ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

page476.

Cattāḷīso pilindavaggo paṭhamaṃ pilindavacchattherāpadānaṃ (391) [393] |393.1| Nagare haṃsavatiyā āsiṃ dovāriko ahaṃ akkhobbhaṃ 1- amitaṃ bhogaṃ ghare sannicitaṃ mama. |393.2| Rahogato nisīditvā pahaṃsitvāna mānasaṃ nisajja pāsādavare evaṃ cintesahaṃ tadā. |393.3| Bahū meva 2- gatā bhogā phītaṃ antepuraṃ mama rājāpi maṃ nimantesi 3- ānando paṭhavissaro. |393.4| Ayañca buddho uppanno adhiccuppattiko muni saṃvijjanti ca me bhogā dānaṃ dassāmi satthuno. |393.5| Padumena 4- rājaputtena dinnaṃ dānavaraṃ jine hatthināge ca pallaṅke apassenaṃ canappakaṃ. |393.6| Ahaṃpi dānaṃ dassāmi saṅghe gaṇavaruttame 5- adinnapubbaṃ dānavaraṃ 6- bhavissaṃ ādikammiko. |393.7| Cintetvāhaṃ bahuvidhaṃ yāge yassa sukhaṃ phalaṃ parikkhāradānamaddakkhiṃ mama saṅkappapūraṇaṃ. |393.8| Parikkhārāni dassāmi saṅghe gaṇavaruttame 7- adinnapubbamaññesaṃ bhavissaṃ ādikammiko. @Footnote: 1 Ma. Yu. akkhobhaṃ. 2 Ma. Yu. bahūmedhigatā. 3 Ma. Yu. rājāpi sannimantesi. @4 Yu. padume. 5-7 Po. Yu. guṇavaruttame. 6 Ma. Yu. adinnapubbamaññesaṃ.

--------------------------------------------------------------------------------------------- page477.

|393.9| Naḷakāre upāgamma chattaṃ kāresi tāvade chattasatasahassāni ekato sannipātayiṃ. |393.10| Dussasatahassāni ekato sannipātayiṃ pattasatasahassāni ekato sannipātayiṃ. |393.11| Vāsiyo satthake cāpi sūciyo nakhachedane heṭṭhā chatte ṭhapāpesiṃ kāretvā tadanucchave. |393.12| Vidhūpane tālapaṇṇe 1- morahatthe ca cāmare parissāvane teladhāre kārayiṃ tadanucchave. |393.13| Sūcighare aṃsavaddhe athopi kāyabandhane ādhārake ca sukate kārayiṃ tadanucchave. |393.14| Paribhogabhājane ca athopi lohathālake bhesajje 2- pūrayitvāna heṭṭhāchatte ṭhapesahaṃ. |393.15| Vacaṃ usīraṃ laṭṭhimadhuṃ pipphalimaricāni ca harītakiṃ siṅgiveraṃ sabbe pūresi bhājane. |393.16| Upāhanā pādukāyo atho udakapuñchane kattaradaṇḍe sukate kārayiṃ tadanucchave. |393.17| Osathaṃ añjanāpica 3- salākā dhammakuttarā kuñcikā pañcavaṇṇehi sibbite kuñcikāghare. |393.18| Āyoge dhūmanette ca athopi dīpadhārake tumbake ca karaṇḍe ca kārayiṃ tadanucchave. @Footnote: 1 Ma. Yu. tālavaṇṭe. 2 Yu. bhesajjaṃ. 3 Ma. Yu. osadhañjananāḷī ca.

--------------------------------------------------------------------------------------------- page478.

