ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Navamaṃ dhammassavaniyattherāpadānaṃ (339)
     [341] |341.112| Padumuttaro nāma jino       sabbadhammāna pāragū
                          catusaccaṃ pakāsento       santāreti 3- bahujjanaṃ.
      |341.113| Ahaṃ tena samayena             jaṭilo uggatāpano
                          dhunanto vākacīrāni         gacchāmi ambare tadā.
      |341.114| Buddhaseṭṭhassa upari        gantuṃ na visahāmahaṃ
                          pakkhīva selamāpajja 4-   gamanaṃ na labhintadā 5-.
@Footnote: 1 Yu. aviññatti nisevāmi. 2 Ma. lābhī. Yu. lābhīhi. 3 Ma. santāresi bahuṃ janaṃ.
@4 Ma. Yu. selamāsajja. 5 Ma. na labhāmahaṃ. Yu. na labhe tadā.
      |341.115| Na me idaṃ bhūtapubbaṃ         iriyassa vikopanaṃ
                          dake yathā ummilitvā     evaṃ gacchāmi ambare.
      |341.116| Uḷārabhūto manujo ca         heṭṭhāsīno bhavissati
                          handa metaṃ gavesissaṃ        api atthaṃ labheyyahaṃ.
      |341.117| Orohanto antalikkhā    saddamassosi satthuno
                          aniccataṃ kathentassa        tamahaṃ uggahiṃ tadā.
      |341.118| Aniccasaññamuggayha      agamāsiṃ mamassamaṃ
                          yāvatāyuṃ vasitvāna         tattha kālaṃ kato ahaṃ.
      |341.119| Carime vattamānamhi         taṃ dhammassavanaṃ sariṃ
                          tena kammena sukatena      tāvatiṃsaṃ agacchahaṃ.
      |341.120| Tiṃsakappasahassāni          devaloke ramiṃ ahaṃ
                          ekapaññāsakkhattuñca  devarajjamakārayiṃ.
      |341.121| Ekasattatikkhattuñca       cakkavatti ahosahaṃ
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |341.122| Pitughare nisīditvā           samaṇo bhāvitindriyo
                          gāthāya paridīpento       aniccavatthudāhari 1-.
      |341.123| Anussarāmi taṃ saññaṃ       saṃsaranto bhavābhave
                          na koṭiṃ paṭivijjhāmi       nibbānaṃ accutaṃ padaṃ.
      |341.124| Aniccā vata saṅkhārā       uppādavayadhammino
                          uppajjitvā nirujjhanti  tesaṃ vūpasamo sukho.
@Footnote: 1 Ma. aniccatamudāhari.
      |341.125| Saha gāthaṃ suṇitvāna        pubbakammaṃ anussariṃ
                          ekāsane nisīditvā       arahattaṃ apāpuṇiṃ.
      |341.126| Jātiyā sattavassohaṃ       arahattaṃ apāpuṇiṃ
                          upasampādayi buddho       guṇamaññāya cakkhumā.
      |341.127| Dārakova ahaṃ santo         karaṇīyaṃ samāpayiṃ
                          kiṃ me karaṇīyaṃ ajja          sakyaputtassa sāsane.
      |341.128| Satasahasse ito kappe     yaṃ kammamakariṃ tadā
                          duggatiṃ nābhijānāmi       saddhammassavane phalaṃ.
      |341.129| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā dhammassavaniyo thero imā gāthāyo
abhāsitthāti.
                            Dhammassavaniyattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 424-426. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8324              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8324              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=341&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=341              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=341              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]