ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page416.

Pañcamaṃ phussitakammiyattherāpadānaṃ (335) [337] |337.39| Vipassī nāma sambuddho lokajeṭṭho narāsabho khīṇāsavehi sahito saṅghārāme vasī tadā. |337.40| Ārāmadvārā nikkhamma vipassī lokanāyako saha satasahassehi aṭṭhakhīṇāsavehi so. |337.41| Ajinena nivatthohaṃ vākacīradharopi ca kusumbhodakamādāya 1- sambuddhaṃ upasaṅkamiṃ. |337.42| Sakaṃ cittaṃ pasādetvā vedajāto katañjalī kusumbhodakamādāya 2- buddhamabbhukiriṃ 3- ahaṃ. |337.43| Tena kammena sambuddho jalajuttamanāmako mama kammaṃ pakittetvā agamā yena patthitaṃ. |337.44| Phussitā pañcasahassā yehi pūjesahaṃ jinaṃ aḍḍhateyyasahassehi devarajjamakārayiṃ. |337.45| Aḍḍhateyyasahassehi cakkavatti ahosahaṃ avasesena kammena arahattaṃ apāpuṇiṃ. |337.46| Devarājā yadāhosiṃ 4- manujādhipati tadā 5- taṃyeva nāmadheyyaṃ me phussito nāmahosahaṃ 6-. |337.47| Devabhūtassa santassa athāpi mānusassa vā samantā byāmato mayhaṃ phussitaṃpi 7- pavassati. @Footnote: 1-2 Ma. kusumodakamādāya. 3 Ma. Yu. buddhamabbhukkiriṃ. 4 Ma. Yu. yathā homi. @5 Ma. yadā. Yu. yathā. 6 Ma. Yu. nāmahomahaṃ. 7 Ma. Yu. phussitaṃva.

--------------------------------------------------------------------------------------------- page417.

|337.48| Bhavā ugghāṭitā mayhaṃ kilesā jhāpitā mama sabbāsavaparikkhīṇo phussitassa idaṃ phalaṃ. |337.49| Candanasseva me vasso 1- tathā gandho pavāyati sārīrako 2- mama gandho aḍḍhakose pavāyati. |337.50| Dibbagandhaṃ sampavantaṃ puññakammasamaṅginaṃ gandhaṃ ghatvāna jānanti phussito āgato idha. |337.51| Sākhā palāsakaṭṭhāni tiṇānipica sabbaso mama saṅkappamaññāya gandho sampajjate khaṇe. |337.52| Satasahasse ito kappe candanaṃ abhipūjayiṃ duggatiṃ nābhijānāmi phussitadassidaṃ phalaṃ. |337.53| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā phussitakammiyo thero imā gāthāyo abhāsitthāti. Phussitakammiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 416-417. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8151&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8151&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=337&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=337              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=337              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]