ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                           Sattamaṃ tiṇakuṭidāyakattherāpadānaṃ (337)
     [339] |339.75| Nagare bandhumatiyā      ahosiṃ parakammiko
                        parakammāyane yutto        parabhattaṃ apassito.
      |339.76| Rahogato nisīditvā            evaṃ cintesahaṃ 1- tadā
                        buddho loke samuppanno   adhikāro ca natthi me.
      |339.77| Kālo gatiṃ me sodhetuṃ          khaṇo me paṭipādito
                        dukkho nirayasamphasso        apuññānaṃ hi pāṇinaṃ.
      |339.78| Evāhaṃ cintayitvāna          kammasāmiṃ upāgamiṃ
                        ekāhaṃ kammaṃ yācitvā     pavanaṃ pāvisiṃ ahaṃ.
      |339.79| Tiṇakaṭṭhañca valliñca       āharitvānahantadā
                        tidaṇḍake ṭhapetvāna       akaṃ tiṇakuṭiṃ ahaṃ.
      |339.80| Saṅghassatthāya kuṭikaṃ          niyyādetvāna taṃ ahaṃ
                        tadaheyeva āgantvā       kammāsāmiṃ upāgamiṃ.
      |339.81| Tena kammena sukatena         tāvatiṃsaṃ agañchahaṃ
                        tattha me sukataṃ byamhaṃ      tiṇakuṭikāya 2- nimmitaṃ.
@Footnote: 1 Yu. --- cintesi tāvade. 2 Ma. kuṭikāya sunimmitaṃ.

--------------------------------------------------------------------------------------------- page421.

|339.82| Sahassakaṇḍo satageṇḍu dhajālu haritāmayo satasahassaniyyūhā byamhe pātubhaviṃsu me. |339.83| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ mama saṅkappamaññāya pāsādo upatiṭṭhati. |339.84| Bhayaṃ vā chambhitattaṃ vā lomahaṃso na vijjati tāsaṃ mama na jānāmi tiṇakuṭikāyidaṃ phalaṃ |339.85| sīhā byagghā ca dīpi ca acchakokataracchayo 1- sabbe maṃ parivajjanti tiṇakuṭikāyidaṃ phalaṃ. |339.86| Siriṃsapā ca bhūtā ca ahikumbhaṇḍarakkhasā tepi maṃ parivajjanti tiṇakuṭikāyidaṃ phalaṃ. |339.87| Na pāpasupinassāhaṃ sarāmi dassanaṃ mama upaṭṭhitā sati mayhaṃ tiṇakuṭikāyidaṃ phalaṃ. |339.88| Tāyeva tiṇakuṭikāya anubhotvāna sampadā gotamassa bhagavato dhammaṃ sacchikariṃ ahaṃ. |339.89| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi tiṇakuṭikāyidaṃ phalaṃ. |339.90| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. acchakokataracchakā.

--------------------------------------------------------------------------------------------- page422.

Itthaṃ sudaṃ āyasmā tiṇakuṭidāyako thero imā gāthāyo abhāsitthāti. Tiṇakuṭidāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 420-422. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8237&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8237&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=339&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=339              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=339              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]