ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                                    Tatiyaṃ sārīputtattherāpadānaṃ (1)
                                       atha therāpadānaṃ suṇātha
     [3] |3.140| Himavantassa avidūre         lambako nāma pabbato
                        assamo sukato mayhaṃ          paṇṇasālā sumāpitā.
         |3.141| Uttānakūlā nadikā            supatitthā manoramā
                        susuddhapuḷinākiṇṇā          avidūre mamassamaṃ.
         |3.142| Asakkharā apabbhārā           sādu appaṭigandhikā
                        sandanti nadikā tattha         sobhayantā mamassamaṃ.
         |3.143| Kumbhīlā makarā cettha           suṃsumārā ca kacchapā
                        sandanti 1- nadiyā tattha    sobhayantā mamassamaṃ.
         |3.144| Pāṭhīnā pāvusā macchā        valajā muñjarohitā
                        vagguḷā papatāyanti           sobhayantā mamassamaṃ.
         |3.145| Ubhokūlesu nadiyā                pupphino phalino dumā
                        ubhato atilambanti             sobhayantā mamassamaṃ.
         |3.146| Ambā sālā ca tilakā         pāṭalī sinduvāritā
                        dibbā gandhā sampavanti     pupphitā mama assame.
         |3.147| Campakā salaḷā nīpā           nāgapunnāgaketakā
                        dibbā gandhā sampavanti    pupphitā mama assame.
@Footnote: 1 Ma. caranti.
         |3.148| Atimuttā asokā ca             bhaginīmālā ca pupphitā
                        aṅkolā bimbijālā ca        pupphitā mama assame.
         |3.149| Ketakā kadalī ceva                 kebukā tiṇasūlikā
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.150| Kaṇikā kaṇṇikārā ca          asanā añjanā bahū
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.151| Puṇṇāvā 2- giripuṇṇāvā 3-  koviḷārā ca pupphitā
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.152| Uddālakā ca kuṭajā            kadambā bakulā bahū
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.153| Āḷakā isimuggā ca            kadalī mātuluṅgiyo
                        gandhodakena saṃvaḍḍhā          phalāni dhārayanti te.
         |3.154| Aññe pupphanti padumā       aññe jāyanti kesarī
                        aññe opupphā padumā     pupphitā taḷake tadā.
         |3.155| Gabbhaṃ gaṇhanti padumā         niddhāvanti muḷāliyo
                        siṅghāṭapattamākiṇṇā      sobhayanti taḷake tadā.
         |3.156| Nayitā ambagaṇḍī ca           uttarā 4- hi bandhujīvakā
                        dibbā gandhā sampavanti     pupphitā taḷake tadā.
         |3.157| Pāṭhīnā pāvusā macchā        valajā muñjarohitā
                        saṅkulā maggurā ceva           vasanti taḷake tadā.
@Footnote: 1 Ma. dibbagandhaṃ sambhavantā sobhayanti mamassamaṃ. 2-3 Ma. puṇṇāgā. girapuṇṇāgā.
@4 Ma. uttarī.
         |3.158| Kumbhīlā suṃsumārā ca             tantiggāhā ca rakkhasā
                        ogāhā 1- ajagarā ca        vasanti taḷake tadā.
         |3.159| Pārevatā ravihaṃsā                cakkavākā nadīcarā
                        kokilā suvasālikā             upajīvanti taṃ saraṃ.
         |3.160| Kukkutthakā kuḷīrakā            vane pokkharasātakā
                        dindibhā suvapotā ca           upajīvanti taṃ saraṃ.
         |3.161| Haṃsā koñcā mayurā ca         kokilā lambacūḷakā 2-
                        campakā jīvajīvā ca              upajīvanti taṃ saraṃ.
         |3.162| Kosikā poṭṭhasīsā ca           kurarā senakā bahū
                        mahākāḷā ca sakuṇā          upajīvanti taṃ saraṃ.
         |3.163| Pasadā 3- migā varāhā ca     vakā bheraṇḍakā bahū
                        rohiccā suttapotā 4- ca    upajīvanti taṃ saraṃ.
         |3.164| Sīhā byagghā ca dīpi ca         acchakokataracchabhi 5-
                        tidhappabhinnā mātaṅgā       upajīvanti taṃ saraṃ.
         |3.165| Kinnarā vānarā ceva             athopi vanakammikā
                        cetā ca luddakā ceva          upajīvanti taṃ saraṃ.
         |3.166| Tindukāni piyālāni            madhukā kāsamāriyo
                        dhuvaṃ phalāni dhārenti             avidūre mamassamaṃ.
         |3.167| Kosumbhā 6- salaḷā nīpā 7-  sāraphalasamāyutā
                        dhuvaṃ phalāni dhārenti             avidūre mamassamaṃ.
@Footnote: 1 Ma. oguhā. 2 Ma. tammacūḷakā .  3 Ma. pasadā ca varāhā ca camarā kaṇḍakā
@bahū. 4 Ma. sukapotā. 5 Ma. acchakokataracchikā. 6 Ma. kosambhā.
