ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page580.

Dutiyaṃ somanassacariyaṃ [22] |22.7| Punāparaṃ yadā homi indapatthe puruttame kāmito dayito putto somanassoti vissuto. |22.8| Sīlavā guṇasampanno kalyāṇapaṭibhānavā vuḍḍhāpacāyī hirimā saṅgahesu ca kovido. |22.9| Tassa rañño paṭikaro ahosi kuhakatāpaso ārāmaṃ mālāgacchañca ropayitvāna [1]- jīvati. |22.10| Tamahaṃ disvāna kuhakaṃ thusarāsiṃva ataṇḍulaṃ dumaṃva antosusiraṃ kadaliṃva asārakaṃ. |22.11| Natthimassa sataṃ dhammo sāmaññā apagato ayaṃ hirisukkadhammajahito jīvitavuttikāraṇā. |22.12| Kupito āsi 2- paccanto aṭavīhi carantihi 3- taṃ nisedhetuṃ gacchanto anusāsi pitā mama. |22.13| Mā pamajja tuvaṃ tāta jaṭile 4- uggatāpane yadicchakaṃ pavattehi sabbakāmadado hi so. |22.14| Tamahaṃ gantvānupaṭṭhānaṃ idaṃ vacanamabraviṃ kacci te gahapati kusalaṃ kiṃ vā te āharīyatu. |22.15| Tena so kupito āsi kuhako mānanissito ghāṭāpemi tuvaṃ ajja raṭṭhā pabbājayāmi vā. @Footnote: 1 Yu. so. 2 Ma. ahu. Yu. ahosi. 3 Yu. aparantihi. 4 Ma. Yu. jaṭilaṃ @uggatāpanaṃ.

--------------------------------------------------------------------------------------------- page581.

|22.16| Nisedhayitvā paccantaṃ rājā kuhakamabravi kacci 1- khamanīyaṃ tava sammāno te pavattito. |22.17| Tassa ācikkhatī pāpo kumāro yathā nāsiyo 2- tassa taṃ vacanaṃ sutvā āṇāpesi mahīpati. |22.18| Sīsaṃ tattheva chinditvā katvāna catukhaṇḍikaṃ rathiyā rathiyaṃ dassetha sā gati jaṭilahīḷitā. |22.19| Tattha 3- te karaṇī gantvā caṇḍā luddhā 4- akāruṇā mātu aṅke nisinnassa ākaḍḍhitvā nayanti maṃ. |22.20| Tesāhaṃ evamavacaṃ bandhataṃ gāḷhabandhanaṃ rañño dassetha maṃ khippaṃ rājakiriyāni atthi me. |22.21| Te maṃ rañño dassayiṃsu pāpassa pāpasevino disvāna taṃ saññāpesiṃ mama ca vasamānayiṃ. |22.22| So maṃ tattha khamāpesi mahārajjaṃ adāsi me sohaṃ tamaṃ dālayitvā pabbajiṃ anagāriyaṃ. |22.23| Na me dessaṃ mahārajjaṃ kāmabhogo na dessiyo sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajinti. Somanassacariyaṃ dutiyaṃ. @Footnote: 1 Ma. Yu. kicci te bhante khamanīyaṃ. 2 Yu. nāsito. 3 Ma. tattha kāraṇikā gantvā. @Yu. ... kāruṇikā .... 4 Ma. Yu. luddā.


             The Pali Tipitaka in Roman Character Volume 33 page 580-581. https://84000.org/tipitaka/read/roman_read.php?B=33&A=11938&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=11938&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=22&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=241              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=230              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4760              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4760              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]