ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page495.

Cuddasamo atthadassibuddhavaṃso [15] |15.1| Tattheva maṇḍakappamhi atthadassī mahāyaso mahātamaṃ nihantvāna patto sambodhimuttamaṃ. |15.2| Brahmunā yācito santo dhammacakkaṃ pavattayi amatena tappayī lokaṃ dasasahassī sadevakā 1-. |15.3| Tassāpi lokanāthassa ahesuṃ abhisamayā tayo koṭisatasahassānaṃ paṭhamābhisamayo ahu. |15.4| Yadā buddho atthadassī carati devacārikaṃ koṭisatasahassānaṃ dutiyābhisamayo ahu. |15.5| Punāparaṃ yadā buddho desesi pitu santike koṭisatasahassānaṃ tatiyābhisamayo ahu. |15.6| Sannipātā tayo āsuṃ tassāpi ca mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |15.7| Aṭṭhanavutisahassānaṃ paṭhamo āsi samāgamo aṭṭhāsītisahassānaṃ dutiyo āsi samāgamo. |15.8| Aṭṭhasattatisahassānaṃ 2- tatiyo āsi samāgamo anupādāvimuttānaṃ vimalānaṃ mahesinaṃ. |15.9| Ahantena samayena jaṭilo uggatāpano susimo nāma nāmena mahiyā seṭṭhasammato. @Footnote: 1 Po. Ma. Yu. sadevakaṃ. 2 Yu. aṭṭhatiṃsasahassānaṃ.

--------------------------------------------------------------------------------------------- page496.

|15.10| Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ devalokā āharitvā sambuddhaṃ abhipūjayiṃ. |15.11| Sopi maṃ buddho byākāsi atthadassī mahāmuni aṭṭhārase kappasate ayaṃ buddho bhavissati. |15.12| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |15.13| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |15.14| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |15.15| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |15.16| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |15.17| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |15.18| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā.

--------------------------------------------------------------------------------------------- page497.

|15.19| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhikā. |15.20| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |15.21| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |15.22| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |15.23| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |15.24| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |15.25| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |15.26| Tassāpi vacanaṃ sutvā tuṭṭho 1- saṃviggamānaso uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |15.27| Sobhaṇaṃ nāma nagaraṃ sāgaro nāma khattiyo sudassanā nāma janikā atthadassissa mahesino 2-. |15.28| Dasavassasahassāni agāraṃ ajjhāvasi so amaragisuragigiribāhanā 3- tayo pāsādamuttamā. @Footnote: 1 Ma. Yu. haṭṭho. 2 Ma. Yu. satthuno. 3 Ma. amaragirisugirivāhanā. @Yu. amaragirisuragiri girivāhanā.

--------------------------------------------------------------------------------------------- page498.

|15.29| Tettiṃsatisahassāni 1- nāriyo samalaṅkatā visākhā nāma sā nārī selo nāmāsi atrajo. |15.30| Nimitte caturo disvā assayānena nikkhami anūnaaṭṭhamāsāni padhānaṃ padahī jino. |15.31| Brahmunā yācito santo atthadassī mahāyaso vattacakko mahāvīro anomuyyāne narāsabho. |15.32| Santo ca upasanto ca ahesuṃ aggasāvakā abhayo nāmupaṭṭhāko atthadassissa mahesino. |15.33| Dhammā ceva sudhammā ca ahesuṃ aggasāvikā bodhi tassa bhagavato campakoti pavuccati. |15.34| Nakulo 2- ceva nisabho ca ahesuṃ aggupaṭṭhakā makilā ca sunandā ca ahesuṃ aggupaṭṭhikā. |15.35| Sopi buddho asamasamo asītiratanamuggato 3- sobhati sālarājāva uḷurājāva pūrito. |15.36| Tassa pākaṭikā raṃsi anekasatakoṭiyo uddhaṃ adho dasadisā pharanti yojanaṃ sadā 4-. |15.37| Sopi buddho naravusabho 5- sabbasattuttamo muni vassasatasahassāni loke aṭṭhāsi cakkhumā. |15.38| Atulaṃ dassetvā 6- obhāsaṃ virocetvā sadevake sopi aniccataṃ patto yathaggupādānasaṅkhayā. @Footnote: 1 Ma. Yu. tettiṃsañca sahassāni. 2 Po. ālā ceva nilabho ca. 3 Ma. Yu. @asītihatthamuggato. 4 Yu. tadā. 5 Ma. Yu. narāsabho 6 Yu. datvāna.

--------------------------------------------------------------------------------------------- page499.

|15.39| Atthadassī jinavaro anomārāmamhi nibbuto dhātuvitthārakaṃ āsi tesu tesu padesatoti. Atthadassibuddhavaṃso cuddasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 495-499. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10192&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10192&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=195              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6913              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6913              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]