@7 Ma. nibbā.
         |3.168| Harītakā āmalakā                ambā jambū vibhedakā
                        kolā bhallātakā billā      phalāni dhārayanti te.
         |3.169| Āluvā ca kalambā ca            biḷālitakkaḷāni ca
                        jīvakā sambakā ceva             bahukā mama assame.
         |3.170| Assamassāvidūramhi              taḷākāsi 1- sunimmitā
                        acchodakā sītajalā             supatitthā manoramā.
         |3.171| Padumuppalasañchannā           puṇḍarīkasamāyutā
                        mandālakehi sañchannā       dibbo gandho pavāyati.
         |3.172| Evaṃ sabbaṅgasampanne          pupphite phalite vane
                        sukate assame ramme            viharāmi ahaṃ tadā.
         |3.173| Sīlavā vattasampanno           jhāyī jhānarato sadā
                       pañcābhiññābalappatto    suruci nāma tāpaso.
         |3.174| Catubbīsasahassāni               sissā mayhaṃ upaṭṭhahuṃ
                        sabbeva brāhmaṇā ete     jātimanto yasassino.
         |3.175| Lakkhaṇe itihāse ca             sanighaṇḍusakeṭubhe
                       padakā veyyākaraṇā            saddhamme pāramiṃ gatā.
         |3.176| Uppātesu nimittesu            lakkhaṇesu ca kovidā
                       paṭhabyā bhummantalikkhe        mama sissā susikkhitā.
         |3.177| Appicchā nipakā ete         appāhārā alolupā
                        lābhālābhena santuṭṭhā      parivārenti maṃ sadā.
@Footnote: 1 Ma. taḷākāsuṃ.
         |3.178| Jhāyī jhānaratā dhīrā            santacittā samāhitā
                        ākiñcaññaṃ patthayantā    parivārenti maṃ sadā.
         |3.179| Abhiññāpāramippattā       pettike gocare ratā
                        antalikkhacarā dhīrā             parivārenti maṃ sadā.
         |3.180| Saṃvutā chasu dvāresu              aneñjā rakkhitindriyā
                       asaṃsaṭṭhā ca te dhīrā             mama sissā durāsadā.
         |3.181| Pallaṅkena nisajjāya            ṭhānā caṅkamanena ca
                        vītināmenti te rattiṃ           mama sissā durāsadā.
         |3.182| Rajjanīye na rajjanti              dosanīye na dussare
                        mohanīye na muyhanti           mama sissā durāsadā.
         |3.183| Iddhiṃ vimaṃsamānā te             vattanti niccakālikaṃ
                        paṭhaviṃ te pakampenti            sārambhena durāsadā.
         |3.184| Kīḷamānāva te sissā           kīḷanti jhānakīḷitaṃ
                       jambuto phalamānenti           mama sissā durāsadā.
         |3.185| Aññe gacchanti goyānaṃ       aññe pubbavidehanaṃ
                        aññe ca uttarakuruṃ             mama sissā durāsadā.
         |3.186| Purato pesenti te khāriṃ         pacchato ca vajanti te
                       catubbīsasahassehi                chāditaṃ hoti ambaraṃ.
         |3.187| Aggipākaṃ 1- anaggiṃ ca         dantodukkhalikāpica
                       ambanā koṭikā keci           pavattaphalabhojanā.
@Footnote: 1 Ma. aggapākī anaggī ca.
         |3.188| Udakorohakā keci                sāyaṃ pāto suciratā
                        toyābhisekacaraṇā 1-          mama sissā durāsadā.
         |3.189| Parūḷhakacchanakhalomā            paṅkadantā rajassirā
                        gandhitā sīlagandhena             mama sissā durāsadā.
         |3.190| Pātova sannipātetvā         jaṭilā uggatāpanā
                       lābhālābhaṃ pakittetvā        gacchanti ambare tadā.
         |3.191| Etesaṃ pakkamantānaṃ            mahāsaddo pavattati
                       ajinacammasaddena                moditā honti devatā.
         |3.192| Disodisā pakkamanti            antalikkhacarā isī
                        sakabalenupatthaddhā             te gacchanti yathicchakaṃ.
         |3.193| Paṭhavīkampakā ete               sabbeva nabhacārino
                        uggatejā duppasahā          sāgarova akhobhiyā.
         |3.194| Ṭhānacaṅkamiyā keci               keci nesajjikā isī
                        pavattabhojanā keci              mama sissā durāsadā.
         |3.195| Mettāvihārino ete           hitesī sabbapāṇinaṃ
                       anattukkaṃsakā sabbe           na te vambhenti kassaci.
         |3.196| Sīharājāva sambhītā              gajarājāva thāmavā
                       durāsadā byagghāriva           āgacchanti mamantike.
         |3.197| Vijjādharā devatā ca             nāgagandhabbarakkhasā
                       kumbhaṇḍā dānavā garuḷā    upajīvanti taṃ saraṃ.
