasahassāni sissā mayhaṃ upaṭṭhahuṃ sabbeva brāhmaṇā ete jātimanto yasassino. |3.175| Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe padakā veyyākaraṇā saddhamme pāramiṃ gatā. |3.176| Uppātesu nimittesu lakkhaṇesu ca kovidā paṭhabyā bhummantalikkhe mama sissā susikkhitā. |3.177| Appicchā nipakā ete appāhārā alolupā lābhālābhena santuṭṭhā parivārenti maṃ sadā. @Footnote: 1 Ma. taḷākāsuṃ.

--------------------------------------------------------------------------------------------- page26.

|3.178| Jhāyī jhānaratā dhīrā santacittā samāhitā ākiñcaññaṃ patthayantā parivārenti maṃ sadā. |3.179| Abhiññāpāramippattā pettike gocare ratā antalikkhacarā dhīrā parivārenti maṃ sadā. |3.180| Saṃvutā chasu dvāresu aneñjā rakkhitindriyā asaṃsaṭṭhā ca te dhīrā mama sissā durāsadā. |3.181| Pallaṅkena nisajjāya ṭhānā caṅkamanena ca vītināmenti te rattiṃ mama sissā durāsadā. |3.182| Rajjanīye na rajjanti dosanīye na dussare mohanīye na muyhanti mama sissā durāsadā. |3.183| Iddhiṃ vimaṃsamānā te vattanti niccakālikaṃ paṭhaviṃ te pakampenti sārambhena durāsadā. |3.184| Kīḷamānāva te sissā kīḷanti jhānakīḷitaṃ jambuto phalamānenti mama sissā durāsadā. |3.185| Aññe gacchanti goyānaṃ aññe pubbavidehanaṃ aññe ca uttarakuruṃ mama sissā durāsadā. |3.186| Purato pesenti te khāriṃ pacchato ca vajanti te catubbīsasahassehi chāditaṃ hoti ambaraṃ. |3.187| Aggipākaṃ 1- anaggiṃ ca dantodukkhalikāpica ambanā koṭikā keci pavattaphalabhojanā. @Footnote: 1 Ma. aggapākī anaggī ca.

--------------------------------------------------------------------------------------------- page27.

|3.188| Udakorohakā keci sāyaṃ pāto suciratā toyābhisekacaraṇā 1- mama sissā durāsadā. |3.189| Parūḷhakacchanakhalomā paṅkadantā rajassirā gandhitā sīlagandhena mama sissā durāsadā. |3.190| Pātova sannipātetvā jaṭilā uggatāpanā lābhālābhaṃ pakittetvā gacchanti ambare tadā. |3.191| Etesaṃ pakkamantānaṃ mahāsaddo pavattati ajinacammasaddena moditā honti devatā. |3.192| Disodisā pakkamanti antalikkhacarā isī sakabalenupatthaddhā te gacchanti yathicchakaṃ. |3.193| Paṭhavīkampakā ete sabbeva nabhacārino uggatejā duppasahā sāgarova akhobhiyā. |3.194| Ṭhānacaṅkamiyā keci keci nesajjikā isī pavattabhojanā keci mama sissā durāsadā. |3.195| Mettāvihārino ete hitesī sabbapāṇinaṃ anattukkaṃsakā sabbe na te vambhenti kassaci. |3.196| Sīharājāva sambhītā gajarājāva thāmavā durāsadā byagghāriva āgacchanti mamantike. |3.197| Vijjādharā devatā ca nāgagandhabbarakkhasā kumbhaṇḍā dānavā garuḷā upajīvanti taṃ saraṃ. @Footnote: 1 Ma. toyābhisecanakarā.