|393.19| Saṇḍāse pipphale ceva athopi malahārino 1- bhesajjathavike ceva kārayiṃ tadanucchave. |393.20| Āsandiyo pīṭhake ca pallaṅke caturomaye tadanucchave kāretvā heṭṭhāchatte ṭhapesahaṃ. |393.21| Uṇṇābhisiṃ 2- tulabhisiṃ athopi pīṭhakābhisiṃ bibbohane ca sukate kārayiṃ tadanucchave. |393.22| Kuruvinde madhusitthe telahatthapatāpakaṃ siveṭiphalakaṃ 4- suciṃ mañcaṃ attharaṇena ca. |393.23| Senāsane pādapuñche sayanāsanaḍaṇḍake dantapoṇe ca kathaliṃ 5- sīsalepanagandhake 6-. |393.24| Araṇiṃ 7- phalapīṭhe ca pattapidhānathālake udakassa kaṭacchuñca 8- cuṇṇakaṃ rajanambaṇaṃ. |393.25| Sammuñjanaṃ 9- udavatthaṃ tathā vassikasāṭakaṃ nisīdanaṃ kaṇḍucchādiṃ atha antaravāsakaṃ. |393.26| Uttarāsaṅgasaṅghāṭiṃ natthukaṃ mukhasodhanaṃ bilaṅgaloṇabhūtañca 10- madhuṃ ca dadhipānakaṃ. |393.27| Pupphasitthaṃ pilotiñca mukhapuñchanasuttakaṃ dātabbaṃ nāma yaṃ atthi yañca kappati satthuno. |393.28| Sabbametaṃ samānetvā ānandaṃ upasaṅkamiṃ upasaṅkamma rājānaṃ janetāraṃ mahāyasaṃ 11-. @Footnote: 1 Ma. Yu. malahārake. 2 Ma. Yu. ūṇṇābhisī ... piṭhakābhisī. 3 Ma. Yu. bimbohane. @4 Ma. Yu. sipāṭiphalake sucī. 5 Ma. āṭlī. 6 Ma. Yu. sīsālepanagandhake. @7 Ma. Yu. araṇī. 8 Ma. kaṭacchū ca. 9 Ma. sammajjanaṃ. 10 Ma. bilaṅgaloṇaṃ pahūtaṃ ca. @11 Ma. mahesino.

--------------------------------------------------------------------------------------------- page479.

|393.29| Sirasā abhivādetvā idaṃ vacanamabraviṃ ekato jātisaṃvaḍḍhā ubhinnaṃ ekato yaso 1-. |393.30| Sādhāraṇā sukhe dukkhe ubho ca anuvattakā atthi cetasikaṃ dukkhaṃ tavādheyyaṃ 2- arindama. |393.31| Yadi sakkosi taṃ dukkhaṃ vinodeyyāsi khattiya tava dukkhaṃ mama dukkhaṃ abhinnaṃ ekato manaṃ 3-. |393.32| Niṭṭhitanti vijānāsi 4- taṃ moceyya sace tuvaṃ jānāhi kho mahārāja dukkhaṃ me dubbinodayaṃ. |393.33| Bahuṃ samāno gajjassu etante duccajaṃ dhanaṃ 5- yāvatā vijite 6- atthi yāvatā mama jīvitaṃ. |393.34| Etehi yadi te attho dassāmi avikampito gajjitaṃ kho tayā deva micchā taṃ bahugajjitaṃ. |393.35| Jānissāmi tuvaṃ ajja sabbadhamme patiṭṭhitaṃ atibāḷhaṃ nipīḷesi dadamānassa me sato. |393.36| Kinte 7- sallapitenattho patthitaṃ te kathehi me icchāmahaṃ mahārāja buddhaseṭṭhaṃ anuttaraṃ. |393.37| Bhojayissāmi sambuddhaṃ vajjaṃ me māhu jīvitaṃ aññaṃ tehaṃ varaṃ dammi ayācito 8- tathāgato. |393.38| Adeyyo kassaci buddho maṇi jotiraso yathā nanu te gajjitaṃ deva yāva 9- jīvitamatthikaṃ. @Footnote: 1 Ma. manaṃ. Yu. yasaṃ. 2 Po. vinodetuṃ. 3 Ma. mano. 4 Ma. Yu. vijānāhi. @5 Ma. varaṃ. 6 Yu. vijitaṃ. 7 Ma. kiṃ te me piḷitenattho. 8 Ma. māyācittho @8 Ma. māyācittho tathāgataṃ. 9 Ma. yāva jīvitamattano.

--------------------------------------------------------------------------------------------- page480.

|393.39| Jīvitaṃ dadamānena yuttaṃ dātuṃ tathāgataṃ ṭhapanīyo mahāvīro adeyyo kassaci jino. |393.40| Na me paṭissuto buddho varassu amitaṃ dhanaṃ vinicchayaṃ pāpuṇāmi 1- pucchissāmi 2- vinicchaye. |393.41| Yathā saṇhaṃ kathessanti paṭipucchāma taṃ tathā rañño hatthe gahetvāna agamāsiṃ vinicchayaṃ. |393.42| Purato akkhadassānaṃ idaṃ vacanamabraviṃ suṇantu me akkhadassā rājā varaṃ adāsi me. |393.43| Na kiñci ṭhapayitvāna jīvitaṃpi pavārayiṃ 3- tassa me varadinnassa buddhaseṭṭhaṃ variṃ ahaṃ. |393.44| Sudinno hoti me buddho chindatha 4- saṃsayaṃ mama sussāma tava vacanaṃ bhūmipālassa rājino. |393.45| Ubhinnaṃ vacanaṃ sutvā chindissāmettha saṃsayaṃ sabbaṃ deva tayā dinnaṃ imassa sabbagāhitaṃ 5-. |393.46| Na kiñci ṭhapayitvāna jīvitaṃpi pavārayiṃ kicchappattova hutvāna yāvajīvamanuttaraṃ 6-. |393.47| Imaṃ sudukkhitaṃ ñatvā adāsiṃ sabbagāhitaṃ 7- parājayo tuvaṃ deva assa deyyo tathāgato. |393.48| Ubhinnaṃ saṃsayo chinno yathā saṇṭhamhi tiṭṭhatha rājā tattheva ṭhatvāna akkhadassetadabravi. @Footnote: 1 Ma. Yu. pāpuṇāma. 2 Ma. Yu. pucchissāma. 3 Po. Ma. Yu. pavārayi. @4 Yu. athavā. 5-7 Ma. Yu. sabbagāhikaṃ. 6 Ma. Yu. yācīvaramanuttaraṃ.

