ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                               Paṇṇarasamo dhammadassibuddhavaṃso
     [16] |16.1| Tattheva maṇḍakappamhi    dhammadassī mahāyaso
                  tamandhakāraṃ vidhamitvā             atirocati sadevake.
       |16.2| Tassāpi atulatejassa            dhammacakkappavattane
                  koṭisatasahassānaṃ                 paṭhamābhisamayo ahu.
       |16.3| Yadā buddho dhammadassī          vinesi sañjayaṃ isī
                  tadā navutikoṭīnaṃ                  dutiyābhisamayo ahu.
       |16.4| Yadā sakko upagañchi           sapariso vināyakaṃ
                  tadā asītikoṭīnaṃ                  tatiyābhisamayo ahu.
       |16.5| Tassāpi devadevassa             sannipātā tayo āsuṃ 1-
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |16.6| Yadā buddho dhammadassī          saraṇe vassaṃ upāgami
                  tadā koṭisahassānaṃ 2-         paṭhamo āsi samāgamo.
       |16.7| Punāparaṃ yadā buddho            devato eti 3- mānusaṃ
                  tadāpi satakoṭīnaṃ                  dutiyo āsi samāgamo.
@Footnote: 1 Ma. Yu. ahuṃ. 2 Po. Ma. koṭisatasahassānaṃ. 3 Yu. .. ehi mānuse.

--------------------------------------------------------------------------------------------- page500.

|16.8| Punāparaṃ yadā buddho pakāsesi dhute guṇe tadā asītikoṭinaṃ tatiyo āsi samāgamo. |16.9| Ahantena samayena sakko āsiṃ purindado dibbagandhena mālena turiyena abhipūjayiṃ. |16.10| Sopi maṃ tadā 1- byākāsi devamajjhe nisīdiya aṭṭhārasakappasate ayaṃ buddho bhavissati. |16.11| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |16.12| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |16.13| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |16.14| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |16.15| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |16.16| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā |16.17| ānando nāmupaṭṭhāko upaṭṭhissati maṃ jinaṃ. @Footnote: 1 Po. Ma. Yu. buddho.

--------------------------------------------------------------------------------------------- page501.

|16.18| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |16.19| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |16.20| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |16.21| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |16.22| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |16.23| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |16.24| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |16.25| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |16.26| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |16.27| Saraṇaṃ nāma nagaraṃ saraṇo nāma khattiyo sunandā nāma janikā dhammadassissa satthuno.

--------------------------------------------------------------------------------------------- page502.

|16.28| Aṭṭhavassasahassāni agāraṃ ajjhāvasi so arajo virajo sudassano tayo pāsādamuttamā. |16.29| Cattāḷīsahassāni 1- nāriyo samalaṅkatā vicikolī 2- nāma nārī atrajo puññavaḍḍhano. |16.30| Nimitte caturo disvā pāsādenābhinikkhami sattāhaṃ padhānacāraṃ acari purisuttamo. |16.31| Brahmunā yācito santo dhammadassī narāsabho vattacakko mahāvīro migadāye naruttamo. |16.32| Padumo pussadevo 3- ca ahesuṃ aggasāvakā sudatto nāmupaṭṭhāko dhammadassissa satthuno. |16.33| Khemā ca saccanāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato timbajāloti 4- vuccati. |16.34| Subhaddo kaṭissaho ceva ahesuṃ aggupaṭṭhakā sāḷisā 5- ca kaḷissā ca ahesuṃ aggupaṭṭhikā. |16.35| Sopi buddho asamasamo asītihatthamuggato atirocati tejena dasasahassamhi dhātuyā. |16.36| Suphullo sālarājāva vijjuva gagane yathā majjhantikeva suriyo evaṃ so upasobhatha 6-. |16.37| Tassāpi atulatejassa samakaṃ āsi jīvitaṃ vassasatasahassāni loke aṭṭhāsi cakkhumā. @Footnote: 1 Ma. Yu. ticattāḷīsasahassāni. 2 Yu. vicitoḷī. 3 Ma. Yu. phussadevo. @4 Ma. Yu. bimbajālo. 5 Ma. sāḷiyā ca kaḷiyā ca. Yu. sāḷiyā ca vaḷiyā ca. @6 Yu. upasobhittha.

--------------------------------------------------------------------------------------------- page503.

|16.38| Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ cavi 1- candova gagane nibbuto so sasāvakoti. |16.39| Dhammadassī mahāvīro kesārāmamhi 2- nibbuto tasseva 3- so thūpavaro tīṇi yojanamuggatoti. Dhammadassibuddhavaṃso paṇṇarasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 499-503. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10278&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10278&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=207              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=196              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7046              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7046              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]