ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Navamaṃ dhammassavaniyattherāpadānaṃ (339)
     [341] |341.112| Padumuttaro nāma jino       sabbadhammāna pāragū
                          catusaccaṃ pakāsento       santāreti 3- bahujjanaṃ.
      |341.113| Ahaṃ tena samayena             jaṭilo uggatāpano
                          dhunanto vākacīrāni         gacchāmi ambare tadā.
      |341.114| Buddhaseṭṭhassa upari        gantuṃ na visahāmahaṃ
                          pakkhīva selamāpajja 4-   gamanaṃ na labhintadā 5-.
@Footnote: 1 Yu. aviññatti nisevāmi. 2 Ma. lābhī. Yu. lābhīhi. 3 Ma. santāresi bahuṃ janaṃ.
@4 Ma. Yu. selamāsajja. 5 Ma. na labhāmahaṃ. Yu. na labhe tadā.

--------------------------------------------------------------------------------------------- page425.

|341.115| Na me idaṃ bhūtapubbaṃ iriyassa vikopanaṃ dake yathā ummilitvā evaṃ gacchāmi ambare. |341.116| Uḷārabhūto manujo ca heṭṭhāsīno bhavissati handa metaṃ gavesissaṃ api atthaṃ labheyyahaṃ. |341.117| Orohanto antalikkhā saddamassosi satthuno aniccataṃ kathentassa tamahaṃ uggahiṃ tadā. |341.118| Aniccasaññamuggayha agamāsiṃ mamassamaṃ yāvatāyuṃ vasitvāna tattha kālaṃ kato ahaṃ. |341.119| Carime vattamānamhi taṃ dhammassavanaṃ sariṃ tena kammena sukatena tāvatiṃsaṃ agacchahaṃ. |341.120| Tiṃsakappasahassāni devaloke ramiṃ ahaṃ ekapaññāsakkhattuñca devarajjamakārayiṃ. |341.121| Ekasattatikkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |341.122| Pitughare nisīditvā samaṇo bhāvitindriyo gāthāya paridīpento aniccavatthudāhari 1-. |341.123| Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave na koṭiṃ paṭivijjhāmi nibbānaṃ accutaṃ padaṃ. |341.124| Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. @Footnote: 1 Ma. aniccatamudāhari.

--------------------------------------------------------------------------------------------- page426.

|341.125| Saha gāthaṃ suṇitvāna pubbakammaṃ anussariṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. |341.126| Jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā. |341.127| Dārakova ahaṃ santo karaṇīyaṃ samāpayiṃ kiṃ me karaṇīyaṃ ajja sakyaputtassa sāsane. |341.128| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi saddhammassavane phalaṃ. |341.129| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhammassavaniyo thero imā gāthāyo abhāsitthāti. Dhammassavaniyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 424-426. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8324&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8324&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=341&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=341              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=341              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]