ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Pañcamaṃ mahākassapattherāpadānaṃ (3)
     [5] |5.395| Padumuttarassa bhagavato        lokajeṭṭhassa tādino
                           nibbute lokanāthasmiṃ       pūjaṃ kubbanti satthuno.
            |5.396| Udaggacittā janatā          āmoditappamoditā
                           tesu saṃvegajātesu             pīti me upapajjatha 1-.
            |5.397| Ñātimitte samānetvā     idaṃ vacanamabraviṃ
                           parinibbuto mahāvīro       handa pūjaṃ karoma se.
            |5.398| Sādhūti te paṭissutvā        bhiyyo hāsaṃ janiṃsu me
                           buddhasmiṃ lokanāthasmiṃ      kāhāma puññasañcayaṃ.
            |5.399| Agghiyaṃ sukataṃ katvā          satahatthaṃ samuggataṃ
                           diyaḍḍhaṃ hatthasataṃpi          vimānaṃ nabhamuggataṃ.
            |5.400| Katvāna agghiyaṃ tattha        kusalapantīhi cittitaṃ
                           sakaṃ cittaṃ pasādetvā       cetiyaṃ pūjayuttamaṃ.
@Footnote: 1 Ma. Yu. udapajjatha.

--------------------------------------------------------------------------------------------- page49.

|5.401| Aggikkhandhova jalati sālarājāva phullito 1- indalaṭṭhīva ākāse obhāsati 2- catuddisā. |5.402| Tattha cittaṃ pasādetvā katvāna kusalaṃ bahuṃ pubbakammaṃ saritvāna tidasaṃ upapajjahaṃ. |5.403| Sahassayuttaṃ hayavāhiṃ dibbayānaṃ adhiṭṭhito ubbiddhaṃ bhavanaṃ mayhaṃ sattabhummaṃ samuggataṃ. |5.404| Kūṭāgārasahassāni sabbasoṇṇamayā ahu 3- jalanti sakatejena disā sabbā pabhāsayuṃ 4-. |5.405| Santi aññepi niyyuhā lohitaṅkamayā 5- tadā tepi jotanti ābhāya samantā caturo disā. |5.406| Puññakammābhinibbattā kūṭāgārā sunimmitā maṇimayāpi jotanti disodisaṃ 6- samantato. |5.407| Tesaṃ ujjotamānānaṃ obhāso vipulo ahu sabbe deve abhibhomi puññakammassidaṃ phalaṃ. |5.408| Saṭṭhikappasahassamhi ubbiddho nāma khattiyo cāturanto vijitāvī paṭhaviṃ āvasiṃ ahaṃ |5.409| tatheva bhaddake kappe tiṃsakkhattuṃ ahosahaṃ. Sakakammābhiraddhomhi cakkavatti mahabbalo. |5.410| Sattaratanasampanno catudīpamhi issaro tatthāpi bhavanaṃ mayhaṃ indalaṭṭhīva uggataṃ. @Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti. @3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ. @5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.

--------------------------------------------------------------------------------------------- page50.

|5.411| Āyāmato catubbīsā vitthārena ca dvādasā rammakaṃ 1- nāma nagaraṃ daḷhapākāratoraṇaṃ. |5.412| Āyāmato pañcasataṃ vitthārena tadaḍḍhakaṃ ākiṇṇaṃ janakāyehi tidasānaṃ puraṃ viya. |5.413| Yathā sūcighare sūci pakkhittā paṇṇavīsati aññamaññaṃ paghaṭṭenti ākiṇṇā hoti satatā 2-. |5.414| Evampi nagaraṃ mayhaṃ hatthassarathasaṅkulaṃ 3- manussehi tadākiṇṇaṃ rammakaṃ 1- nagaruttamaṃ. |5.415| Tattha bhutvā pivitvā ca puna devattataṃ gato bhave pacchimake mayhaṃ ahosi kulasampadā. |5.416| Brahmaññakulasambhūto mahāratanasañcayo asītikoṭiyo hitvā hiraññassa paribbajiṃ 4-. |5.417| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti. Mahākassapattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā. @3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=32&A=998&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=998&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=5&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=5              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7562              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7562              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]