![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Dasamaṃ saṅkhapālacariyaṃ [20] |20.84| Punāparaṃ yadā homi saṅkhapālo mahiddhiko dāḍhāvudho ghoraviso dvijivho uragābhibhū. |20.85| Catuppathe mahāpathe 1- nānājanasamākule caturo aṅge adhiṭṭhāya tattha vāsamakappayiṃ. |20.86| Chaviyā cammena maṃsena nhārūhi aṭṭhikehi vā yassa etena karaṇīyaṃ dinnaṃyeva harātu so. |20.87| Addasaṃsu bhojaputtā kharā luddhā akāruṇā upagacchuṃ mamaṃ tattha daṇḍamuggarapāṇino. |20.88| Nāsāya vinivijjhitvā naṅguṭṭhe piṭṭhikaṇṭhake kāje āropayitvāna bhojaputtā hariṃsu maṃ. |20.89| Sasāgarantaṃ paṭhaviṃ sakānanaṃ sapabbataṃ icchamāno cahantattha nāsavātena jhāpaye. |20.90| Sūlehi vijjhayantepi koṭṭayantepi sattibhi bhojaputte na kuppāmi esā me sīlapāramīti. Saṅkhapālacariyaṃ dasamaṃ. Tassuddānaṃ hatthināgo bhūridatto campeyyo bodhi māhiso ruru mātaṅgadhammo ca atrajo ca jayaddiso. @Footnote: 1 Ma. Yu. mahāmagge. |20.91| Ete 1- sabbe sīlabalā parikkhārā padesikā jīvitaṃ parirakkhitvā sīlāni anurakkhissaṃ. |20.92| Saṅkhapālassa me sato sabbakālaṃpi jīvitaṃ yassa kassaci niyyantaṃ 2- tasmā sā sīlapāramīti. Sīlapāraminiddeso niṭṭhito.The Pali Tipitaka in Roman Character Volume 33 page 578-579. http://84000.org/tipitaka/read/roman_read.php?B=33&A=11896 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11896 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=33.3&item=20&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=239 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=228 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4484 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4484 Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com