ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                  Aṭṭhārasamo pussabuddhavaṃso 2-
     [19] |19.1| Tattheva maṇḍakappamhi    ahu satthā anuttaro
                   anūpamo asamasamo               pusso 3- lokagganāyako.
       |19.2| Sopi sabbaṃ tamaṃ hantvā        vijaṭetvā mahājaṭaṃ
                   sadevakaṃ tappayanto             abhivassi amatambunā 4-.
       |19.3| Dhammacakkaṃ pavattente          phusse nakkhattamaṅgale
                   asītisatasahassānaṃ 5-          paṭhamābhisamayo ahu.
@Footnote: 1 Ma. padīpena. 2 Ma. Yu. phussabuddhavaṃso. 3 Ma. Yu. sabbattha phusso.
@4 Yu. amatambuyā. 5 Ma. Yu. koṭisatasahassānaṃ.

--------------------------------------------------------------------------------------------- page512.

|19.4| Navutisatasahassānaṃ dutiyābhisamayo ahu asītisatasahassānaṃ tatiyābhisamayo ahu. |19.5| Sannipātā tayo āsuṃ pussassa ca 1- mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |19.6| Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo paññāsasatasahassānaṃ dutiyo āsi samāgamo. |19.7| Cattāḷīsasatasahassānaṃ tatiyo āsi samāgamo anupādā vimuttānaṃ vocchinnapaṭisandhinaṃ. |19.8| Ahantena samayena vijito 2- nāma khattiyo chaḍḍayitvā mahārajjaṃ pabbajiṃ tassa santike. |19.9| Sopi maṃ buddho byākāsi pusso lokagganāyako dvenavute ito kappe ayaṃ buddho bhavissati. |19.10| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |19.11| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |19.12| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |19.13| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. @Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. vijitāvī.

--------------------------------------------------------------------------------------------- page513.

|19.14| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |19.15| Kolito upatisso ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |19.16| Khemā uppalavaṇṇā ca aggā hessanti sāvakā anāsavā vītarāgā santacittā samāhitā. |19.17| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |19.18| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |19.19| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |19.20| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |19.21| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |19.22| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā.

--------------------------------------------------------------------------------------------- page514.

|19.23| Suttantaṃ vinayañcāpi navaṅgasatthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. |19.24| Tatthappamatto viharanto brahmaṃ bhāvetvā bhāvanaṃ abhiññāsu pāramiṃ gantvā brahmalokamagañchihaṃ. |19.25| Kāsikaṃ nāma nagaraṃ jayaseno nāma khattiyo sirimā nāma janikā pussassa ca 1- mahesino. |19.26| Navavassasahassāni agāraṃ ajjhāvasi so garuḷahaṃsasuvaṇṇatārā 2- tayo pāsādamuttamā. |19.27| Tevīsatisahassāni 3- nāriyo samalaṅkatā kīsāgotamī nāma [4]- ānando 5- nāma atrajo. |19.28| Nimitte caturo disvā hatthiyānena nikkhami sattāhaṃ padhānacāraṃ acari purisuttamo. |19.29| Brahmunā yācito santo pusso lokagganāyako vattacakko mahāvīro migadāye naruttamo. |19.30| Surakkhito dhammaseno 6- ahesuṃ aggasāvakā sabhiyyo nāmupaṭṭhāko pussassa ca mahesino. |19.31| Cālā ca upacālā ca ahesuṃ aggasāvikā bodhi tassa bhagavato āmalakoti 7- vuccati. |19.32| Dhanañjayo visākho ca ahesuṃ aggupaṭṭhakā padumā sirināgā ca 8- ahesuṃ aggupaṭṭhikā. @Footnote: 1 Ma. Yu. pi. 2 Ma. Yu. garuḷahaṃsasuvaṇṇabhārā. 3 Ma. tiṃsaitthisahassāni. @4 Ma. Yu. nārī. 5 Ma. anūpamo. 6 Yu. sukhito dhammaseno ca. 7 Ma. Yu. @āmaṇḍoti. 8 Ma. Yu. padumā ceva nāgā ca.

--------------------------------------------------------------------------------------------- page515.

|19.33| Aṭṭhapaṇṇāsaratanaṃ sopi accuggato muni sobhati sataraṃsīva uḷurājāva pūrito. |19.34| Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |19.35| Ovaditvā bahū satte santāretvā bahū jane sopi satthā atulayaso nibbuto so sasāvako. |19.36| Pusso jinavaro satthā senārāmamhi nibbuto dhātuvitthārikaṃ āsi tesu tesu padesatoti. Pussabuddhavaṃso aṭṭhārasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 511-515. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10537&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10537&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=210              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=199              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7405              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7405              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]