--------------------------------------------------------------------------------------------- page28.

|3.198| Te jaṭākhāribharitā ajinuttaravāsino antalikkhacarā sabbe upajīvanti taṃ saraṃ. |3.199| Tadānucchavikā ete aññamaññaṃ sagāravā catubbīsasahassānaṃ khittasaddo na vijjati. |3.200| Pāde pādaṃ nikkhipantā appasaddā susaṃvutā upasaṅkamma sabbe te sirasā vandare mamaṃ. |3.201| Tehi sissehi parivuto santehi ca tapassibhi vasāmi assame tattha jhāyī jhānarato ahaṃ. |3.202| Isīnaṃ sīlagandhena pupphagandhena cūbhayaṃ phalīnaṃ phalagandhena gandhito hoti assamo. |3.203| Rattindivaṃ na jānāmi arati me na vijjati sake sisse ovadanto bhiyyo hāsaṃ labhāmahaṃ. |3.204| Pupphānaṃ pupphamānānaṃ phalānañca vipaccataṃ dibbā gandhā pavāyanti sobhayantā mamassamaṃ. |3.205| Samādhimhā vuṭṭhahitvā ātāpī nipako ahaṃ khāribhāraṃ gahetvāna vanaṃ ajjhogahiṃ ahaṃ. |3.206| Uppāte supine cāpi lakkhaṇesu susikkhito pavattamānaṃ mantapadaṃ dhārayāmi ahaṃ tadā. |3.207| Anomadassī bhagavā lokajeṭṭho narāsabho vivekakāmo sambuddho himavantaṃ upāgami.

--------------------------------------------------------------------------------------------- page29.

|3.208| Ajjhogahetvā himavantaṃ aggo kāruṇiko muni pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. |3.209| Tamaddasāhaṃ sambuddhaṃ sappabhāsaṃ manoramaṃ indīvaraṃva jalitaṃ ādittaṃva hutāsanaṃ. |3.210| Jalantaṃ dīparukkhaṃva vijjuṃva 1- gagaṇe yathā suphullaṃ sālarājaṃva addasaṃ lokanāyakaṃ. |3.211| Ayaṃ nāgo mahāvīro dukkhassantakaro muni imaṃ dassanamāgamma sabbadukkhā pamuccare. |3.212| Disvānāhaṃ devadevaṃ lakkhaṇaṃ upadhārayiṃ buddho nu kho na vā buddho handa passāmi cakkhumaṃ. |3.213| Sahassārāni cakkāni dissanti caraṇuttame lakkhaṇānissa disvāna niṭṭhaṃ gañchiṃ tathāgate. |3.214| Sammajjaniṃ gahetvā sammajjitvānahaṃ tadā aṭṭha pupphe samānetvā buddhaseṭṭhaṃ apūjayiṃ. |3.215| Pūjayitvāna taṃ buddhaṃ oghatiṇṇamanāsavaṃ ekaṃsaṃ ajinaṃ katvā namassiṃ lokanāyakaṃ. |3.216| Yena ñāṇena sambuddho viharati anāsavo taṃ ñāṇaṃ kittayissāmi suṇātha mama bhāsato. |3.217| Samuddharayimaṃ lokaṃ sayambhu amitodaya tava dassanamāgamma kaṅkhāsotaṃ taranti te. @Footnote: 1 Ma. vijjutaṃ.

--------------------------------------------------------------------------------------------- page30.

|3.218| Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ parāyano patiṭṭhā ca dīpo ca dipaduttamo. |3.219| Sakkā samudde udakaṃ pametuṃ āḷhakena vā na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.220| Dhāretuṃ paṭhaviṃ sakkā ṭhapetvā tulamaṇḍale na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.221| Ākāsaṃ minituṃ sakkā rajjunā 1- aṅgulena vā na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.222| Mahāsamudde udakaṃ paṭhaviñcākhilañjahe buddhañāṇaṃ upādāya upamāto na yujjare. |3.223| Sadevakassa lokassa cittaṃ yesaṃ pavattati antojāligatā ete tava ñāṇamhi cakkhuma. |3.224| Yena ñāṇena pattosi kevalaṃ bodhimuttamaṃ tena ñāṇena sabbaññu maddasi paratitthiye. |3.225| Imā gāthā paṭhetvāna suruci nāma tāpaso ajinaṃ pattharitvāna paṭhaviyaṃ nisīdi so. |3.226| Cullāsītisahassāni ajjhogāḷho mahaṇṇave accuggato tāvadeva girirājā pavuccati. |3.227| Tāva accuggato neru āyato vitthato ca so cuṇṇito saṅkhabhedena 2- koṭisatasahassiyo. @Footnote: 1 Ma. rajjuyā. 2 Ma. aṇubhedena.