@Footnote: 1 Ma. toyābhisecanakarā.
         |3.198| Te jaṭākhāribharitā               ajinuttaravāsino
                       antalikkhacarā sabbe           upajīvanti taṃ saraṃ.
         |3.199| Tadānucchavikā ete             aññamaññaṃ sagāravā
                       catubbīsasahassānaṃ               khittasaddo na vijjati.
         |3.200| Pāde pādaṃ nikkhipantā       appasaddā susaṃvutā
                       upasaṅkamma sabbe te          sirasā vandare mamaṃ.
         |3.201| Tehi sissehi parivuto            santehi ca tapassibhi
                       vasāmi assame tattha            jhāyī jhānarato ahaṃ.
         |3.202| Isīnaṃ sīlagandhena                 pupphagandhena cūbhayaṃ
                       phalīnaṃ phalagandhena                  gandhito hoti assamo.
         |3.203| Rattindivaṃ na jānāmi            arati me na vijjati
                        sake sisse ovadanto          bhiyyo hāsaṃ labhāmahaṃ.
         |3.204| Pupphānaṃ pupphamānānaṃ          phalānañca vipaccataṃ
                       dibbā gandhā pavāyanti       sobhayantā mamassamaṃ.
         |3.205| Samādhimhā vuṭṭhahitvā         ātāpī nipako ahaṃ
                       khāribhāraṃ gahetvāna             vanaṃ ajjhogahiṃ ahaṃ.
         |3.206| Uppāte supine cāpi           lakkhaṇesu susikkhito
                       pavattamānaṃ mantapadaṃ           dhārayāmi ahaṃ tadā.
         |3.207| Anomadassī bhagavā               lokajeṭṭho narāsabho
                       vivekakāmo sambuddho           himavantaṃ upāgami.
         |3.208| Ajjhogahetvā himavantaṃ      aggo kāruṇiko muni
                       pallaṅkaṃ ābhujitvāna           nisīdi purisuttamo.
         |3.209| Tamaddasāhaṃ sambuddhaṃ          sappabhāsaṃ manoramaṃ
                       indīvaraṃva jalitaṃ                   ādittaṃva hutāsanaṃ.
         |3.210| Jalantaṃ dīparukkhaṃva                 vijjuṃva 1- gagaṇe yathā
                       suphullaṃ sālarājaṃva                addasaṃ lokanāyakaṃ.
         |3.211| Ayaṃ nāgo mahāvīro             dukkhassantakaro muni
                       imaṃ dassanamāgamma             sabbadukkhā pamuccare.
         |3.212| Disvānāhaṃ devadevaṃ             lakkhaṇaṃ upadhārayiṃ
                       buddho nu kho na vā buddho     handa passāmi cakkhumaṃ.
         |3.213| Sahassārāni cakkāni           dissanti caraṇuttame
                       lakkhaṇānissa disvāna          niṭṭhaṃ gañchiṃ tathāgate.
         |3.214| Sammajjaniṃ gahetvā             sammajjitvānahaṃ tadā
                       aṭṭha pupphe samānetvā       buddhaseṭṭhaṃ apūjayiṃ.
         |3.215| Pūjayitvāna taṃ buddhaṃ             oghatiṇṇamanāsavaṃ
                       ekaṃsaṃ ajinaṃ katvā               namassiṃ lokanāyakaṃ.
         |3.216| Yena ñāṇena sambuddho       viharati anāsavo
                       taṃ ñāṇaṃ kittayissāmi         suṇātha mama bhāsato.
         |3.217| Samuddharayimaṃ lokaṃ                 sayambhu amitodaya
                       tava dassanamāgamma              kaṅkhāsotaṃ taranti te.
@Footnote: 1 Ma. vijjutaṃ.
         |3.218| Tuvaṃ satthā ca ketu ca            dhajo yūpo ca pāṇinaṃ
                       parāyano patiṭṭhā ca           dīpo ca dipaduttamo.
         |3.219| Sakkā samudde udakaṃ          pametuṃ āḷhakena vā
                       na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.220| Dhāretuṃ paṭhaviṃ sakkā            ṭhapetvā tulamaṇḍale
                        na tveva tava sabbaññu      ñāṇaṃ sakkā pametave.
         |3.221| Ākāsaṃ minituṃ sakkā          rajjunā 1- aṅgulena vā
                        na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.222| Mahāsamudde udakaṃ             paṭhaviñcākhilañjahe
                       buddhañāṇaṃ upādāya         upamāto na yujjare.
         |3.223| Sadevakassa lokassa             cittaṃ yesaṃ pavattati
                       antojāligatā ete          tava ñāṇamhi cakkhuma.
         |3.224| Yena ñāṇena pattosi        kevalaṃ bodhimuttamaṃ
                       tena ñāṇena sabbaññu    maddasi paratitthiye.
         |3.225| Imā gāthā paṭhetvāna       suruci nāma tāpaso
                       ajinaṃ pattharitvāna             paṭhaviyaṃ nisīdi so.
         |3.226| Cullāsītisahassāni           ajjhogāḷho mahaṇṇave
                        accuggato tāvadeva          girirājā pavuccati.
         |3.227| Tāva accuggato neru          āyato vitthato ca so
                       cuṇṇito saṅkhabhedena 2-    koṭisatasahassiyo.
