ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                       Soḷasamo siddhatthabuddhavaṃso
     [17] |17.1| Dhammadassissa aparena      siddhattho lokanāyako 4-
                   nihantvāna 5- tamaṃ sabbaṃ      suriyo abbhuggato yathā.
       |17.2| Sopi patvāna sambodhiṃ           santārento sadevakaṃ
                   abhivassi dhammameghena            nibbāpento sadevakaṃ.
       |17.3| Tassāpi atulatejassa            ahesuṃ abhisamayā tayo
                   koṭisatasahassānaṃ                paṭhamābhisamayo ahu.
       |17.4| Punāparaṃ bhīmaraṭṭhe                 yadā 6- āhani dundubhiṃ
                   tadā navutikoṭīnaṃ                 dutiyābhisamayo ahu.
       |17.5| Yadā buddho dhammaṃ desesi       vebhāre so naruttamo 7-
                   tadā navutikoṭīnaṃ                  tatiyābhisamayo ahu.
       |17.6| Sannipātā tayo āsuṃ           siddhatthassa 8- mahesino
                   khīṇāsavānaṃ vimalānaṃ             santacittāna tādinaṃ.
@Footnote: 1 Yu. virocayi. 2 Ma. sālārāmamhi. 3 Ma. tatthevassa thūpavaro. 4 Po.
@Ma. Yu. - nāma nāyako. 5 Ma. nīhinitvā. Yu. nīharitvā. 6 Yu. yadi āhani
@duddabhiṃ. 7 Ma. puruttame. 8 Ma. Yu. tasmimpi dvipaduttame.

--------------------------------------------------------------------------------------------- page504.

|17.7| Koṭisatānaṃ navutiyā 1- asītiyāpica koṭinaṃ ete āsuṃ tayo ṭhānā vimalānaṃ samāgame. |17.8| Ahantena samayena maṅgalo nāma tāpaso uggatejo duppasaho abhiññābalasamāhito. |17.9| Jambuto phalamāhatvā 2- siddhatthassa adāsahaṃ paṭiggahetvāna sambuddho idaṃ vacanamabravi. |17.10| Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ catunavuti ito kappe ayaṃ buddho bhavissati. |17.11| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |17.12| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |17.13| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |17.14| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |17.15| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |17.16| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. @Footnote: 1 Po. Ma. Yu. navutīnaṃ. 2 Po. phalasamāhantvā. Ma. phalamānetvā.

--------------------------------------------------------------------------------------------- page505.

|17.17| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |17.18| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |17.19| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |17.20| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |17.21| Ukkuṭṭhisaddā vattanti apphoṭenti sahanti ca katañjalī namassanti dasasahassī sadevakā. |17.22| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |17.23| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |17.24| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |17.25| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |17.26| Vebhāraṃ nāma nagaraṃ udeno nāma khattiyo suphassā nāma janikā siddhatthassa mahesino.

--------------------------------------------------------------------------------------------- page506.

|17.27| Dasavassasahassāni agāraṃ ajjhāvasi so kokāsuppalakokanudā 1- tayo pāsādamuttamā. |17.28| Tisoḷasasahassāni nāriyo samalaṅkatā sumanā 2- nāma sā nārī anupamo nāma atrajo. |17.29| Nimitte caturo disvā sivikāyābhinikkhami anūnadasamāsāni padhānaṃ padahī jino. |17.30| Brahmunā yācito santo siddhattho lokanāyako vattacakko mahāvīro migadāye naruttamo. |17.31| Sambalo ca sumitto ca ahesuṃ aggasāvakā revato nāmupaṭṭhāko siddhatthassa mahesino. |17.32| Sīvalā ca surāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato kaṇṇikāroti 3- vuccati. |17.33| Suppiyo ca sambuddho ca ahesuṃ aggupaṭṭhakā rammā ceva surammā ca ahesuṃ aggupaṭṭhikā. |17.34| So buddho saṭṭhiratanaṃ ahosi nabhamuggato kañcanagghikasaṅkāso dasasahassī virocati. |17.35| Sopi buddho asamasamo atulo appaṭipuggalo vassasatasahassāni loke aṭṭhāsi cakkhumā. |17.36| Vipulappabhaṃ 4- dassayitvā pupphāpetvāna sāvake vilāsetvā varasamāpattiyā 5- nibbuto so sasāvako. @Footnote: 1 Ma. -- kokanadā. 2 Ma. somanassā. 3 Ma. Yu. kaṇikāroti. @4 Yu. vimalaṃ pupphaṃ. 5 Ma. samāpatyā. Yu. -- ca samāpattiyā.

--------------------------------------------------------------------------------------------- page507.

|17.37| Siddhattho munivaro buddho anomārāmamhi nibbuto tattheva tassa thūpavaro catuyojanamuggatoti. Siddhatthabuddhavaṃso soḷasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 503-507. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10362&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10362&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=208              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=197              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7158              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]