--------------------------------------------------------------------------------------------- page31.

|3.228| Lakkhe ṭhapiyamānamhi parikkhayamagacchatha na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |3.229| Sukhumacchikena jālena udakaṃ yo parikkhipe ye keci udake pāṇā antojāligatā siyuṃ. |3.230| Tatheva hi mahāvīra ye keci puthutitthiyā diṭṭhiggahaṇapakkhantā parāmāsena mohitā. |3.231| Tava suddhena ñāṇena anāvaraṇadassinā antojāligatā ete ñāṇante nātivattare. |3.232| Bhagavā ca tamhi samaye anomadassī mahāyaso vuṭṭhahitvā samādhimhā disaṃ olokayī jino. |3.233| Anomadassimunino nisabho nāma sāvako parivuto satasahassehi santacittehi tādibhi. |3.234| Khīṇāsavehi suddhehi chaḷabhiññehi tādihi 1- cittamaññāya buddhassa upesi lokanāyakaṃ. |3.235| Antalikkhe ṭhitā tattha padakkhiṇamakaṃsu te namassantā pañjalikā oruhuṃ 2- buddhasantike. |3.236| Amodassī bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā sitaṃ pātuṃ karī jino. |3.237| Varuṇo nāmupaṭṭhāko anomadassissa satthuno ekaṃsaṃ cīvaraṃ katvā āpucchi lokanāyakaṃ. @Footnote: 1 Ma. jhāyibhi. 2 Ma. otaruṃ.

--------------------------------------------------------------------------------------------- page32.

|3.238| Ko nu kho bhagavā hetu sitakammassa satthuno na hi buddhā ahetūhi sitaṃ pātuṃ karonti te. |3.239| Anomadassī bhagavā lokajeṭṭho narāsabho bhikkhumajjhe nisīditvā imaṃ gāthaṃ abhāsatha. |3.240| Yo maṃ pupphena pūjesi ñāṇañcāpi anutthavi tamahaṃ kittayissāmi suṇātha mama bhāsato. |3.241| Buddhassa giramaññāya sabbe devā samānusā 1- saddhammaṃ sotukāmā te sambuddhaṃ upasaṅkamuṃ. |3.242| Dasasu lokadhātūsu devakāyā mahiddhikā saddhammaṃ sotukāmā te sambuddhaṃ upasaṅkamuṃ. |3.243| Hatthī assā rathā pattī senā ca caturaṅginī parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |3.244| Saṭṭhī turiyasahassāni bheriyo samalaṅkatā upaṭṭhissantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |3.245| Soḷasitthīsahassāni nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. |3.246| Āḷāramukhā 2- hasulā susaññā tanumajjhimā parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |3.247| Kappasatasahassāni devaloke ramissati sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati. @Footnote: 1 Ma. samāgatā. 2 Po. aḷārapamhā.

--------------------------------------------------------------------------------------------- page33.

|3.248| Sahassakkhattuṃ devindo devarajjaṃ karissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |3.249| Pacchime bhavasampatte manussattaṃ gamissati brāhmaṇisāriyā nāma dhārayissati kucchinā. |3.250| Mātuyā nāmagottena paññāyissatiyaṃ naro sārīputtoti nāmena tikkhapañño bhavissati. |3.251| Asītikoṭī chaḍḍetvā pabbajissatikiñcano gavesanto santipadaṃ carissati mahiṃ imaṃ. |3.252| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. |3.253| Tassa dhammesu dāyādo oraso dhammanimmito sārīputtoti nāmena hessati aggasāvako. |3.254| Ayaṃ bhāgīrasī gaṅgā himavantā pabhāvitā mahāsamuddamappeti tappayantī mahodadhiṃ. |3.255| Tathevāyaṃ sārīputto sakko tīsu visārado paññāya pāramiṃ gantvā tappayissati pāṇino. |3.256| Himavantaṃ upādāya sāgarañca mahodadhiṃ etthantare yaṃ puḷinaṃ gaṇanāto asaṅkhayaṃ. |3.257| Tampi sakkā asesena saṅkhyātuṃ gaṇanā yathā na tveva sārīputtassa paññāyanto bhavissati.