@Footnote: 1 Ma. rajjuyā. 2 Ma. aṇubhedena.
         |3.228| Lakkhe ṭhapiyamānamhi           parikkhayamagacchatha
                        na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.229| Sukhumacchikena jālena          udakaṃ yo parikkhipe
                        ye keci udake pāṇā        antojāligatā siyuṃ.
         |3.230| Tatheva hi mahāvīra                ye keci puthutitthiyā
                       diṭṭhiggahaṇapakkhantā       parāmāsena mohitā.
         |3.231| Tava suddhena ñāṇena         anāvaraṇadassinā
                       antojāligatā ete         ñāṇante nātivattare.
         |3.232| Bhagavā ca tamhi samaye         anomadassī mahāyaso
                       vuṭṭhahitvā samādhimhā      disaṃ olokayī jino.
         |3.233| Anomadassimunino             nisabho nāma sāvako
                        parivuto satasahassehi         santacittehi tādibhi.
         |3.234| Khīṇāsavehi suddhehi            chaḷabhiññehi tādihi 1-
                        cittamaññāya buddhassa    upesi lokanāyakaṃ.
         |3.235| Antalikkhe ṭhitā tattha        padakkhiṇamakaṃsu te
                        namassantā pañjalikā     oruhuṃ 2- buddhasantike.
         |3.236| Amodassī bhagavā               lokajeṭṭho narāsabho
                        bhikkhusaṅghe nisīditvā        sitaṃ pātuṃ karī jino.
         |3.237| Varuṇo nāmupaṭṭhāko         anomadassissa satthuno
                        ekaṃsaṃ cīvaraṃ katvā             āpucchi lokanāyakaṃ.
@Footnote: 1 Ma. jhāyibhi. 2 Ma. otaruṃ.
         |3.238| Ko nu kho bhagavā hetu          sitakammassa satthuno
                       na hi buddhā ahetūhi           sitaṃ pātuṃ karonti te.
         |3.239| Anomadassī bhagavā             lokajeṭṭho narāsabho
                       bhikkhumajjhe nisīditvā        imaṃ gāthaṃ abhāsatha.
         |3.240| Yo maṃ pupphena pūjesi          ñāṇañcāpi anutthavi
                        tamahaṃ kittayissāmi           suṇātha mama bhāsato.
         |3.241| Buddhassa giramaññāya        sabbe devā samānusā 1-
                        saddhammaṃ sotukāmā te     sambuddhaṃ upasaṅkamuṃ.
         |3.242| Dasasu lokadhātūsu               devakāyā mahiddhikā
                        saddhammaṃ sotukāmā te     sambuddhaṃ upasaṅkamuṃ.
         |3.243| Hatthī assā rathā pattī       senā ca caturaṅginī
                        parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ.
         |3.244| Saṭṭhī turiyasahassāni           bheriyo samalaṅkatā
                        upaṭṭhissantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
         |3.245| Soḷasitthīsahassāni           nāriyo samalaṅkatā
                        vicittavatthābharaṇā           āmuttamaṇikuṇḍalā.
         |3.246| Āḷāramukhā 2- hasulā       susaññā tanumajjhimā
                       parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
         |3.247| Kappasatasahassāni            devaloke ramissati
                        sahassakkhattuṃ cakkavatti      rājā raṭṭhe bhavissati.
@Footnote: 1 Ma. samāgatā. 2 Po. aḷārapamhā.
         |3.248| Sahassakkhattuṃ devindo       devarajjaṃ karissati
                        padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ.
         |3.249| Pacchime bhavasampatte         manussattaṃ gamissati
                        brāhmaṇisāriyā nāma     dhārayissati kucchinā.
         |3.250| Mātuyā nāmagottena        paññāyissatiyaṃ naro
                        sārīputtoti nāmena         tikkhapañño bhavissati.
         |3.251| Asītikoṭī chaḍḍetvā         pabbajissatikiñcano
                        gavesanto santipadaṃ          carissati mahiṃ imaṃ.
         |3.252| Aparimeyye ito kappe      okkākakulasambhavo
                        gotamo nāma gottena       satthā loke bhavissati.
         |3.253| Tassa dhammesu dāyādo       oraso dhammanimmito
                        sārīputtoti nāmena          hessati aggasāvako.
         |3.254| Ayaṃ bhāgīrasī gaṅgā             himavantā pabhāvitā
                        mahāsamuddamappeti          tappayantī mahodadhiṃ.
         |3.255| Tathevāyaṃ sārīputto           sakko tīsu visārado
                       paññāya pāramiṃ gantvā    tappayissati pāṇino.
         |3.256| Himavantaṃ upādāya            sāgarañca mahodadhiṃ
                       etthantare yaṃ puḷinaṃ           gaṇanāto asaṅkhayaṃ.
         |3.257| Tampi sakkā asesena         saṅkhyātuṃ gaṇanā yathā
                        na tveva sārīputtassa        paññāyanto bhavissati.
         |3.258| Lakkhe ṭhapiyamānamhi           khīye gaṅgāya vālukā
                        na tveva sārīputtassa        paññāyanto bhavissati.
         |3.259| Mahāsamudde ūmiyo           gaṇanāto asaṅkhayā
                        tatheva sārīputtassa           paññāyanto na hessati.
         |3.260| Ārādhayitvā sambuddhaṃ       gotamaṃ sakyapuṅgavaṃ
                       paññāya pāramiṃ gantvā   hessati aggasāvako.
         |3.261| Pavattitaṃ dhammacakkaṃ            sakyaputtena tādinā
                        anvattissati sammā         vassanto dhammavuṭṭhiyo.
         |3.262| Sabbametaṃ abhiññāya        gotamo sakyapuṅgavo
                        bhikkhusaṅghe nisīditvā        aggaṭṭhāne ṭhapessati.
         |3.263| Aho me sukataṃ kammaṃ           anomadassissa satthuno
                        yassādhikāraṃ 1- katvāna    sabbattha pāramiṃ gato.
         |3.264| Aparimeyye kataṃ kammaṃ         phalaṃ dassesi me idha
                        sumutto saravegova             kilese jhāpayiṃ ahaṃ.
         |3.265| Asaṅkhataṃ gavesanto             nibbānaṃ acalaṃ padaṃ
                        vicinaṃ titthiye sabbe          esāhaṃ saṃsariṃ bhave.
         |3.266| Yathāpi byādhiko poso       pariyeseyya osathaṃ
                       vicineyya dhanaṃ sabbaṃ            byādhito parimuttiyā.
         |3.267| Asaṅkhataṃ gavesanto             nibbānaṃ amataṃ padaṃ
                       abbokiṇṇaṃ pañcasataṃ       pabbajiṃ isipabbajaṃ.
