ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Tatiyaṃ sabbakittikattherāpadānaṃ (393)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.
      |395.313| Samuddharasimaṃ lokaṃ            oghatiṇṇo mahāmuni
                           ñāṇālokena jotesi   pavaraṃ 1- ñāṇamuttamaṃ.
      |395.314| Dhammacakkaṃ pavattesi        maddase paratitthiye
                           usabho jitasaṅgāmo 2-   sampakampesi medaniṃ.
      |395.315| Mahāsamudde ummīva 3-   velantamhi pabhijjati 4-
                           tatheva tava ñāṇasmiṃ       sabbadiṭṭhi pabhijjati 5-.
      |395.316| Sukhumacchikajālāni 6-       saramhi sampatāni te
                           antojāligatā pāṇā  pīḷitā honti tāvade.
      |395.317| Tatheva titthiyā loke        muḷhā 7- saccavinissitā
                           antoñāṇavare tuyhaṃ    parivattanti mārisa.
      |395.318| Patiṭṭhā va vuyhataṃ oghe   tvañhi nātho abandhunaṃ
                           bhayaṭṭhitānaṃ saraṇo 8-   muttatthīnaṃ parāyano 9-.
      |395.319| Ekaccaro 10- asadiso   mettākaruṇasaññuto
                           paññavā 11- yuttacāgo ca   vasī tādī guṇālayo.
      |395.320| Dhīro vigatasammoho          aneñjo akathaṃkathī
                           tussito 12- vantadososi    nimmalo saṃyato suci.
      |395.321| Saṅgātīto 13- gatamado  tevijjosi 14- bhavantago
                           sīmātigo dhammagaru         tatattho hitavappako 15-.
@Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare.
@6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ...
@8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu.
@mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu.
@susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado.
@15 Ma. hitavabbhuto. Yu. hitadhammato.
      |395.322| Tārako tvaṃ yathā nāvā     nidhivassāsakārako
                           asambhīto yathā sīho      gajarājāva dammito.
      |395.323| Thometvā dasagāthāhi      padumuttaraṃ mahāmuniṃ 1-
                           vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā.
      |395.324| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                           bhikkhusaṅghe ṭhito satthā   imā gāthā abhāsatha.
      |395.325| Yo me sīlañca paññañca 2-   dhammañcāpi 3- pakittayi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |395.326| Saṭṭhī kappasahassāni      devaloke ramissati
                           aññe deve abhibhavitvā issaraṃ kārayissati.
      |395.327| So pacchā pabbajitvāna   sukkamūlena codito
                           gotamassa bhagavato         sāsane pabbajissati.
      |395.328| Pabbajitvāna kāyena      pāpakammaṃ vivajjiya
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |395.329| Yathā ca 4- megho thanayaṃ    tappeti medaniṃ imaṃ
                           tatheva tvaṃ mahāvīra         dhammena tappayi mamaṃ.
      |395.330| Sīlaṃ paññañca dhammañca  thavitvā lokanāyakaṃ
                           pattomhi paramaṃ santaṃ     nibbānaṃ padamaccutaṃ.
      |395.331| Aho nūna sa bhagavā           ciraṃ tiṭṭheyya cakkhumā
                           aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ.
@Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi.
@4 Ma. Yu. yathāpi.
      |395.332| Ayaṃ me pacchimā jāti       bhavā sabbe samūhatā
                           sabbāsave pariññāya   viharāmi anāsavo.
      |395.333| Satasahasse ito kappe    yaṃ buddhamabhithomayiṃ 1-
                           duggatiṃ nābhijānāmi      kittanāya idaṃ phalaṃ.
      |395.334| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |395.335| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |395.336| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo
abhāsitthāti.
                            Sabbakittikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 507-510. https://84000.org/tipitaka/read/roman_read.php?B=32&A=9987              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=9987              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=395&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=395              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=395              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]