--------------------------------------------------------------------------------------------- page34.

|3.258| Lakkhe ṭhapiyamānamhi khīye gaṅgāya vālukā na tveva sārīputtassa paññāyanto bhavissati. |3.259| Mahāsamudde ūmiyo gaṇanāto asaṅkhayā tatheva sārīputtassa paññāyanto na hessati. |3.260| Ārādhayitvā sambuddhaṃ gotamaṃ sakyapuṅgavaṃ paññāya pāramiṃ gantvā hessati aggasāvako. |3.261| Pavattitaṃ dhammacakkaṃ sakyaputtena tādinā anvattissati sammā vassanto dhammavuṭṭhiyo. |3.262| Sabbametaṃ abhiññāya gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapessati. |3.263| Aho me sukataṃ kammaṃ anomadassissa satthuno yassādhikāraṃ 1- katvāna sabbattha pāramiṃ gato. |3.264| Aparimeyye kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ ahaṃ. |3.265| Asaṅkhataṃ gavesanto nibbānaṃ acalaṃ padaṃ vicinaṃ titthiye sabbe esāhaṃ saṃsariṃ bhave. |3.266| Yathāpi byādhiko poso pariyeseyya osathaṃ vicineyya dhanaṃ sabbaṃ byādhito parimuttiyā. |3.267| Asaṅkhataṃ gavesanto nibbānaṃ amataṃ padaṃ abbokiṇṇaṃ pañcasataṃ pabbajiṃ isipabbajaṃ. @Footnote: 1 Ma. yassāhaṃ kāraṃ.

--------------------------------------------------------------------------------------------- page35.

|3.268| Jaṭāya bhārabharito ajinuttaranivāsahaṃ 1- abhiññāpāramiṃ gantvā brahmalokaṃ agañchahaṃ. |3.269| Natthi bāhirake suddhi ṭhapetvā jinasāsanaṃ ye keci buddhimā sattā sujjhanti jinasāsane. |3.270| Atthakāmaṃ 2- mamametaṃ na hi nisiṃ ahaṃ iti asaṅkhataṃ gavesanto kutitthaṃ sañcariṃ ahaṃ. |3.271| Yathā sāratthiko poso kadaliṃ chetvāna phālaye na tattha sāraṃ vindeyya sārena rittako hi so. |3.272| Tatheva titthiyā loke nānādiṭṭhī bahū janā asaṅkhatena rittā te sārena kadalī yathā. |3.273| Pacchime bhavasampatte brahmabandhu ahosahaṃ mahābhogaṃ chaḍḍayitvāna pabbajiṃ anagāriyaṃ. Paṭhamabhāṇavāraṃ. |3.274| Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū brāhmaṇo sañjayo nāma tassa mūle vasāmahaṃ. |3.275| Sāvako te mahāvīra assaji nāma brāhmaṇo durāsado uggatejo piṇḍāya caratī tadā. |3.276| Tamaddasāsiṃ sappaññaṃ muniṃ mone samāhitaṃ santacittaṃ mahānāgaṃ suphullaṃ padumaṃ yathā. @Footnote: 1 Ma. ajinuttaranivāsano. 2 Ma. atthakāmamayaṃ etaṃ na yidaṃ itihītihaṃ.

--------------------------------------------------------------------------------------------- page36.

