ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                         Navamaṃ vessantaracariyaṃ
     [9] |9.68| Yā me ahosi janikā           phussatī nāma khattiyā
                   sā atītāsu jātīsu               sakkassa mahesī siyā 2-.
       |9.69| Tassā āyukkhayaṃ disvā 3-     devindo etadabravi
                   dadāmi te dasavare                 varabhadde yadicchasi.
       |9.70| Evaṃ vuttāva 4- sā devī         sakkaṃ punidamabravi
                   kiṃ nu me aparādhatthi               kiṃ nu dessā ahantava
                   rammā cāvesi maṃ ṭhānā          vātova dharaṇīruhaṃ 5-.
       |9.71| Evaṃ vutatova 6- so sakko       puna tassidamabravi
                   na ceva te kataṃ pāpaṃ               na ca me tvamasi appiyā.
       |9.72| Ettakaṃyeva te āyu              cavanakālo bhavissati.
                   Paṭiggaṇha mayā dinne         vare dasa varuttame.
@Footnote: 1 Ma. Yu. attā na mena dessiyo. 2 Ma. piyā. Yu. ca mahesiyā. 3 Ma. Yu.
@ñatvā. 4 Ma. Yu. vuttā ca sā devī. 5 Yu. dharaṇiṃ ruhaṃ. 6 Yu. evaṃ vutte ca
@so sakko.

--------------------------------------------------------------------------------------------- page560.

|9.73| Sakkena sā dinnavarā tuṭṭhahaṭṭhā pamoditā mamaṃ abbhantaraṃ katvā phussatī dasa vare vari. |9.74| Tato cutā sā phussatī khattiye upapajjatha jetuttaramhi nagare sañjayena samāgami. |9.75| Yadāhaṃ phussatiyā kucchiṃ okkanto piyamātuyā mama tejena me mātā sadā dānaratā ahu. |9.76| Adhane āture jiṇṇe yācake addhike 1- jane samaṇe brāhmaṇe khīṇe deti dānaṃ akiñcane. |9.77| Dasa māse dhārayitvā karonte puraṃ padakkhiṇaṃ vessānaṃ vīthiyā majjhe janesi phussatī mamaṃ. |9.78| Na mayhaṃ mattikaṃ nāmaṃ napi pettikasambhavaṃ 2- jātettha 3- vessavīthiyaṃ tasmā vessantaro ahu. |9.79| Yadāhaṃ dārako homi jātiyā aṭṭhavassiko tadā nisajja pāsāde dānaṃ dātuṃ vicintayiṃ. |9.80| Hadayaṃ dadeyyaṃ cakkhuṃ maṃsaṃpi rudhiraṃpi ca 4- dadeyyaṃ kāyaṃ sāvetvā yadi ko 5- yācaye mamaṃ. |9.81| Sabhāvaṃ cintayantassa akappitamasaṇṭhitaṃ 6- akampi tattha paṭhavī sineruvanavaṭaṃsakā. |9.82| Anvaḍḍhamāse pannarase puṇṇamāse uposathe paccayaṃ nāgamāruyha dānaṃ dātuṃ upāgamiṃ. @Footnote: 1 Yu. paṭṭhike. 2 Yu. mettikasambhavaṃ. 3 Yu. jātomhi. 4 Yu. ruhiraṃpica. @5 Ma. Yu. koci. 6 Ma. Yu. akampitaMa....