--------------------------------------------------------------------------------------------- page481.

|393.49| Sammā mayhaṃpi deyyātha puna buddhaṃ labhāmahaṃ pūretvā tava saṅkappaṃ bhojayitvā tathāgataṃ. |393.50| Puna deyyāsi sambuddhaṃ ānandassa yasassino akkhadassebhivādetvā ānandamapi 1- khattiyaṃ. |393.51| Tuṭṭho pamudito hutvā sambuddhaṃ upasaṅkamiṃ upasaṅkamma sambuddhaṃ oghatiṇṇaṃ anāsavaṃ. |393.52| Sirasā abhivādetvā idaṃ vacanamabraviṃ vasīsatasahassehi adhivāsehi cakkhumā. |393.53| Hāsayanto mama cittaṃ nivesanamupehi me padumuttaro lokavidū āhutīnaṃ paṭiggaho. |393.54| Mama saṅkappamaññāya adhivāsesi cakkhumā adhivāsanamaññāya abhivādiya satthuno. |393.55| Haṭṭho udaggacittohaṃ nivesanamupāgamiṃ mittāmacce samānetvā idaṃ vacanamabraviṃ. |393.56| Sudullabho mayā laddho maṇi jotiraso yathā kena taṃ pūjayissāmi 2- appameyyo anūpamo. |393.57| Atulo asamo dhīro 3- jino appaṭipuggalo tathāsamasamo ceva adutiyo narāsabho. |393.58| Dukkaraṃ adhikāraṃ hi buddhānucchavikaṃ mayā 4- nānāpupphe samānetvā karoma pupphamaṇḍapaṃ. @Footnote: 1 Ma. Yu. ānandañcāpi. 2 Ma. Yu. pūjayissāma. 3 Yu. vīro. 4 Yu. tayā.

--------------------------------------------------------------------------------------------- page482.

|393.59| Buddhānucchavikaṃ etaṃ sabbapūjā bhavissati uppalaṃ padumaṃ vāpi vassikaṃ adhimuttakaṃ. |393.60| Campakaṃ nāgapupphañca maṇḍapaṃ kārayiṃ ahaṃ satāsanasahassāni chattachāyāya paññapiṃ. |393.61| Pacchimaṃ āsanaṃ mayhaṃ adhikaṃ satamagghati satāsanasahassāni chattachāyāya paññapiṃ. |393.62| Paṭiyādetvā annapānaṃ kālaṃ ārocayiṃ ahaṃ ārocitamhi kālamhi padumuttaro mahāmuni. |393.63| Vasīsatasahassehi nivesanamupesi me dhārentaṃ uparicchattaṃ suphullapupphamaṇḍape. |393.64| Vasīsatasahassehi nisīdi purisuttamo chattasatasahassāni satasahassamāsanaṃ. |393.65| Kappiyaṃ anavajjañca paṭiggaṇhāhi cakkhumā padumuttaro lokavidū āhutīnaṃ paṭiggaho. |393.66| Mamaṃ tāretukāmo so sampaṭicchi mahāmuni bhikkhuno ekamekassa paccekaṃ pattadāsahaṃ. |393.67| Jahiṃsu sambhataṃ 1- pattaṃ lohapattaṃ adhārayuṃ sattarattindivaṃ buddho nisīdi pupphamaṇḍape. |393.68| Bodhayanto bahū satte dhammacakkaṃ pavattayi dhammacakkaṃ pavattento heṭṭhato pupphamaṇḍape. @Footnote: 1 Ma. sumbhakaṃ. Yu. pupphakaṃ.