|3.277| Disvā me cittamuppajji sudantaṃ suddhamānasaṃ usabhaṃ pavaraṃ vīraṃ arahāyaṃ bhavissati. |3.278| Pāsādiko iriyati abhirūpo susaṃvuto uttame damathe danto amatadassī bhavissati. |3.279| Yannūnāhaṃ uttamatthaṃ puccheyyaṃ tuṭṭhamānasaṃ so ce 1- puṭṭho kathissati paṭipucchāmahantadā. |3.280| Piṇḍacāraṃ 2- carantassa pacchato agamāsahaṃ okāsaṃ paṭimānento pucchituṃ amataṃ padaṃ. |3.281| Vīthantare anuppattaṃ upagantvāna pucchahaṃ kathaṃ gottosi tvaṃ vīra 3- kassa sissosi mārisa. |3.282| So me puṭṭho viyākāsi asambhītova kesarī buddho loke samuppanno tassa sissomhi āvuso 4-. |3.283| Kidisante mahāvīra anujāta mahāyasa 5- buddhassa sāsanaṃ dhammaṃ sādhu me kathayassu bho. |3.284| So me puṭṭho kathī sabbaṃ gambhīraṃ nipuṇaṃ padaṃ taṇhāsallassa hantāraṃ sabbadukkhāpanūdanaṃ. |3.285| Ye dhammā hetupabhavā tesaṃ hetuṃ tathāgato āha tesañca yo nirodho evaṃvādī mahāsamaṇo. |3.286| Sohaṃ vissajjite pañhe paṭhamaṃ phalamajjhagaṃ virajo vimalo āsiṃ sutvāna jinasāsanaṃ. @Footnote: 1 Ma. Yu. me. 2 Ma. piṇḍapātaṃ. 3 Yu. dhīra. 4 Yu. sāvako. 5 Yu. mahāyaso.

--------------------------------------------------------------------------------------------- page37.

|3.287| Sutvāna munino vākyaṃ passitvā dhammamuttamaṃ pariyogāḷhasaddhammo imaṃ gāthaṃ abhāsahaṃ. |3.288| Eseva dhammo yadi tāvadeva paccabyathā padamasokaṃ adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehi. |3.289| Yohaṃ dhammaṃ gavesanto kutitthe sañcariṃ ahaṃ so me attho anuppatto kālo me nappamajjituṃ. |3.290| Tositohaṃ assajinā patvāna acalaṃ padaṃ. Sahāyakaṃ gavesanto assamaṃ agamāsahaṃ |3.291| dūratova mamaṃ disvā sahāyo me susikkhito iriyāpathasampanno idaṃ vacanamabravi. |3.292| Pasannamukhanettosi munibhāvova dissati amatādhigato kacci nibbānaṃ accutaṃ padaṃ. |3.293| Subhānurūpo āyāsi āneñjakārito viya dantova 1- dantadamathe 2- upasantosi brāhmaṇa. |3.294| Amataṃ mayā adhigataṃ sokasallavinodanaṃ tuvaṃpi taṃ adhigacchehi 3- gacchāma buddhasantikaṃ. |3.295| Sādhūti so paṭissutvā sahāyo me susikkhito hatthena hatthaṃ gaṇhitvā upāgamma tavantikaṃ 4-. |3.296| Ubhopi pabbajissāma sakyaputta tavantike. Tava sāsanamāgamma viharāma anāsavā. @Footnote: 1 Yu. ca. 2 Ma. dantadamatho. Yu. uttadamathe. 3 Ma. adhigacchesi. @4 Yu. upāgamī satthu santikaṃ.

--------------------------------------------------------------------------------------------- page38.

|3.297| Kolito iddhiyā seṭṭho ahaṃ paññāya pārago ubhova ekato hutvā sāsanaṃ sobhayāma se. |3.298| Apariyositasaṅkappo kutitthe sañcariṃ ahaṃ tava dassanamāgamma saṅkappo pūrito mama. |3.299| Paṭhaviyaṃ patiṭṭhāya pupphanti samaye dumā dibbā gandhā sampavanti tosenti sabbapāṇinaṃ. |3.300| Tathevāhaṃ mahāvīra sakyaputta mahāyasa sāsane vo 1- patiṭṭhāya samayesāmi pupphituṃ. |3.301| Vimuttipupphamesanto bhavasaṃsāramocanaṃ vimuttipupphalābhena tosemi sabbapāṇinaṃ. |3.302| Yāvatā buddhakhettamhi ṭhapetvāna mahāmuniṃ paññāya sadiso natthi tava puttassa cakkhuma. |3.303| Suvinītā ca te sissā parisā ca susikkhitā uttame damathe dantā parivārenti taṃ sadā. |3.304| Jhāyī jhānaratā dhīrā santacittā samāhitā munī moneyyasampannā parivārenti taṃ sadā. |3.305| Appicchā nipakā dhīrā appāhārā alolupā lābhālābhena santuṭṭhā parivārenti taṃ sadā. |3.306| Āraññikā dhutaratā jhāyino lūkhacīvarā vivekābhiratā dhīrā parivārenti taṃ sadā. @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page39.

