ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                             Chaṭṭhaṃ rurumigacariyaṃ
     [16] |16.47| Punāparaṃ yadā homi       sutattakanakasannibho
                     migarājā ruru nāma               paramasīlasamāhito.
       |16.48| Ramme padese rammaṇīye       vivitte amanussake
                     tattha vāsaṃ upagañchiṃ            gaṅgākūle manorame.
       |16.49| Atha upari gaṅgāya                dhanikehi paripīḷito
                     puriso gaṅgāya patati            jīvāmi vā marāmi vā.
@Footnote: 1 Ma. Yu.  na mevāyaṃ maññamāno             aññepevaṃ karissati
@             teva tassa vadhissanti                 sā me mutti bhavissati.
       |16.50| Rattindivaṃ so gaṅgāya          vuyhamāno mahodake
                     ravanto karuṇaṃ ravaṃ                majjhe gaṅgāya gacchati.
       |16.51| Tassāhaṃ saddaṃ sutvāna        karuṇaṃ paridevato
                     gaṅgāya tīre ṭhatvā 1-          apucchiṃ kosi tvaṃ naro.
       |16.52| So me puṭṭho [2]- viyākāsi  attano kāraṇaṃ tadā
                     dhanikehi bhīto tasito             pakkhannomaṃ 3- mahānadiṃ.
       |16.53| Tassa katvāna kāruññaṃ        cajitvā mama jīvitaṃ
                     pavisitvā nīharintassa          andhakāramhi rattiyā.
       |16.54| Assatthakālamaññāya        tassāhaṃ idamabraviṃ
                     ekantaṃ varaṃ yācāmi             mā maṃ kassaci pāvada.
       |16.55| Nagaraṃ gantvāna ācikkhi       pucchito dhanahetuko
                     rājānaṃ so gahetvāna         upagañchi mamantikaṃ.
       |16.56| Yāvatā kāraṇaṃ sabbaṃ           rañño ārocitaṃ mayā
                     rājā sutvāna vacanaṃ             usuṃ tassa pakappayi.
       |16.57| Idheva ghāṭayissāmi              mittadubbhiṃ anariyaṃ
                     tamahaṃ anurakkhanto               nimminiṃ mama attanā.
       |16.58| Tiṭṭha te so mahārāja           kāmakāro bhavāmi te
                     anurakkhiṃ mama sīlaṃ                  nārakkhiṃ mama jīvitaṃ
                     sīlavā hi tadā āsiṃ             bodhiyāyeva kāraṇāti.
                                       Rurumigacariyaṃ chaṭṭhaṃ.
@Footnote: 1 Ma. Yu. ṭhatvāna. 2 Ma. Yu. ca. 3 Ma. pakkhandohaṃ. Yu. pakkhantohaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 573-574. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11805              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11805              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=235              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3719              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3719              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]