--------------------------------------------------------------------------------------------- page483.

|393.69| Cullāsītisahassānaṃ dhammābhisamayo ahu sattame divase patte padumuttaro mahāmuni. |393.70| Chattachāyāya nisinno imā gāthā abhāsatha anūnakaṃ dānavaraṃ yo me pādāsi māṇavo. |393.71| Tamahaṃ kittayissāmi suṇātha mama bhāsato hatthī assā rathā pattī senā ca caturaṅginī. |393.72| Parivāressanti taṃ 1- niccaṃ sabbadānassidaṃ phalaṃ hatthiyānaṃ assayānaṃ sivikaṃ 2- sandamānikaṃ. |393.73| Upaṭṭhissanti taṃ niccaṃ sabbadānassidaṃ phalaṃ saṭṭhī rathasahassāni sabbālaṅkārabhūsitā. |393.74| Parivāressanti taṃ niccaṃ sabbadānassidaṃ phalaṃ saṭṭhī turiyasahassāni bheriyo samalaṅkatā. |393.75| Vajjayissanti taṃ niccaṃ sabbadānassidaṃ phalaṃ chaḷāsītisahassāni nāriyo samalaṅkatā. |393.76| Vicittavatthābharaṇā āmuttamaṇikuṇḍalā āḷāramukhā 3- hasulā susaññā tanumajjhimā. |393.77| Parivāressanti taṃ niccaṃ sabbadānassidaṃ phalaṃ tiṃsakappasahassāni devaloke ramissati. |393.78| Sahassakkhattuṃ devindo devarajjaṃ karissati sahassakkhattuṃ rājā ca cakkavatti bhavissati. @Footnote: 1 Ma. Yu. sabbattha maṃ. 2 Ma. sivikā sandamānikā. 3 Ma. āḷārapamhā.

--------------------------------------------------------------------------------------------- page484.

|393.79| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke vasantassa puññakammasamaṅgino. |393.80| Devalokānupariyante 1- ratanachattaṃ dharissati icchissati yadā vāyaṃ 2- chadanaṃ dussapupphajaṃ. |393.81| Imassa cittamaññāya nivaddhaṃ chādayissati devalokā cavitvāna sukkamūlena codito. |393.82| Puññakammena saṃyutto brahmabandhu bhavissati kappasatasahassamhi okkākakulasambhavo. |393.83| Gotamo nāma nāmena satthā loke bhavissati sabbametaṃ abhiññāya gotamo sakyapuṅgavo. |393.84| Bhikkhusaṅghe nisīditvā etadagge ṭhapessati pilindavaccho nāmena hessati satthusāvako. |393.85| Devānaṃ asurānañca gandhabbānañca sakkato bhikkhūnaṃ bhikkhunīnañca gihīnañca tatheva so. |393.86| Piyo hutvāna sabbesaṃ viharissatināsavo satasahasse kataṃ kammaṃ phalaṃ dassesi me idha. |393.87| Sumutto saravegova kilese jhāpayiṃ 3- ahaṃ aho me sukataṃ kammaṃ puññakkhette anuttare. |393.88| Yattha kāraṃ karitvāna pattosmi acalaṃ padaṃ anūnakaṃ dānavaraṃ adāsi yo hi māṇavo. @Footnote: 1 Ma. devalokapariyantaṃ. 2 Ma. chāyaṃ. Yu. cāyaṃ. 3 Ma. jhāpayī mama. Yu. jhāpayissati.

--------------------------------------------------------------------------------------------- page485.

|393.89| Ādipubbaṅgamo āsi tassa dānassidaṃ phalaṃ chatte 1- sugate datvāna saṅghe gaṇavaruttame 2-. |393.90| Aṭṭhānisaṃse anubhomi kammānucchavike mama sītaṃ uṇhaṃ na jānāmi rajojallaṃ na limpati. |393.91| Anupaddavo anīti ca homi apacito sadā sukhumacchaviko homi visadaṃ homi mānasaṃ. |393.92| Chattasatasahassāni bhave saṃsarato mama sabbālaṅkārayuttāni tassa kammassa vāhasā. |393.93| Imaṃ 3- jātiṃ ṭhapetvāna matthake dhārayanti me tasmā 4- imāya jātiyā natthi me chattadhāraṇā. |393.94| Mama sabbaṃ kataṃ kammaṃ vimuttichattapattiyā dussāni sugate datvā saṅghe gaṇavaruttame. |393.95| Aṭṭhānisaṃse anubhomi kammānucchavike mama suvaṇṇavaṇṇo virajo sappabhāso patāpavā. |393.96| Siniddhaṃ hoti me gattaṃ bhave saṃsarato mama dussasatasahassāni setā pītā ca lohitā. |393.97| Dhārenti matthake mayhaṃ dussadānassidaṃ phalaṃ koseyyakambaliyāni khomakappāsikāni ca. |393.98| Sabbattha paṭilabhāmi tesaṃ nissandato ahaṃ patte ca sugate datvā saṅghe gaṇavaruttame. @Footnote: 1 Ma. chatte ca sukate datvā. 2 Po. Ma. Yu. guṇavaruttame. ito paraṃ īdisameva. @3 Yu. idaṃ. 4 Ma. kasmā.