|3.307| Paṭipannā phalaṭṭhā ca sekhā phalasamaṅgino āsiṃsakā 1- uttamatthaṃ parivārenti taṃ sadā. |3.308| Sotāpannā ca vimalā sakadāgāmino ca ye anāgāmī ca arahā parivārenti taṃ sadā. |3.309| Satipaṭṭhānakusalā bojjhaṅgabhāvanāratā sāvakā vo 2- bahū sabbe parivārenti taṃ sadā. |3.310| Iddhipādesu kusalā samādhibhāvanāratā sammappadhānamanuyuttā parivārenti taṃ sadā. |3.311| Tevijjā chaḷabhiññā ca iddhiyā pāramiṃ gatā paññāya pāramimpattā parivārenti taṃ sadā. |3.312| Īdisā 3- vo 2- mahāvīra tava sissā susikkhitā durāsadā uggatejā parivārenti taṃ sadā. |3.313| Tehi sissehi parivuto saññatehi tapassibhi migarājāvasambhīto uḷurājāva sobhasi. |3.314| Paṭhaviyaṃ patiṭṭhāya ruhanti kharaṇīruhā vepullattaṃ pāpuṇanti phalañca dassayanti te. |3.315| Paṭhavīsadiso tvaṃsi sakyaputta mahāyasa. Sāsane te patiṭṭhāya labhanti amataṃ phalaṃ. |3.316| Sindhu sarassatī ceva nadiyo candabhāgikā 4- gaṅgā ca yamunā ceva sarabhū ca atho mahī. @Footnote: 1 Ma. āsīsakā. 2 Ma. Yu. te. 3 Ma. Yu. edisā. 4 Yu. nadiyā candabhāgiyo.

--------------------------------------------------------------------------------------------- page40.

|3.317| Etāsaṃ sandamānānaṃ sāgaro sampaṭicchati jahanti purimaṃ nāmaṃ sāgarotveva ñāyati. |3.318| Tathevime catuvaṇṇā pabbajitvā tavantike jahanti purimaṃ nāmaṃ buddhaputtāti ñāyare. |3.319| Yathāpi cando vimalo gacchaṃ ākāsadhātuyā sabbe tāragaṇe loke ābhāya atirocati. |3.320| Tatheva tvaṃ mahāvīra parivuto devamānuse buddhakkhettaṃ atikkamma jalasi sabbadā tuvaṃ. |3.321| Gambhīre uṭṭhitā ūmi na velaṃ ativattati sabbavelaṃ paphussanti sañcuṇṇā vikiranti tā. |3.322| Tatheva titthiyā loke nānādiṭṭhī bahū janā dhammaṃ taritukāmā te nātivattanti taṃ muniṃ. |3.323| Sace ca 1- taṃ pāpuṇanti paṭivārehi 2- cakkhuma tavantikaṃ upāgantvā sañcuṇṇāva bhavanti te. |3.324| Yathāpi udake jātā kumudā mandālakā 3- bahū upalimpanti toyena kaddamakalalena ca. |3.325| Tatheva bahukā sattā loke jātā virūhare aḍḍitā rāgadosena kaddame kumudaṃ yathā. |3.326| Yathā padumaṃ jalajaṃ jalamajjhe virocati 4- na so limpati toyena parisuddho hi kesarī. @Footnote: 1 Yu. va. 2 Ma. Yu. paṭivādehi. 3 Yu. maddālakā. 4 Ma. Yu. virūhati.

