ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                          Buddhappakiṇṇakakaṇḍo
     [27] |27.1| Aparimeyye ito kappe      caturo āsuṃ vināyakā
                   taṇhaṅkaro medhaṅkaro              athopi saraṇaṅkaro
                   dīpaṅkaro ca sambuddho              ekakappamhi te jinā.
       |27.2| Dīpaṅkarassa aparena                 koṇḍañño 1- nāma nāyako
                   ekova ekakappamhi               tāresi janataṃ bahuṃ.
       |27.3| Dīpaṅkarassa bhagavato                koṇḍaññassa ca satthuno
                   etesaṃ antarā kappā            gaṇanāto asaṅkheyyā.
       |27.4| Koṇḍaññassa aparena           maṅgalo nāma nāyako
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā 2-.
       |27.5| Maṅgalo ca sumano ca                 revato sobhito muni
                   tepi buddhā ekakappe            cakkhumanto pabhaṅkarā.
       |27.6| Sobhitassa aparena                   anomadassī mahāmuni 3-
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
       |27.7| Anomadassī padumo                  nārado cāpi nāyako
                   tepi buddhā ekakappe             tamantakaraṇā 4- munī.
       |27.8| Nāradassa aparena                   padumuttaro nāma nāyako
                   ekakappamhi uppanno           tāresi janataṃ bahuṃ.
       |27.9| Nāradassa bhagavato                   padumuttarassa satthuno
                   tesaṃpi antarā kappā             gaṇanāto asaṅkheyyā.
@Footnote: 1 Yu. koṇḍaññassa nāma. 2 Ma. asaṅkhiyā. ito paraṃ īdisameva.
@3 Ma. Yu. mahāyaso. 4 Ma. Yu. ...kārakā.
       |27.10| Kappasatasahassamhi               eko āsi mahāmuni
                     padumuttaro lokavidū              āhutīnaṃ paṭiggaho.
       |27.11| Tiṃsakappasahassamhi               duve āsiṃsu 1- nāyakā
                     sumedho ca sujāto ca              orato padumuttaro.
       |27.12| Aṭṭhārasakappasate               tayo āsiṃsu nāyakā
                     piyadassī atthadassī              dhammadassī ca nāyakā.
       |27.13| Orato 2- ca sujātassa         sambuddhā dipaduttamā
                     ekakappamhi sambuddhā 3-    loke appaṭipuggalā.
       |27.14| Catunavute ito kappe             eko āsi mahāmuni
                     siddhattho so lokavidū             sallakkhato 4- anuttaro.
       |27.15| Dvenavute ito kappe            duve āsiṃsu nāyakā
                     tisso pusso ca sambuddho 5-  asamo appaṭipuggalo.
       |27.16| Ekanavute ito kappe            vipassī lokanāyako
                     sopi buddho kāruṇiko            satte mocesi bandhanā.
       |27.17| Ekattiṃse ito kappe            duve āsiṃsu nāyakā
                     sikhī ca vessabhū ceva                 asamā appaṭipuggalā.
       |27.18| Imamhi bhaddake kappe           tayo āsiṃsu nāyakā
                     kukkusandho konāgamano        kassapo cāpi nāyako.
       |27.19| Ahametarahi sambuddho            metteyyo cāpi hessati
@Footnote: 1 Ma. āsuṃ vināyakā. ito paraṃ īdisameva. 2 Yu. oraso. 3 Ma. ... te buddhā.
@4 Ma. sallakatto. Yu. sallagatto. 5 Ma. Yu. ... sambuddhā asamā appaṭipuggalā.
                     Etepime pañca buddhā         dhīrā lokānukampakā.
       |27.20| Etesaṃ dhammarājūnaṃ               aññesaṃ nekakoṭinaṃ
                     ācikkhitvāna taṃ maggaṃ          nibbuto 1- so sasāvakoti.
                               Buddhappakiṇṇakakaṇḍo niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 33 page 546-548. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11253              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11253              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=27&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=218              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=207              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=9476              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=9476              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]