@Footnote: 1 Ma. yassāhaṃ kāraṃ.
         |3.268| Jaṭāya bhārabharito              ajinuttaranivāsahaṃ 1-
                       abhiññāpāramiṃ gantvā     brahmalokaṃ agañchahaṃ.
         |3.269| Natthi bāhirake suddhi          ṭhapetvā jinasāsanaṃ
                        ye keci buddhimā sattā     sujjhanti jinasāsane.
         |3.270| Atthakāmaṃ 2- mamametaṃ        na hi nisiṃ ahaṃ iti
                       asaṅkhataṃ gavesanto             kutitthaṃ sañcariṃ ahaṃ.
         |3.271| Yathā sāratthiko poso        kadaliṃ chetvāna phālaye
                        na tattha sāraṃ vindeyya      sārena rittako hi so.
         |3.272| Tatheva titthiyā loke           nānādiṭṭhī bahū janā
                       asaṅkhatena rittā te           sārena kadalī yathā.
         |3.273| Pacchime bhavasampatte         brahmabandhu ahosahaṃ
                        mahābhogaṃ chaḍḍayitvāna    pabbajiṃ anagāriyaṃ.
                                         Paṭhamabhāṇavāraṃ.
         |3.274| Ajjhāyako mantadharo          tiṇṇaṃ vedāna pāragū
                        brāhmaṇo sañjayo nāma  tassa mūle vasāmahaṃ.
         |3.275| Sāvako te mahāvīra             assaji nāma brāhmaṇo
                        durāsado uggatejo           piṇḍāya caratī tadā.
         |3.276| Tamaddasāsiṃ sappaññaṃ        muniṃ mone samāhitaṃ
                       santacittaṃ mahānāgaṃ           suphullaṃ padumaṃ yathā.
@Footnote: 1 Ma. ajinuttaranivāsano. 2 Ma. atthakāmamayaṃ etaṃ na yidaṃ itihītihaṃ.
         |3.277| Disvā me cittamuppajji      sudantaṃ suddhamānasaṃ
                        usabhaṃ pavaraṃ vīraṃ                   arahāyaṃ bhavissati.
         |3.278| Pāsādiko iriyati              abhirūpo susaṃvuto
                        uttame damathe danto        amatadassī bhavissati.
         |3.279| Yannūnāhaṃ uttamatthaṃ         puccheyyaṃ tuṭṭhamānasaṃ
                        so ce 1- puṭṭho kathissati   paṭipucchāmahantadā.
         |3.280| Piṇḍacāraṃ 2- carantassa     pacchato agamāsahaṃ
                        okāsaṃ paṭimānento       pucchituṃ amataṃ padaṃ.
         |3.281| Vīthantare anuppattaṃ           upagantvāna pucchahaṃ
                        kathaṃ gottosi tvaṃ vīra 3-     kassa sissosi mārisa.
         |3.282| So me puṭṭho viyākāsi       asambhītova kesarī
                        buddho loke samuppanno    tassa sissomhi āvuso 4-.
         |3.283| Kidisante mahāvīra              anujāta mahāyasa 5-
                        buddhassa sāsanaṃ dhammaṃ        sādhu me kathayassu bho.
         |3.284| So me puṭṭho kathī sabbaṃ       gambhīraṃ nipuṇaṃ padaṃ
                        taṇhāsallassa hantāraṃ     sabbadukkhāpanūdanaṃ.
         |3.285| Ye dhammā hetupabhavā          tesaṃ hetuṃ tathāgato āha
                        tesañca yo nirodho            evaṃvādī mahāsamaṇo.
         |3.286| Sohaṃ vissajjite pañhe       paṭhamaṃ phalamajjhagaṃ
                        virajo vimalo āsiṃ                sutvāna jinasāsanaṃ.
@Footnote: 1 Ma. Yu. me. 2 Ma. piṇḍapātaṃ. 3 Yu. dhīra. 4 Yu. sāvako. 5 Yu. mahāyaso.
         |3.287| Sutvāna munino vākyaṃ        passitvā dhammamuttamaṃ
                        pariyogāḷhasaddhammo       imaṃ gāthaṃ abhāsahaṃ.
         |3.288| Eseva dhammo yadi tāvadeva   paccabyathā padamasokaṃ
                        adiṭṭhaṃ abbhatītaṃ               bahukehi kappanahutehi.
         |3.289| Yohaṃ dhammaṃ gavesanto          kutitthe sañcariṃ ahaṃ
                        so me attho anuppatto   kālo me nappamajjituṃ.
         |3.290| Tositohaṃ assajinā            patvāna acalaṃ padaṃ.