--------------------------------------------------------------------------------------------- page41.

|3.327| Tatheva tvaṃ mahāvīra loke jāto mahāmuni nopalimpasi lokena toyena padumaṃ yathā. |3.328| Yathā hi rammake māse bahū pupphanti vārijā nātikkamanti taṃ māsaṃ samayo pupphanāya so. |3.329| Tatheva tvaṃ sakyaputta 1- pupphito te vimuttiyā sāsanaṃ nātivattanti padumaṃ vārinā yathā. |3.330| Supupphito sālarājāva dibbagandhaṃ pavāyati aññasālehi parivuto sālarājātisobhati 2-. |3.331| Tatheva tvaṃ mahāvīra buddhañāṇena pupphito bhikkhusaṅghena parivuto sālarājāva sobhasi. |3.332| Yathāpi selo himavā osatho sabbapāṇinaṃ nāgānaṃ asurānañca devānaṃ ālayopica. |3.333| Tatheva tvaṃ mahāvīra osatho viya pāṇinaṃ tevijjā chaḷabhiññā ca iddhiyā pāramiṃ gatā. |3.334| Anusiṭṭhā mahāvīra tayā kāruṇikena te ramanti dhammaratiyā vasanti tava sāsane. |3.335| Migarājā yathā sīho abhinikkhamma āsayā catuddisā 3- viloketvā tikkhattuṃ abhinādati 4-. |3.336| Sabbe migā uttasanti migarājassa gajjato tathā hi jātimā eso pasuṃ 5- tāseti sabbadā. @Footnote: 1 Ma. mahāvīra. 2 Ma. Yu. sālarājāva sobhati. 3 Ma. catuddisānuviloketvā. @4 Yu. abhinādayi. 5 Ma. Yu. pasū.

--------------------------------------------------------------------------------------------- page42.

|3.337| Gajjato te mahāvīra basudhāyaṃ pakampati bodhaneyyā pabujjhanti tasanti mārakāyikā. |3.338| Tasanti titthiyā sabbe nadato te mahāmuni kākasenāva vibbhantā migaraññā yathā migā. |3.339| Ye keci gaṇino loke satthāroti pavuccare paramparābhataṃ dhammaṃ desenti parisāya te. |3.340| Na heva tvaṃ mahāvīra dhammaṃ desesi pāṇinaṃ sāmaṃ saccāni bujjhitvā kevalaṃ bodhipakkhikaṃ. |3.341| Āsayānusayaṃ ñatvā indriyānaṃ balābalaṃ bhabbābhabbe viditvāna mahāmeghova gajjasi. |3.342| Cakkavāḷapariyantā nisinnā parisā bhave nānādiṭṭhī vicintenti vimaticchedanāya taṃ. |3.343| Sabbesaṃ cittamaññāya opammakusalo muni ekaṃ pañhaṃ kathentova vimatiṃ chindi pāṇinaṃ. |3.344| Upadisāsadiseheva 1- vasudhā pūritā bhave sabbeva te pañjalikā kittayuṃ lokanāyakaṃ. |3.345| Kappaṃ vā te kittayantā nānāvaṇṇehi kittayuṃ parimetuṃ na kappeyyuṃ 2- appameyyo tathāgato. |3.346| Tathā 3- sakena thāmena kittito hi mahājino 4- kappakoṭī pakittentā evamevaṃ pakittayuṃ. @Footnote: 1 Ma. upatissasadiseheva. 2 Ma. sakkeyyaṃ. Yu. pappayuyaṃ. 3 Yu. yathā. @4 Ma. mayā jino.

--------------------------------------------------------------------------------------------- page43.