--------------------------------------------------------------------------------------------- page486.

|393.99| Dasānisaṃse anubhomi kammānucchavike mama suvaṇṇathāle maṇithāle rajatepica thālake. |393.100| Lohitaṅkamaye thāle paribhuñjāmi sabbadā anupaddavo anīti ca homi apacito sadā. |393.101| Lābhī annassa pānassa vatthassa sayanassa ca na vinassanti me bhogā ṭhitacitto bhavāmahaṃ. |393.102| Dhammakāmo sadā homi appakleso anāsavo devaloke manusse vā anubandhā ime guṇā. |393.103| Chāyā yathāpi rūpassa 1- sabbattha na jahanti maṃ cittabandhanasambaddhā sukatā vāsiyo bahū. |393.104| Datvāna buddhaseṭṭhassa saṅghassa ca tathevahaṃ aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.105| Sūro 2- homi 3- visārī ca vesārajjesu pāramī dhitiviriyavā homi paggahitamano sadā. |393.106| Kilesacchedanaṃ ñāṇaṃ sukhumaṃ atulaṃ suciṃ sabbattha paṭilabhāmi tassa nissandato mama. |393.107| Akakkase apharuse adhote satthake bahū pasannacitto datvāna buddhe saṅghe tatheva ca. |393.108| Pañcānisaṃse anubhomi kammānucchavike mama kalyāṇamittaṃ viriyaṃ khantiñca mettisatthakaṃ. @Footnote: 1 Ma. Yu. rukkhassa. 2 Po. sīho. 3 Ma. homa.

--------------------------------------------------------------------------------------------- page487.

|393.109| Taṇhāsallassa chinnattā paññāsatthaṃ anuttaraṃ vajirena samaṃ ñāṇaṃ tesaṃ nissandato labhe. |393.110| Sūciyo sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.111| Namassiyo kaṅkhacchedo abhirūpo ca bhogavā tikkhapañño sadā homi saṃsaranto bhavābhave. |393.112| Gambhīraṃ nipuṇaṃ ṭhānaṃ atthaṃ ñāṇena passayiṃ vajiraggasamaṃ ñāṇaṃ hoti me tamaghātanaṃ. |393.113| Nakhacchedane sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.114| Dāsadāsī gavasse ca bhaṭake nāṭake 1- bahū nhāpite bhattake sūde sabbattheva labhāmahaṃ. |393.115| Vidhūpane sugate datvā tālapaṇṇe ca sobhane aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.116| Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati darathaṃ nābhijānāmi cittasantāpanaṃ mama. |393.117| Rāgaggi dosamohaggi mānaggi diṭṭhiaggi ca sabbaggi nibbuto mayhaṃ tassa nissandato mama. |393.118| Morahatthe cāmariyo datvā saṅghe gaṇuttame upasantakilesohaṃ viharāmi anaṅgaṇo. @Footnote: 1 Yu. ārakkhe.

--------------------------------------------------------------------------------------------- page488.

|393.119| Parissāvane sugate datvā sugate 1- dhammakuttare pañcānisaṃse anubhomi kammānucchavike mama. |393.120| Sabbesaṃ samatikkamma dibbaṃ āyuṃ labhāmahaṃ appasayho sadā homi corapaccatthikehi vā. |393.121| Satthena vā visena vā vihesaṃpi na kubbate antarāmaraṇaṃ natthi tesaṃ nissandato mama. |393.122| Teladhāre sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.123| Sucārurūpo subhaddo 2- susamuggatamānaso avikkhepamano homi sabbārakkhehi rakkhito. |393.124| Sūcighare sugate datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.125| Cetosukhaṃ kāyasukhaṃ iriyāpathajaṃ sukhaṃ ime guṇe paṭilabhāmi 3- tassa nissandato ahaṃ. |393.126| Aṃsavaddhe jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.127| Saddhamme gāḷhaṃ 4- vindāmi sarāmi dutiyaṃ bhavaṃ sabbattha succhavi homi tassa nissandato ahaṃ. |393.128| Kāyabandhe jine 5- datvā saṅghe gaṇavaruttame chānisaṃse anubhomi kammānucchavike mama. @Footnote: 1 Yu. saṅghe gaṇuttame. Ma. dhammakaruttame. 2 Yu. sugato. 3 Ma. paṭilabhe. @4 Po. bandhāmi. Ma. Yu. gādhaṃ. 5 Yu. sugate.