                        Sahāyakaṃ gavesanto           assamaṃ agamāsahaṃ
         |3.291| dūratova mamaṃ disvā             sahāyo me susikkhito
                        iriyāpathasampanno           idaṃ vacanamabravi.
         |3.292| Pasannamukhanettosi            munibhāvova dissati
                        amatādhigato kacci             nibbānaṃ accutaṃ padaṃ.
         |3.293| Subhānurūpo āyāsi            āneñjakārito viya
                        dantova 1- dantadamathe 2-   upasantosi brāhmaṇa.
         |3.294| Amataṃ mayā adhigataṃ              sokasallavinodanaṃ
                        tuvaṃpi taṃ adhigacchehi 3-        gacchāma buddhasantikaṃ.
         |3.295| Sādhūti so paṭissutvā         sahāyo me susikkhito
                        hatthena hatthaṃ gaṇhitvā    upāgamma tavantikaṃ 4-.
         |3.296| Ubhopi pabbajissāma          sakyaputta tavantike.
                        Tava sāsanamāgamma            viharāma anāsavā.
@Footnote: 1 Yu. ca. 2 Ma. dantadamatho. Yu. uttadamathe. 3 Ma. adhigacchesi.
@4 Yu. upāgamī satthu santikaṃ.
         |3.297| Kolito iddhiyā seṭṭho      ahaṃ paññāya pārago
                        ubhova ekato hutvā         sāsanaṃ sobhayāma se.
         |3.298| Apariyositasaṅkappo           kutitthe sañcariṃ ahaṃ
                        tava dassanamāgamma           saṅkappo pūrito mama.
         |3.299| Paṭhaviyaṃ patiṭṭhāya               pupphanti samaye dumā
                        dibbā gandhā sampavanti   tosenti sabbapāṇinaṃ.
         |3.300| Tathevāhaṃ mahāvīra               sakyaputta mahāyasa
                        sāsane vo 1- patiṭṭhāya   samayesāmi pupphituṃ.
         |3.301| Vimuttipupphamesanto          bhavasaṃsāramocanaṃ
                        vimuttipupphalābhena           tosemi sabbapāṇinaṃ.
         |3.302| Yāvatā buddhakhettamhi       ṭhapetvāna mahāmuniṃ
                        paññāya sadiso natthi      tava puttassa cakkhuma.
         |3.303| Suvinītā ca te sissā          parisā ca susikkhitā
                        uttame damathe dantā       parivārenti taṃ sadā.
         |3.304| Jhāyī jhānaratā dhīrā         santacittā samāhitā
                        munī moneyyasampannā     parivārenti taṃ sadā.
         |3.305| Appicchā nipakā dhīrā        appāhārā alolupā
                        lābhālābhena santuṭṭhā    parivārenti taṃ sadā.
         |3.306| Āraññikā dhutaratā          jhāyino lūkhacīvarā
                        vivekābhiratā dhīrā             parivārenti taṃ sadā.
@Footnote: 1 Ma. Yu. te.
         |3.307| Paṭipannā phalaṭṭhā ca         sekhā phalasamaṅgino
                        āsiṃsakā 1- uttamatthaṃ     parivārenti taṃ sadā.
         |3.308| Sotāpannā ca vimalā        sakadāgāmino ca ye
                        anāgāmī ca arahā            parivārenti taṃ sadā.
         |3.309| Satipaṭṭhānakusalā              bojjhaṅgabhāvanāratā
                        sāvakā vo 2- bahū sabbe  parivārenti taṃ sadā.
         |3.310| Iddhipādesu kusalā           samādhibhāvanāratā
                        sammappadhānamanuyuttā     parivārenti taṃ sadā.
         |3.311| Tevijjā chaḷabhiññā ca       iddhiyā pāramiṃ gatā
                        paññāya pāramimpattā   parivārenti taṃ sadā.
         |3.312| Īdisā 3- vo 2- mahāvīra    tava sissā susikkhitā
                        durāsadā uggatejā          parivārenti taṃ sadā.
         |3.313| Tehi sissehi parivuto          saññatehi tapassibhi
                        migarājāvasambhīto            uḷurājāva sobhasi.
         |3.314| Paṭhaviyaṃ patiṭṭhāya               ruhanti kharaṇīruhā
                        vepullattaṃ pāpuṇanti       phalañca dassayanti te.
         |3.315| Paṭhavīsadiso tvaṃsi               sakyaputta mahāyasa.
                        Sāsane te patiṭṭhāya        labhanti amataṃ phalaṃ.
         |3.316| Sindhu sarassatī ceva              nadiyo candabhāgikā 4-
                        gaṅgā ca yamunā ceva          sarabhū ca atho mahī.