|3.347| Sace hi koci devo vā manusso vā susikkhito pametuṃ parikappeyya 1- vighātaṃva labheyya so. |3.348| Sāsane te patiṭṭhāya sakyaputta mahāyasa paññāya pāramiṃ gantvā viharāmi anāsavo. |3.349| Titthiye sampamaddāmi vattemi jinasāsanaṃ dhammasenāpati ajja sakyaputtassa sāsane. |3.350| Aparimeyye kataṃ kammaṃ phalaṃ dassesi me idha sumutto 2- saravegova kilese jhāpayiṃ mamaṃ. |3.351| Yo koci manujo bhāraṃ dhāreyya matthake sadā bhārena dukkhito assa bhāro hi bharito tathā. |3.352| Ḍayhamāno tihaggīhi bhavesu saṃsariṃ ahaṃ bharito bhavabhārena neru uddharito yathā 3-. |3.353| Oropito ca me bhāro bhavā ugghāṭitā mayā karaṇīyaṃ kataṃ sabbaṃ sakyaputtassa sāsane. |3.354| Yāvatā buddhakhettamhi ṭhapetvā sakyapuṅgavaṃ ahaṃ aggomhi paññāya sadiso me na vijjati. |3.355| Samādhimhi sukusalo iddhiyā pāramiṃ gato icchamāno ahaṃ 4- ajja sahassaṃ abhinimmine. |3.356| Anupubbavihārassa vasībhūto mahāmuni kathesi sāsanaṃ mayhaṃ nirodho sayanaṃ mama. @Footnote: 1 Yu. pūritaṃ parikaddheyya. 2 Ma. sukhitto. yu sukhito. 3 Ma. Yu. giriṃ @uccārito yathā. 4 Ma. cahaṃ. Yu. vahaṃ.

--------------------------------------------------------------------------------------------- page44.

|3.357| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ sammappadhānamanuyutto bojjhaṅgabhāvanārato. |3.358| Sāvakena hi pattabbaṃ sabbameva kataṃ mama 1- lokanāthaṃ ṭhapetvāna sadiso me na vijjati. |3.359| Samāpattimhi 2- kusalo jhānavimokkhānaṃ khippaṃ paṭilābhī bojjhaṅgabhāvanārato sāvakaguṇapāramiṃ gatosmi. |3.360| Sāvakaguṇaphussena 3- buddhiyā purisuttamagāravā 4- saddhāsaṅgahitaṃ cittaṃ [5]- sadā sabrahmacārisu. |3.361| Uddhaṭadāḍhova 6- sappo chinnavisāṇova usabho nikkhittamānadappova upemi garugāravena gaṇaṃ. |3.362| Yadi rūpinī bhaveyya paññā me vasu patīnaṃ 7- sameyya anomadassissa bhagavato phalametaṃ ñāṇathavanāya. |3.363| Pavattitaṃ dhammacakkaṃ sakyaputtena tādinā anuvattemahaṃ sammā ñāṇathavanāyidaṃ phalaṃ. |3.364| Mā me kadāci pāpiccho sameto hīnavīriyo appassuto anācāro 8- sameto katthaci ahu. |3.365| Bahussuto ca medhāvī sīlesu susamāhito cetosamathānuyutto api muddhani tiṭṭhatu. |3.366| Taṃ vo vadāmi bhaddaṃ vo 9- yāvantettha samāgatā appicchā hotha santuṭṭhā dānaṃ datvā sadā ahu 10-. @Footnote: 1 Ma. mayā. Yu. mamaṃ. 2 Ma. samāpattinaṃ. Yu. samāpattivinayakusalo. 3 Ma. Yu. @sāvakaguṇenāpi phussena. 4 Ma. purisuttamabhāravā. 5 (yaṃ). 6 Ma. Yu. uddhavisova. @7 Ma. vasumatīpi na sameyya. 8 Ma. anādaro. 9 Ma. Yu. bhadante. @10 Ma. Yu. jhāyī ṇānaratā sadā.

--------------------------------------------------------------------------------------------- page45.

|3.367| Yamahaṃ paṭhamaṃ disvā virajo vimalo ahu 1- so me ācariyo dhīro 2- assaji nāma sāvako. |3.368| Tassāhaṃ sāvako ajja 3- dhammasenāpatī ahu 1- sabbattha pāramiṃ patvā viharāmi anāsavo. |3.369| Yo me ācariyo āsi assaji nāma sāvako yassaṃ disāyaṃ vasati ussīsamhi karomahaṃ. |3.370| Mama kammaṃ saritvāna gotamo sakyapuṅgavo bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapesi maṃ. [4]- |3.371| Paṭisambhidā catasso vimokkhāpica aṭṭhame chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti 5-. Itthaṃ sudaṃ āyasmā sārīputto thero imā gāthāyo abhāsitthāti. Sārīputtattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 22-45. https://84000.org/tipitaka/read/roman_read.php?B=32&A=438&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=438&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=3&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=3              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=6204              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=6204              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]