ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page520.

Vīsatimo sikhibuddhavaṃso [21] |21.1| Vipassissa aparena sambuddho dipaduttamo sikhivhayo 1- nāma jino asamo appaṭipuggalo. |21.2| Mārasenaṃ pamadditvā patto sambodhimuttamaṃ dhammacakkaṃ pavattesi anukampāya pāṇinaṃ. |21.3| Dhammacakkaṃ pavattente sikhimhi jinapuṅgave koṭisatasahassānaṃ paṭhamābhisamayo ahu. |21.4| Aparaṃpi dhammaṃ desente gaṇaseṭṭhe naruttame navutikoṭisahassānaṃ dutiyābhisamayo ahu. |21.5| Yamakapāṭihāriyaṃ 2- dassayante sadevake asītikoṭisahassānaṃ tatiyābhisamayo ahu. |21.6| Sannipātā tayo āsuṃ sikhissāpi mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |21.7| Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo asītibhikkhusahassānaṃ dutiyo āsi samāgamo. |21.8| Sattatibhikkhusahassānaṃ tatiyo āsi samāgamo anupalitto padumaṃva toyamhi sampavaḍḍhitaṃ. |21.9| Ahantena samayena arindamo nāma khattiyo sambuddhappamukhaṃ saṅghaṃ annapānena tappayiṃ. @Footnote: 1 Yu. sikhisvahayo. Ma. sikhivhayo āsi jino. 2 Ma. yamakapāṭihāriyañca. Yu. yamakaṃ @pāṭihāriyañca.

--------------------------------------------------------------------------------------------- page521.

|21.10| Bahudussavaraṃ datvā dussakoṭiṃ anappakaṃ alaṅkataṃ hatthiyānaṃ sambuddhassa adāsahaṃ. |21.11| Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷhamupaṭṭhitaṃ. |21.12| Sopi maṃ buddho byākāsi sikhī lokagganāyako ekattiṃse ito kappe ayaṃ buddho bhavissati. |21.13| Ahu kapilavhayā rammā 1- nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |21.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |21.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |21.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |21.17| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo . |21.18| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. @Footnote: 1 Yu. ahu kapilavhaye ramme. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page522.

|21.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |21.20| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |21.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |21.22| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |21.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |21.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |21.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |21.26| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |21.27| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |21.28| Nagaraṃ aruṇavatī nāma aruṇo nāma khattiyo pabhāvatī nāma janikā sikhissa ca mahesino.

--------------------------------------------------------------------------------------------- page523.

|21.29| Sattavassasahassāni agāraṃ ajjhāvasi so suvaḍḍhako giri nārīvāhano 1- tayo pasādamuttamā. |21.30| Catuvīsatisahassāni nāriyo samalaṅkatā sabbakāmā nāma sā nārī atulo nāma atrajo. |21.31| Nimitte caturo disvā hatthiyānena nikkhami aṭṭhamāsaṃ padhānacāraṃ acari purisuttamo. |21.32| Brahmunā yācito santo sikhī lokagganāyako vattacakko mahāvīro migadāye naruttamo. |21.33| Abhibhū sambhavo nāma 2- ahesuṃ aggasāvakā khemaṅkaro nāmupaṭṭhāko sikhissa ca mahesino. |21.34| Makhilā 3- ca padumā ca ahesuṃ aggasāvikā bodhi tassa bhagavato puṇḍarīkoti vuccati. |21.35| Sirivaḍḍho ca nando 4- ca ahesuṃ aggupaṭṭhakā cittā ceva sucittā ca ahesuṃ aggupaṭṭhikā. |21.36| Uccattanena so buddho sattatihatthamuggato kañcanagghikasaṅkāso dvattiṃsavaralakkhaṇo. |21.37| Tassāpi byāmappabhā kāyā niccharanti 5- nirantaraṃ disodisaṃ niccharanti tīṇi yojanāni so pabhā. |21.38| Sattativassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. @Footnote: 1 Ma. sucandako giri vasabho. Yu. sucando giri vahano. 2 Ma. ceva. 3 Ma. @sakhilā. Yu. akhilā ceva. 4 Yu. cando. 5 Ma. Yu. divārattiṃ.

--------------------------------------------------------------------------------------------- page524.

|21.39| Dhammameghaṃ vassitvāna 1- temayitvā sadevake khemataṃ pāpayitvāna nibbuto so sasāvako. |21.40| Anubyañjanasampannaṃ dvattiṃsavaralakkhaṇaṃ sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |21.41| Sikhī munivaro buddho assārāmamhi 2- nibbuto tattheva tassa thūpavaro tīṇi yojanamuggatoti. Sikhibuddhavaṃso vīsatimo.


             The Pali Tipitaka in Roman Character Volume 33 page 520-524. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10710&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10710&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=212              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=201              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7747              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]