@Footnote: 1 Ma. āsīsakā. 2 Ma. Yu. te. 3 Ma. Yu. edisā. 4 Yu. nadiyā candabhāgiyo.
         |3.317| Etāsaṃ sandamānānaṃ         sāgaro sampaṭicchati
                        jahanti purimaṃ nāmaṃ            sāgarotveva ñāyati.
         |3.318| Tathevime catuvaṇṇā           pabbajitvā tavantike
                        jahanti purimaṃ nāmaṃ            buddhaputtāti ñāyare.
         |3.319| Yathāpi cando vimalo           gacchaṃ ākāsadhātuyā
                        sabbe tāragaṇe loke       ābhāya atirocati.
         |3.320| Tatheva tvaṃ mahāvīra              parivuto devamānuse
                        buddhakkhettaṃ atikkamma     jalasi sabbadā tuvaṃ.
         |3.321| Gambhīre uṭṭhitā ūmi           na velaṃ ativattati
                        sabbavelaṃ paphussanti         sañcuṇṇā vikiranti tā.
         |3.322| Tatheva titthiyā loke           nānādiṭṭhī bahū janā
                        dhammaṃ taritukāmā te          nātivattanti taṃ muniṃ.
         |3.323| Sace ca 1- taṃ pāpuṇanti      paṭivārehi 2- cakkhuma
                        tavantikaṃ upāgantvā        sañcuṇṇāva bhavanti te.
         |3.324| Yathāpi udake jātā           kumudā mandālakā 3- bahū
                        upalimpanti toyena          kaddamakalalena ca.
         |3.325| Tatheva bahukā sattā           loke jātā virūhare
                        aḍḍitā rāgadosena         kaddame kumudaṃ yathā.
         |3.326| Yathā padumaṃ jalajaṃ                jalamajjhe virocati 4-
                        na so limpati toyena         parisuddho hi kesarī.
@Footnote: 1 Yu. va. 2 Ma. Yu. paṭivādehi. 3 Yu. maddālakā. 4 Ma. Yu. virūhati.
           |3.327| Tatheva tvaṃ mahāvīra              loke jāto mahāmuni
                          nopalimpasi lokena            toyena padumaṃ yathā.
           |3.328| Yathā hi rammake māse         bahū pupphanti vārijā
                          nātikkamanti taṃ māsaṃ         samayo pupphanāya so.
           |3.329| Tatheva tvaṃ sakyaputta 1-      pupphito te vimuttiyā
                          sāsanaṃ nātivattanti          padumaṃ vārinā yathā.
           |3.330| Supupphito sālarājāva        dibbagandhaṃ pavāyati
                          aññasālehi parivuto        sālarājātisobhati 2-.
           |3.331| Tatheva tvaṃ mahāvīra              buddhañāṇena pupphito
                          bhikkhusaṅghena parivuto          sālarājāva sobhasi.
           |3.332| Yathāpi selo himavā            osatho sabbapāṇinaṃ
                          nāgānaṃ asurānañca          devānaṃ ālayopica.
           |3.333| Tatheva tvaṃ mahāvīra               osatho viya pāṇinaṃ
                          tevijjā chaḷabhiññā ca      iddhiyā pāramiṃ gatā.
           |3.334| Anusiṭṭhā mahāvīra              tayā kāruṇikena te
                          ramanti dhammaratiyā             vasanti tava sāsane.
           |3.335| Migarājā yathā sīho            abhinikkhamma āsayā
                          catuddisā 3- viloketvā    tikkhattuṃ abhinādati 4-.
           |3.336| Sabbe migā uttasanti        migarājassa gajjato
                          tathā hi jātimā eso         pasuṃ 5- tāseti sabbadā.
@Footnote: 1 Ma. mahāvīra. 2 Ma. Yu. sālarājāva sobhati. 3 Ma. catuddisānuviloketvā.
@4 Yu. abhinādayi. 5 Ma. Yu. pasū.
           |3.337| Gajjato te mahāvīra            basudhāyaṃ pakampati
                          bodhaneyyā pabujjhanti     tasanti mārakāyikā.
           |3.338| Tasanti titthiyā sabbe       nadato te mahāmuni
                          kākasenāva vibbhantā       migaraññā yathā migā.
           |3.339| Ye keci gaṇino loke          satthāroti pavuccare
                          paramparābhataṃ dhammaṃ            desenti parisāya te.
           |3.340| Na heva tvaṃ mahāvīra             dhammaṃ desesi pāṇinaṃ
                          sāmaṃ saccāni bujjhitvā    kevalaṃ bodhipakkhikaṃ.
           |3.341| Āsayānusayaṃ ñatvā          indriyānaṃ balābalaṃ
                          bhabbābhabbe viditvāna      mahāmeghova gajjasi.
           |3.342| Cakkavāḷapariyantā            nisinnā parisā bhave
                          nānādiṭṭhī vicintenti       vimaticchedanāya taṃ.
           |3.343| Sabbesaṃ cittamaññāya      opammakusalo muni
                          ekaṃ pañhaṃ kathentova        vimatiṃ chindi pāṇinaṃ.
           |3.344| Upadisāsadiseheva 1-        vasudhā pūritā bhave
                          sabbeva te pañjalikā       kittayuṃ lokanāyakaṃ.
           |3.345| Kappaṃ vā te kittayantā     nānāvaṇṇehi kittayuṃ
                          parimetuṃ na kappeyyuṃ 2-     appameyyo tathāgato.
           |3.346| Tathā 3- sakena thāmena       kittito hi mahājino 4-
                          kappakoṭī pakittentā      evamevaṃ pakittayuṃ.
@Footnote: 1 Ma. upatissasadiseheva. 2 Ma. sakkeyyaṃ. Yu. pappayuyaṃ. 3 Yu. yathā.
