ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Pañcamaṃ sammukhāthavikattherāpadānaṃ (125)
     [127] |127.41| Jāyamāne vipassamhi     nimittaṃ byākariṃ ahaṃ
                              nibbāpayaṃ ca janataṃ        buddho loke bhavissati.
      |127.42| Yasmiṃ ca jāyamānasmiṃ            dasasahassī pakampati
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.43| Yasmiṃ ca jāyamānasmiṃ            āloko vipulo ahu
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.44| Yasmiṃ ca jāyamānasmiṃ            saritāyo na sandisuṃ 1-
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.45| Yasmiṃ ca jāyamānasmiṃ            avīciggi na pajjali
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.46| Yasmiṃ ca jāyamānasmiṃ            pakkhisaṅgho na sañcari
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
      |127.47| Yasmiñca jāyamānasmiṃ          vātakkhandho na vāyati
                       sodāni bhagavā satthā           dhammaṃ deseti cakkhumā.
@Footnote: 1 ma sandayuṃ.
      |127.48| Yasmiñca jāyamānasmiṃ       sabbaratanāni jotisuṃ
                       sodāni bhagavā satthā        dhammaṃ deseti cakkhumā.
      |127.49| Yasmiñca jāyamānasmiṃ       sattāsuṃ padavikkamā
                       sodāni bhagavā satthā        dhammaṃ deseti cakkhumā.
      |127.50| Jātamattova sambuddho       disā sabbā vilokayi
                       vācāsabhimudīresi                esā buddhāna dhammatā.
      |127.51| Saṃvejayitvā janataṃ               thavitvā lokanāyakaṃ
                       sambuddhaṃ abhivāditvā        pakkāmiṃ pācināmukho.
      |127.52| Ekanavute ito kappe         yaṃ buddhamabhithomayiṃ
                       duggatiṃ nābhijānāmi          thomanāya idaṃ phalaṃ.
      |127.53| Ito navutikappamhi            sammukhāthavikavhayo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.54| Paṭhavīdundubhi nāma              ekūnanavutimhito
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.55| Aṭṭhāsītimhito kappe       obhāso nāma khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.56| Sattāsītimhito kappe       saritacchedanavhayo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.57| Agginibbāpano nāma       kappānaṃ chaḷasītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.58| Rājā vātasamo nāma          kappānaṃ pañcasītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.59| Gatipacchedano nāma          kappānaṃ cullasītiyā 1-
                       sattaratanasampanno          cakkavatti mahabbalo.
      |127.60| Ratanappajjalo nāma          kappānaṃ te asītiyā
                       sattaratanasampanno          cakkavatti mahabbalo.
      |127.61| Padavikkamano nāma            kappānaṃ dve asītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.62| Rājā vilokano nāma          kappānaṃ ekasītiyā
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.63| Girisāroti 2- nāmena        kappesītimhi khattiyo
                       sattaratanasampanno           cakkavatti mahabbalo.
      |127.64| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo
abhāsitthāti.
                           Sammukhāthavikattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pañcasītiyā. 2 Ma. girasāroti.



             The Pali Tipitaka in Roman Character Volume 32 page 227-229. https://84000.org/tipitaka/read/roman_read.php?B=32&A=4607              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=4607              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=127&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3664              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3664              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]