--------------------------------------------------------------------------------------------- page561.

|9.83| Kāliṅgaraṭṭhavisayā brāhmaṇā upagacchu maṃ ayācuṃ maṃ hatthināgaṃ dhaññaṃ maṅgalasammataṃ. |9.84| Avuṭṭhiko janapado dubbhikkho chātako mahā dadāhi pavaraṃ nāgaṃ sabbasetaṃ gajuttamaṃ. |9.85| Dadāmi na vikampāmi yaṃ maṃ yācanti brāhmaṇā santaṃ nappaṭiguyhāmi dāne me ramatī mano. |9.86| Na me yācakamanuppatte paṭikkhepo anucchavo mā me bhijji samādānaṃ dassāmi vipulaṃ gajaṃ. |9.87| Nāgaṃ gahetvā soṇḍāya bhiṅgāre ratanāmaye jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. |9.88| Punāparaṃ dadantassa sabbasetaṃ gajuttamaṃ tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. |9.89| Tassa nāgassa dānena sivayo kuddhā samāgatā pabbājesuṃ sakā raṭṭhā vaṅkaṃ gacchatu pabbataṃ. |9.90| Tesaṃ nicchubhamānānaṃ akampitamasaṇṭhitaṃ mahādānaṃ pavattetuṃ ekavaramayācihaṃ 1-. |9.91| Yācitā sivayo sabbe ekaṃ varamadaṃsu me sāvayitvā kaṇṇabheriṃ mahādānaṃ dadāmahaṃ. |9.92| Athettha vattatī saddo timulo 2- bheravo mahā dānenimaṃ 3- nīharanti puna dānaṃ dadātayaṃ 4-. @Footnote: 1 Ma. ekaṃ varamayācisaṃ. Yu. ...cissaṃ. 2 Ma. Yu. tumulo. 3 Yu. dānenamaṃ. @4 Yu. dadāmahaṃ.

--------------------------------------------------------------------------------------------- page562.

|9.93| Hatthī 1- asse rathe datvā dāsiṃ dāsaṃ gavaṃ dhanaṃ mahādānaṃ daditvāna nagarā nikkhamiṃ tadā. |9.94| Nikkhamitvāna nagarā nivattetvā vilokite tadāpi paṭhavī kampi suneruvanavaṭaṃsakā. |9.95| Catuvāhirathaṃ 2- datvā ṭhatvā catumahāpathe ekākiko 3- adutiyo maddiṃ 4- devīdamabraviṃ. |9.96| Tvaṃ maddi kaṇhaṃ gaṇhāhi lahukā esā kaniṭṭhakā 5- ahaṃ jāliṃ gahissāmi garuko bhātiko hi so. |9.97| Padumaṃ puṇḍarīkaṃva maddī kaṇhājinaṃ 6- gahi ahaṃ suvaṇṇabimbaṃ va jāliṃ khattiyamaggahiṃ. [7]- |9.98| Abhijātā sukhumālā khattiyā caturo janā visamasamaṃ akkamantā vaṅkaṃ gacchāma pabbataṃ. |9.99| Ye keci manujā enti anumagge paṭipathe maggante paṭipucchāma kuhiṃ vaṅkatapabbato 8-. |9.100| Te tattha amhe passitvā karuṇaṃ giramudīrayuṃ dukkhante paṭivedenti dūre vaṅkatapabbato. |9.101| Yadi passanti pavane dārakā phalite dume tesaṃ phalānaṃ hetumhi uparodanti dārakā. |9.102| Rodante dārake disvā ubbhiggā 9- vipulā dumā sayamevonamitvāna upagacchanti dārake. @Footnote: 1 Ma. hatthiṃ. 2 Ma. Yu. catuvāhiṃ rathaṃ. 3 Ma. Yu. ekākiyo. 4 Ma. Yu. @maddideviṃ idamabraviṃ. 5 Ma. kaniṭṭhikā. 6 Ma. kaṇhājinaggahī. yu ...jinamagahī. @7 Yu. jalaṃ hatthe ākiritvā brāhmaṇānaṃ adaṃ gajaṃ. 8 Ma. vaṅkanta.... ito paraṃ @īdisameva. 9 Ma. Yu. ubbidhā.