--------------------------------------------------------------------------------------------- page489.

|393.129| Samādhīsu na kampāmi vasī homi samādhisu abhejjapariso homi ādeyyavacano sadā. |393.130| Upaṭṭhitassati homi tāso mayhaṃ na vijjati devaloke manusse vā anubandhā ime guṇā. |393.131| Ādhārake jine datvā saṅghe gaṇavaruttame pañcavaṇṇe 1- bhayābhāvo acalo homi kenaci. |393.132| Yekeci me sutā dhammā satiñāṇappabodhanā dhatā 2- me na vinassanti bhavanti suvinicchitā. |393.133| Bhājane paribhoge ca datvā buddhe gaṇuttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.134| Sovaṇṇamaye maṇimaye athopi phalikāmaye lohitaṅkamaye ceva labhāmi bhājane ahaṃ. |393.135| Bhariyā dāsadāsī ca hatthissarathapattike itthī patibbatā ceva paribhogāni sabbadā. |393.136| Vijjā mantapade ceva vividhe āgame bahū sabbasippaṃ nisāmemi paribhogāni sabbadā. |393.137| Thālake sugate datvā saṅghe guṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.138| Sovaṇṇamaye maṇimaye athopi phalikāmaye lohitaṅkamaye ceva labhāmi thālake ahaṃ. @Footnote: 1 Ma. Yu. pañcavaṇṇehi dāyādo. 2 Yu. vatā.

--------------------------------------------------------------------------------------------- page490.

|393.139| Assaṭṭhake phalamaye atho pokkharapattake madhupānakasaṅkhe ca labhāmi thālake ahaṃ. |393.140| Vatte guṇe paṭipattiṃ 1- ācārakiriyāsu ca ime guṇe paṭilabhe tassa nissandato ahaṃ. |393.141| Bhesajjaṃ sugate datvā saṅghe gaṇavaruttame dasānisaṃse anubhomi kammānucchavike mama. |393.142| Āyuvā balavā dhīro vaṇṇavā yasavā sukhī anupaddavo anīti ca homi 2- apacito sadā na me piyaviyogatthi tassa nissandato mama. |393.143| Upāhane jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.144| Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ saṭṭhī rathasahassāni parivārenti maṃ sadā. |393.145| Maṇimayā tambamayā 3- soṇṇarajatapādukā nibbattanti paduddhāre bhave saṃsarato mama. |393.146| Niyāmaṃ paṭidhāvanti 4- ācāraguṇasodhanaṃ 5- ime guṇe paṭilabhe tassa nissandato ahaṃ. |393.147| Pāduke sugate datvā saṅghe guṇavaruttame iddhipādukamāruyha viharāmi yathicchakaṃ. @Footnote: 1 Ma. paṭipatti. Yu. paṭilabhe. 2 Yu. bhomi cāpacito sadā. 3 Yu. maṇḍalakā. @4 Ma. sati dhāvanti. 5 Ma. āguācārasodhanaṃ.

--------------------------------------------------------------------------------------------- page491.

|393.148| Mukhapuñchanaṃ 1- sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.149| Suvaṇṇavaṇṇo virajo sappabhāso patāpavā siniddhaṃ hoti me gattaṃ rajojallaṃ na limpati. |393.150| Ime guṇe paṭilabhe tassa nissandato ahaṃ kattaradaṇḍe sugate datvā saṅghe gaṇavaruttame 2-. |393.151| Pañcānisaṃse 3- anubhomi kammānucchavike mama puttā mayhaṃ bahū honti tāso mayhaṃ na vijjati. |393.152| Appasayho sadā homi sabbārakkhehi rakkhito khalitampi 4- na jānāmi abhantaṃ mānasaṃ mama. |393.153| Osathaṃ añjanaṃ datvā saṅghe 5- gaṇavaruttame aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.154| Visālanayano homi setapito ca lohito anāvilapasannakkho sabbarogavivajjito. |393.155| Labhāmi dibbanayanaṃ paññācakkhuṃ anuttaraṃ ime guṇe paṭilabhe tassa nissandato ahaṃ. |393.156| Kuñcike sugate datvā saṅghe gaṇavaruttame dhammadvāravivaraṇaṃ labhāmi ñāṇakuñcikaṃ. |393.157| Kuñcikānaṃ ghare datvā saṅghe 6- gaṇavaruttame dvānisaṃse anubhomi kammānucchavike mama. @Footnote: 1 Ma. Yu. mukhapuñchanacole datvā buddhe gaṇuttame. 2 Ma. gaṇuttame. @3 Ma. Yu. chānisaṃse. 4 Yu. jalitaṃ maṃ na jānāmi. 5-6 Ma. Yu. buddhe @saṅghe gaṇuttame.

