ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page287.

Sattamaṃ ekacintikattherāpadānaṃ (187) [189] |189.34| Yadā devo devakāyā cavate āyusaṅkhayā tayo saddā niccharanti devānaṃ anumodataṃ. |189.35| Ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ manussabhūto saddhamme labha saddhaṃ anuttaraṃ. |189.36| Sā te saddhā niviṭṭhassa 1- mūlajātā patiṭṭhitā yāvajīvaṃ asaṃhirā saddhamme supavedite. |189.37| Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ manasā kusalaṃ katvā abyāpajjhaṃ nirūpadhiṃ. |189.38| Tato upacitaṃ puññaṃ katvā dānena taṃ bahuṃ aññepi macce saddhamme brahmacariye nivesaya. |189.39| Imāya anukampāya devadevaṃ 2- yathāvidū bhavantaṃ anumodanti ehi deva punappunaṃ. |189.40| Saṃviggohaṃ 3- tadā āsiṃ devasaṅghe samāgate kaṃsu nāma ahaṃ yoniṃ gamissāmi ito cuto. |189.41| Mama saṃvegamaññāya samaṇo bhāvitindriyo mamuddharitukāmo so āgacchi mama santike. |189.42| Sumano nāma nāmena padumuttarasāvako atthadhammānusāsitvā saṃvejesi mamaṃ tadā. @Footnote: 1 Ma. niviṭṭhāssa. Yu. naviṭṭhāya. 2 Ma. devādevaṃ. 3 Ma. saṃvego me tadā āsi. @Yu. saṃviggomhi tadā āsiṃ.

--------------------------------------------------------------------------------------------- page288.

|189.43| Tassāhaṃ vacanaṃ sutvā buddhe cittaṃ pasādayiṃ abhivādetvāpi 1- sambuddhaṃ tattha kālaṃ kato ahaṃ. |189.44| Upapajjiṃ sa tattheva sukkamūlena codito kappānaṃ satasahassaṃ duggatiṃ nūpapajjahaṃ. |189.45| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti. Ekacintikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 287-288. https://84000.org/tipitaka/read/roman_read.php?B=32&A=5735&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=5735&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=189&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=189              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=189              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]