ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page594.

Paṇṇarasamaṃ mahālomahaṃsacariyaṃ [35] |35.120| Susāne seyyaṃ kappemi chavaṭṭhikaṃ upanidhāya 1- gāmamaṇḍalā upāgantvā rūpaṃ dassenti nappakaṃ. |35.121| Apare gandhañca mālañca bhojanaṃ vividhaṃ bahuṃ upāyanāni upanenti haṭṭhā saṃviggamānasā. |35.122| Ye me dukkhaṃ upaharanti ye ca denti sukhaṃ mama sabbesaṃ samako homi dayā kopo na vijjati. |35.123| Sukhadukkhe tulābhūto yasesu ayasesu ca sabbattha samako homi esā me upekkhāpāramīti. Mahālomahaṃsacariyaṃ paṇṇarasamaṃ. Tassuddānaṃ yudhañjayo somanasso ayogharabhisena ca soṇanando mūgaphakkho kapirājā saccasavhayo. Vaṭṭako maccharājā ca kaṇhadīpāyano isi sutasomo pure 2- āsi sāmo ca ekarājā 3- ca upekkhāpāramī āsi iti vuttaṃ mahesinā. Evaṃ bahuvidhaṃ dukkhaṃ sampattiñca bahūvidhaṃ bhavābhave anubhavitvā patto sambodhimuttamaṃ. Datvā dātabbakaṃ dānaṃ sīlaṃ pūretvā asesato nikkhammapāramiṃ gantvā patto sambodhimuttamaṃ. @Footnote: 1 Ma. upanidhāyahaṃ. Yu. nidhāyahaṃ. 2 Ma. Yu. puna āsiṃ. 3 Ma. Yu. ekarājahu.

--------------------------------------------------------------------------------------------- page595.

Paṇḍite paripucchitvā viriyaṃ katvāna uttamaṃ khantiyā pāramiṃ gantvā patto sambodhimuttamaṃ. Katvā daḷhamadhiṭṭhānaṃ saccavācānurakkhiya mettāya pāramiṃ gantvā patto sambodhimuttamaṃ. Lābhālābhe yasāyase sammānanāvamānane sabbattha samako hutvā patto sambodhimuttamaṃ. Kosajjaṃ bhayato disvā viriyārambhañca khemato āraddhaviriyā hotha esā buddhānusāsanī . Vivādaṃ bhayato disvā avivādañca khemato samaggā sakhilā hotha esā buddhānusāsanī. Pamādaṃ bhayato disvā appamādañca khemato bhāvethaṭṭhaṅgikaṃ maggaṃ esā buddhānusāsanī. Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti. Cariyāpiṭakaṃ niṭṭhitaṃ. [1]- @Footnote: 1 Yu. yasmā pana ayaṃ pāli paramparāya likkhitā @ vipallatthakkharā tasmā sāyaṃ suṭṭhu visodhitā @ paññāsī hoti nāmena anutherena dhīmatā @ sāsanṭaṭhitikāmena bahugandhesu āgataṃ @ atthaṃ saṃsanditvā mayā tassa tejena pāṇino @ samiddhasaṅkappā hontu devā rakkhantu sāsanaṃ. @ cariyāpiṭakapāli samattā.


             The Pali Tipitaka in Roman Character Volume 33 page 594-595. https://84000.org/tipitaka/read/roman_read.php?B=33&A=12215&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=12215&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=35&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=254              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=243              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6926              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6926              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]