@4 Ma. mayā jino.
           |3.347| Sace hi koci devo vā          manusso vā susikkhito
                          pametuṃ parikappeyya 1-      vighātaṃva labheyya so.
           |3.348| Sāsane te patiṭṭhāya         sakyaputta mahāyasa
                          paññāya pāramiṃ gantvā   viharāmi anāsavo.
           |3.349| Titthiye sampamaddāmi        vattemi jinasāsanaṃ
                          dhammasenāpati ajja           sakyaputtassa sāsane.
           |3.350| Aparimeyye kataṃ kammaṃ          phalaṃ dassesi me idha
                          sumutto 2- saravegova         kilese jhāpayiṃ mamaṃ.
           |3.351| Yo koci manujo bhāraṃ            dhāreyya matthake sadā
                          bhārena dukkhito assa         bhāro hi bharito tathā.
           |3.352| Ḍayhamāno tihaggīhi          bhavesu saṃsariṃ ahaṃ
                          bharito bhavabhārena               neru uddharito yathā 3-.
           |3.353| Oropito ca me bhāro         bhavā ugghāṭitā mayā
                          karaṇīyaṃ kataṃ sabbaṃ              sakyaputtassa sāsane.
           |3.354| Yāvatā buddhakhettamhi        ṭhapetvā sakyapuṅgavaṃ
                          ahaṃ aggomhi paññāya     sadiso me na vijjati.
           |3.355| Samādhimhi sukusalo             iddhiyā pāramiṃ gato
                          icchamāno ahaṃ 4- ajja     sahassaṃ abhinimmine.
           |3.356| Anupubbavihārassa              vasībhūto mahāmuni
                          kathesi sāsanaṃ mayhaṃ            nirodho sayanaṃ mama.
@Footnote: 1 Yu. pūritaṃ parikaddheyya. 2 Ma. sukhitto. yu sukhito. 3 Ma. Yu. giriṃ
@uccārito yathā. 4 Ma. cahaṃ. Yu. vahaṃ.
           |3.357| Dibbacakkhuṃ visuddhaṃ me          samādhikusalo ahaṃ
                          sammappadhānamanuyutto      bojjhaṅgabhāvanārato.
           |3.358| Sāvakena hi pattabbaṃ          sabbameva kataṃ mama 1-
                          lokanāthaṃ ṭhapetvāna          sadiso me na vijjati.
           |3.359| Samāpattimhi 2- kusalo      jhānavimokkhānaṃ khippaṃ paṭilābhī
                          bojjhaṅgabhāvanārato        sāvakaguṇapāramiṃ gatosmi.
           |3.360| Sāvakaguṇaphussena 3-         buddhiyā purisuttamagāravā 4-
                          saddhāsaṅgahitaṃ cittaṃ [5]-   sadā sabrahmacārisu.
           |3.361| Uddhaṭadāḍhova 6- sappo    chinnavisāṇova usabho
                          nikkhittamānadappova         upemi garugāravena gaṇaṃ.
           |3.362| Yadi rūpinī bhaveyya               paññā me vasu patīnaṃ 7- sameyya
                          anomadassissa bhagavato       phalametaṃ ñāṇathavanāya.
           |3.363| Pavattitaṃ dhammacakkaṃ             sakyaputtena tādinā
                          anuvattemahaṃ sammā          ñāṇathavanāyidaṃ phalaṃ.
           |3.364| Mā me kadāci pāpiccho      sameto hīnavīriyo
                          appassuto anācāro 8-   sameto katthaci ahu.
           |3.365| Bahussuto ca medhāvī            sīlesu susamāhito
                          cetosamathānuyutto           api muddhani tiṭṭhatu.
           |3.366| Taṃ vo vadāmi bhaddaṃ vo 9-     yāvantettha samāgatā
                          appicchā hotha santuṭṭhā   dānaṃ datvā sadā ahu 10-.
@Footnote: 1 Ma. mayā. Yu. mamaṃ. 2 Ma. samāpattinaṃ. Yu. samāpattivinayakusalo. 3 Ma. Yu.
@sāvakaguṇenāpi phussena. 4 Ma. purisuttamabhāravā. 5 (yaṃ). 6 Ma. Yu. uddhavisova.
@7 Ma. vasumatīpi na sameyya. 8 Ma. anādaro. 9 Ma. Yu. bhadante.
@10 Ma. Yu. jhāyī ṇānaratā sadā.
           |3.367| Yamahaṃ paṭhamaṃ disvā             virajo vimalo ahu 1-
                          so me ācariyo dhīro 2-     assaji nāma sāvako.
           |3.368| Tassāhaṃ sāvako ajja 3-    dhammasenāpatī ahu 1-
                          sabbattha pāramiṃ patvā      viharāmi anāsavo.
           |3.369| Yo me ācariyo āsi         assaji nāma sāvako
                          yassaṃ disāyaṃ vasati             ussīsamhi karomahaṃ.
           |3.370| Mama kammaṃ saritvāna           gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā         aggaṭṭhāne ṭhapesi maṃ.
   [4]-  |3.371| Paṭisambhidā catasso          vimokkhāpica aṭṭhame
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti 5-.
         Itthaṃ sudaṃ āyasmā sārīputto thero imā gāthāyo abhāsitthāti.
                                  Sārīputtattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 22-45. https://84000.org/tipitaka/read/roman_read.php?B=32&A=438              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=438              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=3&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=3              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=6204              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=6204              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]