ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                            Tatiyaṃ sabbakittikattherāpadānaṃ (393)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.

--------------------------------------------------------------------------------------------- page508.

|395.313| Samuddharasimaṃ lokaṃ oghatiṇṇo mahāmuni ñāṇālokena jotesi pavaraṃ 1- ñāṇamuttamaṃ. |395.314| Dhammacakkaṃ pavattesi maddase paratitthiye usabho jitasaṅgāmo 2- sampakampesi medaniṃ. |395.315| Mahāsamudde ummīva 3- velantamhi pabhijjati 4- tatheva tava ñāṇasmiṃ sabbadiṭṭhi pabhijjati 5-. |395.316| Sukhumacchikajālāni 6- saramhi sampatāni te antojāligatā pāṇā pīḷitā honti tāvade. |395.317| Tatheva titthiyā loke muḷhā 7- saccavinissitā antoñāṇavare tuyhaṃ parivattanti mārisa. |395.318| Patiṭṭhā va vuyhataṃ oghe tvañhi nātho abandhunaṃ bhayaṭṭhitānaṃ saraṇo 8- muttatthīnaṃ parāyano 9-. |395.319| Ekaccaro 10- asadiso mettākaruṇasaññuto paññavā 11- yuttacāgo ca vasī tādī guṇālayo. |395.320| Dhīro vigatasammoho aneñjo akathaṃkathī tussito 12- vantadososi nimmalo saṃyato suci. |395.321| Saṅgātīto 13- gatamado tevijjosi 14- bhavantago sīmātigo dhammagaru tatattho hitavappako 15-. @Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare. @6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ... @8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu. @mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu. @susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado. @15 Ma. hitavabbhuto. Yu. hitadhammato.

--------------------------------------------------------------------------------------------- page509.

|395.322| Tārako tvaṃ yathā nāvā nidhivassāsakārako asambhīto yathā sīho gajarājāva dammito. |395.323| Thometvā dasagāthāhi padumuttaraṃ mahāmuniṃ 1- vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā. |395.324| Padumuttaro lokavidū āhutīnaṃ paṭiggaho bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha. |395.325| Yo me sīlañca paññañca 2- dhammañcāpi 3- pakittayi tamahaṃ kittayissāmi suṇātha mama bhāsato. |395.326| Saṭṭhī kappasahassāni devaloke ramissati aññe deve abhibhavitvā issaraṃ kārayissati. |395.327| So pacchā pabbajitvāna sukkamūlena codito gotamassa bhagavato sāsane pabbajissati. |395.328| Pabbajitvāna kāyena pāpakammaṃ vivajjiya sabbāsave pariññāya nibbāyissatināsavo. |395.329| Yathā ca 4- megho thanayaṃ tappeti medaniṃ imaṃ tatheva tvaṃ mahāvīra dhammena tappayi mamaṃ. |395.330| Sīlaṃ paññañca dhammañca thavitvā lokanāyakaṃ pattomhi paramaṃ santaṃ nibbānaṃ padamaccutaṃ. |395.331| Aho nūna sa bhagavā ciraṃ tiṭṭheyya cakkhumā aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ. @Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi. @4 Ma. Yu. yathāpi.

--------------------------------------------------------------------------------------------- page510.

|395.332| Ayaṃ me pacchimā jāti bhavā sabbe samūhatā sabbāsave pariññāya viharāmi anāsavo. |395.333| Satasahasse ito kappe yaṃ buddhamabhithomayiṃ 1- duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |395.334| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. |395.335| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |395.336| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo abhāsitthāti. Sabbakittikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 507-510. https://84000.org/tipitaka/read/roman_read.php?B=32&A=9987&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=9987&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=395&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=395              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=395              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]