--------------------------------------------------------------------------------------------- page492.

|393.158| Appakodho anupāyāso saṃsaranto bhave ahaṃ āyoge sugate datvā saṅghe gaṇavaruttame. |393.159| Pañcānisaṃse anubhomi kammānucchavike mama samādhīsu na kampāmi vasī homi samādhisu. |393.160| Abhejjapariso homi ādeyyavacano sadā jāyati 1- bhogasampatti bhave saṃsarato mama. |393.161| Dhūmanette jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.162| Sati me ujukā hoti susambandhā ca nhāruyo 2- labhāmi dibbasayanaṃ 3- tassa nissandato ahaṃ. |393.163| Dīpadāne 4- jine datvā saṅghe gaṇavaruttame tīṇānisaṃse anubhomi kammānucchavike mama. |393.164| Jātimā aṅgasampanno paññavā buddhasammato ime guṇe paṭilabhe tassa nissandato mama 5-. |393.165| Tumbake ca karaṇḍe ca datvā buddhe gaṇuttame dasānisaṃse anubhomi kammānucchavike mama. |393.166| Tadā 6- gutto 7- sukhasamaṅgī mahāyasavā tathā gati vibhattigatto 8- sukhumālo sabbītiparivajjito. |393.167| Vipule ca guṇe lābhī sammānacalanā 9- mama suvivajjitaubbego tumbake ca karaṇḍake. @Footnote: 1 Yu. jāticca. 2 Ma. nahāravo. 3 Ma. Yu. dibbanayanaṃ. 4 Ma. Yu. dīpadhāre. @5 Ma. Yu. ahaṃ. 6 Yu. sadā. 7 Ma. sugutto. 8 Ma. vipattivigato. Yu. bhattikato. @9 Ma. samāvacalanā.

--------------------------------------------------------------------------------------------- page493.

|393.168| Labhāmi caturo vaṇṇe hatthissaratanāni ca tāni me na vinassanti tumbakāre 1- idaṃ phalaṃ. |393.169| Hatthalīlaṅgake 2- datvā buddhe saṅghe gaṇuttame pañcānisaṃse anubhomi kammānucchavike mama. |393.170| Sabbalakkhaṇasampanno āyupaññāsamāhito sabbāyāsavinimutto kāyo me hoti sabbadā. |393.171| Tanudhāre sunisite saṅghe datvāna pipphale kilesakantanaṃ ñāṇaṃ labhāmi atulaṃ suciṃ. |393.172| Saṇḍāse sugate datvā saṅghe gaṇavaruttame kilesaluñcanaṃ 3- ñāṇaṃ labhāmi atulaṃ suciṃ. |393.173| Natthuke sugate datvā saṅghe gaṇavaruttame aṭṭhānisaṃse anubhomi kammānucchavike mama. |393.174| Saddhā sīlaṃ hiriñcāpi atha ottappiyaṃ guṇaṃ sutaṃ cāgañca khantī 4- ca paññā me aṭṭhamaṃ guṇaṃ. |393.175| Pīṭhake sugate datvā saṅghe gaṇavaruttame pañcānisaṃse anubhomi kammānucchavike mama. |393.176| Ucce kule pajāyāmi mahābhogo bhavāmahaṃ sabbe maṃ apacāyanti kitti abbhuggatā mama. |393.177| Kappasatasahassāni pallaṅkā caturassakā parivārenti maṃ niccaṃ saṃvibhāgarato ahaṃ. @Footnote: 1 Ma. Yu. tumbadāne. 2 Ma. malaharaṇiyo. 3 Ma. kilesabhañjanaṃ. 4 Ma. Yu. khantiñca.

--------------------------------------------------------------------------------------------- page494.

|393.178| Bhisiyo sugate datvā saṅghe gaṇavaruttame chānisaṃse anubhomi kammānucchavike mama. |393.179| Samasugattopacito 1- muduko cārudassano labhāmi ñāṇapavaraṃ 2- bhisidānassidaṃ phalaṃ. |393.180| Tūlikā vikatikāyo kaṭissā cittakā bahū varapotthake kambale ca labhāmi vividhe ahaṃ. |393.181| Pāvārake ca muduke mudukājinaveṇiyo labhāmi vividhaṭṭhāne 3- bhisidānassidaṃ phalaṃ. |393.182| Yato sarāmi attānaṃ yato pattosmi viññutaṃ atuccho jhānamañcomhi bhisidānassidaṃ phalaṃ. |393.183| Bibbohane jine datvā saṅghe gaṇavaruttame chānisaṃse anubhomi kammānucchavike mama. |393.184| Uṇṇike padumake ca atho lohitacandane bibbohane upātemi 4- uttamaṅgaṃ sadā mama. |393.185| Aṭṭhaṅgike maggavare sāmaññe caturo phale tesu ñāṇaṃ uppādetvā 5- vihare niccakālikaṃ. |393.186| Dāne dame saññame ca appamaññāsu rūpisu tesu ñāṇaṃ uppādetvā vihare sabbakālikaṃ. |393.187| Vatte guṇe ca 6- paṭime ācārakiriyāsu ca tesu ñāṇaṃ uppādetvā vihare sabbadā ahaṃ. @Footnote: 1 Yu. samaṃ sambhattopacito. 2 Ma. Yu. ñāṇaparivāraṃ. 3 Ma. Yu. vividhatthāre. @4 Ma. upādhemi. Yu. upādemi. 5 Yu. sabbattha upānetvā. @6 Ma. paṭipatti. Yu. pañcame.

