ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                               Catutthaṃ mahāmoggallānattherāpadānaṃ (2)
     [4] |4.372| Anomadassī bhagavā            lokajeṭṭho narāsabho
                           vihāsi himavantamhi           devasaṅghapurakkhato.
           |4.373| Varuṇo nāma nāmena           nāgarājā ahaṃ tadā
                           kāmarūpī vikubbāmi           mahodadhinivāsahaṃ.
@Footnote: 1 Ma. Yu. ahaṃ .  2 Yu. vīro .  3 Ma. Yu. tassāhaṃ āhasā ajja.
@4 Ma.   kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
@       māgova bandhanaṃ hitvā        viharāmi anāsavo
@       svāgataṃ vata me āsi         buddhaseṭṭhassa santike
@       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@5 Ma. sabbattha itisaddo natthi.

--------------------------------------------------------------------------------------------- page46.

|4.374| Aṅganiyagaṇaṃ hitvā turiyaṃ paṭṭhapesahaṃ sambuddhaṃ parivāretvā vādesuṃ accharā tadā. |4.375| Vijjamānesu 1- turiyesu devaturiyāni vajjayuṃ ubhinnaṃ saddaṃ sutvāna buddhopi sampabujjhatha. |4.376| Nimantayitvā sambuddhaṃ sakaṃ bhavanamupāgamiṃ āsanaṃ paññapetvāna kālamārocayiṃ ahaṃ. |4.377| Khīṇāsavasahassehi purito 2- lokanāyako obhāsento disā sabbā bhavanamme upāgami. |4.378| Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ bhikkhusaṅghaṃ santappesiṃ 3- annapānenahaṃ tadā. |4.379| Anumodi mahāvīro sayambhū aggapuggalo bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |4.380| Yo so saṅghaṃ apūjesi buddhañca lokanāyakaṃ tena cittappasādena devalokaṃ gamissati. |4.381| Sattasattatikkhattuñca devarajjaṃ karissati paṭhabyā rajjaṃ aṭṭhasataṃ vasudhaṃ āvasissati. |4.382| Pañcapaññāsakkhattuṃ ca cakkavatti bhavissati bhogā asaṅkhayā tassa uppajjissanti tāvade. |4.383| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. @Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto. @Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.

--------------------------------------------------------------------------------------------- page47.

|4.384| Nirayā so cavitvāna manussattaṃ gamissati kolito nāma nāmena brahmabandhu bhavissati. |4.385| So pacchā pabbajitvāna kusalamūlena codito gotamassa bhāvato dutiyo hessati sāvako. |4.386| Āraddhaviriyo pahitatto iddhiyā pāramiṃ gato sabbāsave pariññāya nibbāyissatyanāsavo. |4.387| Pāpamittopanissāya kāmarāgavasaṃ gato mātaraṃ pitarañcāpi ghātayiṃ duṭṭhamānaso. |4.388| Yaṃ yaṃ yonūpapajjāmi nirayaṃ atha mānusaṃ pāpakammasamaṅgitaṃ 1- bhinnasīso marāmahaṃ 2-. |4.389| Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo idhāpi īdisaṃ mayhaṃ maraṇakāle bhavissati. |4.390| Pavivekamanuyutto samādhibhāvanārato sabbāsave pariññāya viharāmi anāsavo. |4.391| Dharaṇiṃpi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ vāmaṅguṭṭhena cāleyyaṃ 3- iddhiyā pāramiṃ gato. |4.392| Asmimānaṃ na passāmi māno mayhaṃ na vijjati sāmaṇere upādāya garucittaṃ karomahaṃ. |4.393| Aparimeyye ito kappe yaṃ kammaṃ abhinīharaṃ tamahaṃ bhūmiṃ anuppatto pattomhi āsavakkhayaṃ. @Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ. @3 Ma. Yu. khobheyyaṃ.

--------------------------------------------------------------------------------------------- page48.

|4.394| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti. Mahāmoggallānattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 45-48. https://84000.org/tipitaka/read/roman_read.php?B=32&A=938&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=938&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=4&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=4              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7155              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7155              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]