ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                         Dasamaṃ saparivārachattadāyakattherāpadānaṃ (330)
     [332] |332.83| Padumuttaro lokavidū    āhutīnaṃ paṭiggaho
                      ākāse jalavuṭṭhīva             vassate dhammavuṭṭhiyā.
@Footnote: 1 Po. Yu. imā gāthā. 2 Ma. adhārayiṃ. Yu. akārayiṃ.

--------------------------------------------------------------------------------------------- page408.

|332.84| Tamaddasāsiṃ sambuddhaṃ desentaṃ amataṃ padaṃ sakaṃ cittaṃ pasādetvā agamāsiṃ sakaṃ gharaṃ. |332.85| Chattaṃ alaṅkataṃ gayha upagañchiṃ naruttamaṃ haṭṭho haṭṭhena cittena ākāse ukkhipiṃ ahaṃ. |332.86| Susaṅgahitayānaṃva dantova sāvakuttamo upagantvāna sambuddhaṃ matthake sampatiṭṭhahi. |332.87| Anukampako kāruṇiko buddho lokagganāyako bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |332.88| Yena chattamidaṃ dinnaṃ alaṅkataṃ manoramaṃ tena cittappasādena duggatiṃ so na gacchati. |332.89| Sattakkhattuṃ ca devesu devarajjaṃ karissati dvattiṃsakkhattuṃ 1- rājā ca cakkavatti bhavissati. |332.90| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena 2- satthā loke bhavissati. |332.91| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |332.92| Buddhassa giramaññāya vācāsabhimudīritaṃ pasannacitto sumano bhiyyo hāsaṃ janesahaṃ. |332.93| Jahitvā mānusaṃ yoniṃ dibbayoniṃ 3- samajjhagaṃ vimānamuttamaṃ mayhaṃ abbhuggataṃ manoramaṃ. @Footnote: 1 Yu. chattiṃsakkhattuṃ. 2 Ma. gotutena. 3 Yu. devayoniṃ.

--------------------------------------------------------------------------------------------- page409.

|332.94| Vimānā nikkhamantassa setacchattaṃ dharīyati tadā saññaṃ paṭilabhāmi pubbakammassidaṃ phalaṃ. |332.95| Devalokā cavitvāna manussattañca āgamiṃ chattiṃsakkhattuṃ cakkavatti sattakappasatamhito. |332.96| Tamhā kāyā cavitvāna āgacchiṃ tidasaṃ puraṃ saṃsaritvānupubbena mānusaṃ punarāgamiṃ. |332.97| Okkantaṃ mātukucchiṃ maṃ setacchattaṃ adhārayuṃ jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ. |332.98| Sunando nāma nāmena brāhmaṇo mantapāragū phalikaṃ 1- chattamādāya sāvakaggassa so adā 2-. |332.99| Anumodi mahāvīro sārīputto mahākathī sutvānumodanaṃ tassa pubbakammaṃ anussariṃ. |332.100| Añjaliṃ paggahetvāna sakaṃ cittaṃ pasādayiṃ saritvā purimaṃ kammaṃ arahattaṃ apāpuṇiṃ. |332.101| Uṭṭhāya āsanā tamhā sire katvāna añjaliṃ sambuddhaṃ abhivādetvā imaṃ vācamudīrayiṃ. |332.102| Satasahasse ito kappe buddho loke anuttaro padumuttaro lokavidū āhutīnaṃ paṭiggaho. |332.103| Tassa chattaṃ mayā dinnaṃ vicittaṃ samalaṅkataṃ ubhohatthehi paggaṇhi sayambhū aggapuggalo. @Footnote: 1 Ma. bhalitaṃ. 2 Ma. tadā.

--------------------------------------------------------------------------------------------- page410.

|332.104| Aho buddho 1- aho dhammo 2- aho no satthusampadā ekachattassa dānena duggatiṃ nūpapajjahaṃ. |332.105| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsave pariññāya viharāmi anāsavo. |332.106| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti. Saparivārachattadāyakattherassa apadānaṃ samattaṃ. Uddānaṃ ummāpupphañca puḷinaṃ hāso yañño nimittako saṃsāvako nigguṇḍi ca sumanā pupphachattako saparivārachatto ca gāthā sattasatuttarā. Ummāpupphiyavaggo tettiṃso. ----------- @Footnote: 1 Yu. buddhā. 2 Yu. dhammā.


             The Pali Tipitaka in Roman Character Volume 32 page 407-410. https://84000.org/tipitaka/read/roman_read.php?B=32&A=7995&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=7995&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=332&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=332              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=332              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]