--------------------------------------------------------------------------------------------- page495.

|393.188| Caṅkame vā padhāne vā viriye bodhipakkhike 1- tesu ñāṇaṃ uppādetvā viharāmi yathicchakaṃ. |393.189| Sīlaṃ samādhi paññā ca vimutti ca anuttarā tesu ñāṇaṃ uppādetvā viharāmi sukhaṃ ahaṃ. |393.190| Phalapīṭhe jine datvā saṅghe gaṇavaruttame dvānisaṃse 2- anubhomi kammānucchavike mama. |393.191| Soṇṇamaye maṇimaye dantasāramaye bahū pallaṅkaseṭṭhe vindāmi phalapīṭhassidaṃ phalaṃ. |393.192| Pādapīṭhe jine datvā saṅghe gaṇavaruttame dvānisaṃse anubhomi kammānucchavike mama. |393.193| Labhāmi bahuke yāne pādapīṭhassidaṃ phalaṃ dāsī dāsā ca bhariyā ye caññe anujīvino. |393.194| Sammā paricaranteva 3- pādapīṭhassidaṃ phalaṃ telaabbhañjane datvā saṅghe gaṇavaruttame. |393.195| Pañcānisaṃse anubhomi kammānucchavike mama abyādhitā rūpavatā khippaṃ dhammanisandhitā 4-. |393.196| Lābhitā annapānassa āyuṃ pañcamakaṃ mama sappitelañca datvāna saṅghe gaṇavaruttame. |393.197| Pañcānisaṃse anubhomi kammānucchavike mama thāmavā rūpasampanno pahaṭṭhatanujo sadā. @Footnote: 1 Ma. bodhipakkhiye. 2 Yu. caturānisaṃse. 3 Ma. Yu. paricarante maṃ. @4 Ma. Yu. dhammanisantitā.

--------------------------------------------------------------------------------------------- page496.

|393.198| Abyādhi 1- ca sadā homi sappitelassidaṃ phalaṃ mukhadhovanaṃ datvāna saṅghe gaṇavaruttame. |393.199| Pañcānisaṃse anubhomi kammānucchavike mama visuddhakaṇṭho madhussaro kāsasāsavivajjito. |393.200| Uppalagandho mukhato upavāyati me sadā dadhiṃ datvāna sampannaṃ buddhe saṅghe gaṇuttame. |393.201| Bhuñjāmi amataṃ bhattaṃ 2- varaṃ kāyagatāsatiṃ vaṇṇagandharasopetaṃ madhuṃ datvā jine gaṇe. |393.202| Anūpamaṃ anaññampi 3- labhāmi vimuttirasaṃ yathābhūtaṃ rasaṃ datvā buddhe saṅghe gaṇuttame. |393.203| Caturo phale anubhomi kammānucchavike mama annapānañca datvāna buddhe saṅghe gaṇuttame. |393.204| Dasānisaṃse anubhomi kammānucchavike mama āyuvā balavā dhīro vaṇṇavā yasavā sukhī. |393.205| Lābhī annassa pānassa sūro paññāṇavā tathā 4- ime guṇe paṭilabhe saṃsaranto bhave ahaṃ. |393.206| Dhūpaṃ datvāna sugate saṅghe gaṇavaruttame dasānisaṃse anubhomi kammānucchavike mama. |393.207| Sugandhadeho yasavā sīghapañño ca kittimā tikkhapañño bhūripañño hāsagambhīrapaññavā. @Footnote: 1 Ma. abyādhi visado homi. Yu. ... visajī .... 2 Yu. cittaṃ. @3 Ma. Yu. atuliyaṃ pive muttirasaṃ ahaṃ. 4 Ma. sadā.

--------------------------------------------------------------------------------------------- page497.

|393.208| Vepullajavanasappañño 1- saṃsaranto bhavābhave tasseva vāhasā dāni patto santisukhaṃ sivaṃ. |393.209| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |393.210| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |393.211| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti. Pilindavacchattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 476-497. https://84000.org/tipitaka/read/roman_read.php?B=32&A=9303&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=9303&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=393&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=393              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=393              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5304              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5304              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]