ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                           Sattamaṃ nigguṇḍipupphiyattherāpadānaṃ (327)
     [329] |329.39| Yadā devo devakāyā  cavati āyusaṅkhayā
                        tayo saddā niccharanti      devānaṃ anumodataṃ.
      |329.40| Ito bho sugatiṃ gaccha           manussānaṃ sahabyataṃ
                        manussabhūto saddhamme       labha saddhaṃ anuttaraṃ.
      |329.41| Sā te saddhā niviṭṭhassa      mūlajātā patiṭṭhitā
                        yāvajīvaṃ asaṃhirā               saddhamme supavedite.
      |329.42| Kāyena kusalaṃ katvā           vācāya kusalaṃ bahuṃ
                        manasā kusalaṃ katvā           abyāpajjhaṃ nirūpadhiṃ.
      |329.43| Tato opadhikaṃ puññaṃ           katvā dānena taṃ bahuṃ
                      aññe 1- pavare saddhamme   brahmacariye nivesaya.
      |329.44| Imāya anukampāya             devadevaṃ yathā vidū
                        cavantaṃ anumodanti           ehi deva punappunaṃ.
      |329.45| Saṃviggohaṃ 2- tadā āsiṃ      devasaṅghe samāgate
                        kaṃsu nāma ahaṃ yoniṃ            gamissāmi ito cuto.
      |329.46| Mama saṃvegamaññāya            samaṇo bhāvitindriyo
                        mamuddharitukāmo so           āgacchi mama santikaṃ.
      |329.47| Sumano nāma nāmena           padumuttarasāvako
                        atthadhammānusāsitvā       saṃvejesi mamantadā.
                             Dvādasamaṃ bhāṇavāraṃ.
      |329.48| Tassāhaṃ vacanaṃ sutvā          buddhe cittaṃ pasādayiṃ.
                        Taṃ dhīraṃ 3- abhivādetvā      tattha kālaṃ kato ahaṃ.
      |329.49| Upapajjiṃ 4- sa tattheva        sukkamūlena codito
                        vasanto mātukucchimhi       puna dhāretu mātuyā.
      |329.50| Tamhā kāyā cavitvāna       tidase upapajjahaṃ
                        etthantare na passāmi      domanassaṃ ahaṃ tadā.
      |329.51| Tāvatiṃsā cavitvāna             mātukucchiṃ samokkamiṃ
                        nikkhamitvāna kicchimhā     kiñci 5- dukkhaṃ ajānihaṃ.
@Footnote: 1 Ma. aññepi macce .... Yu. aññe nicceva .... 2 Ma. saṃvego me tadā āsi.
@3 Yu. vīraṃ. 4 Yu. upapajjissaṃ. 5 Ma. Yu. kaṇhasukkaṃ ajānahaṃ.
      |329.52| Jātiyā sattavassena 1-     ārāmaṃ pāvisiṃ ahaṃ
                        gotamassa bhagavato            sakyaputtassa tādino.
      |329.53| Vitthārike pāvacane            bāhujaññamhi sāsane
                        addasaṃ sāsanaṃ kāre         bhikkhavo tattha satthuno.
      |329.54| Sāvatthi nāma nagaraṃ            rājā tatthāsi kosalo
                        rathena nāgayuttena           upesi bodhimuttamaṃ.
      |329.55| Tassāhaṃ nāgaṃ disvāna       pubbakammaṃ anussariṃ
                        añjaliṃ paggahetvāna       samayaṃ agamāsahaṃ.
      |329.56| Jātiyā sattavassova          pabbajiṃ anagāriyaṃ
                        yo so buddhaṃ upaṭṭhāsi      ānando nāma sāvako.
      |329.57| Gatimā dhitimā ceva              satimā ca bahussuto
                        rañño cittaṃ pasādento  niyyādesi mahājuti.
      |329.58| Tassāhaṃ dhammaṃ sutvāna       pubbakammaṃ anussariṃ
                        tattheva ṭhitako santo        arahattaṃ apāpuṇiṃ.
      |329.59| Ekaṃsaṃ cīvaraṃ katvā              sire katvāna añjaliṃ
                        sambuddhaṃ abhivādetvā      imaṃ vācaṃ udīrayiṃ.
      |329.60| Padumuttarabuddhassa             dipadindassa tādino 2-
                        niguṇḍipupphaṃ paggayha      sīhāsane ṭhapesahaṃ.
      |329.61| Tena kammena dipadinda       lokajeṭṭha narāsabha
                        pattomhi acalaṃ ṭhānaṃ        hitvā jayaparājayaṃ.
@Footnote: 1 Ma. sattavassova. 2 Ma. Yu. satthuno.
      |329.62| Pañcavīsasahassamhi            kappānaṃ manujādhipā
                        abbudanirabbudāni          aṭṭhaṭṭhāsiṃsu khattiyā.
      |329.63| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo
abhāsitthāti.
                           Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 402-405. https://84000.org/tipitaka/read/roman_read.php?B=32&A=7890              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=7890              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=329&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=329              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5212              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5212              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]