--------------------------------------------------------------------------------------------- page563.

|9.103| Idaṃ acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ sādhukāraṃ pavattesi maddī sabbaṅgasobhaṇā. |9.104| Accheraṃ vata lokasmiṃ abbhūtaṃ lomahaṃsanaṃ vessantarassa tejena sayamevonatā 1- dumā. |9.105| Saṅkhipiṃsu pathaṃ yakkhā anukampāya dārake nikkhantadivaseneva cetaraṭṭhamupāgamuṃ. |9.106| Saṭṭhi rājasahassāni tadā vasanti mātulā 2- sabbe pañjalikā hutvā rodamānā upāgamuṃ. |9.107| Tattha vattetvā sallāpaṃ cetehi cetaputtehi te tato nikkhamitvāna vaṅkaṃ agamu 3- pabbataṃ. |9.108| Āmantayitvā devindo vissukammaṃ mahiddhikaṃ assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpaya. |9.109| Sakkassa vacanaṃ sutvā vissukammo mahiddhiko assamaṃ sukataṃ rammaṃ paṇṇasālaṃ sumāpayi. |9.110| Ajjhogahetvā pavanaṃ appasaddaṃ nirākulaṃ caturo janā mayaṃ tattha vasāma pabbatantare. |9.111| Ahañca maddī devī ca jālī kaṇhājinā cubho aññamaññaṃ sokanudā vasāma assame tadā. |9.112| Dārake anurakkhanto asuññe homi assame maddī phalaṃ āharati 4- poseti sā tayo jane. @Footnote: 1 Ma. Yu. sayamevoṇatā. 2 Ma. mātule. 3 Yu. agammuṃ. 4 Ma. āharitvā.

--------------------------------------------------------------------------------------------- page564.

|9.113| Pavane vasamānassa atthiko maṃ upāgami ayāci puttake mayhaṃ jāliṃ kaṇhājinaṃ 1- cubho. |9.114| Yācakaṃ upagataṃ disvā hāso me upapajjatha ubho putte gahetvāna adāsiṃ brāhmaṇe tadā. |9.115| Sake putte cajantassa jūjake 2- brāhmaṇe yadā tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. |9.116| Punadeva sakko oruyha hutvā brāhmaṇasannibho ayāci maṃ maddiṃ deviṃ sīlavatiṃ 3- patibbataṃ. |9.117| Maddiṃ hatthe gahetvāna udakañjali pūraya 4- pasannamanasaṅkappo tassa maddiṃ adāsahaṃ. |9.118| Maddiyā dīyamānāya gagane devā pamoditā tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. |9.119| Jāliṃ kaṇhājinaṃ dhītuṃ 5- maddiṃ deviṃ patibbataṃ cajamāno na cintesiṃ bodhiyāyeva kāraṇā. |9.120| Na me dessā ubho puttā madda devī na dessiyā sabbaññutaṃ piyaṃ mayhaṃ tasmā piye adāsahaṃ. |9.121| Punāparaṃ brahāraññe mātāpitusamāgame karuṇaṃ paridevante sallapante sukhaṃ dukkhaṃ. |9.122| Hirottappena garūnaṃ 6- ubhinnaṃ upasaṅkami tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. @Footnote: 1 Yu. jālikaṇhājine. 2 Yu. yācake. 3 Ma. sīlavantiṃ. 4 Ma. pūriya. @5 Ma. Yu. dhītaṃ. 6 Ma. Yu. garunā.

--------------------------------------------------------------------------------------------- page565.

|9.123| Punāparaṃ brahāraññā nikkhamitvā sañātibhi pavisāmi puraṃ rammaṃ jetuttarapuruttamaṃ. |9.124| Ratanāni satta vassiṃsu mahāmegho pavassatha tadāpi paṭhavī kampi sineruvanavaṭaṃsakā. |9.125| Acetanāyaṃ paṭhavī aviññāya sukhaṃ dukkhaṃ sāpi dānabalā mayhaṃ sattakkhattumakampathāti. Vessantaracariyaṃ navamaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 559-565. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11506&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11506&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=9&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=228              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=217              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1989              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1989              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]