ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

            Dasamaṃ bodhigharakārakattherāpadānaṃ 1- (450)
     [40] |40.68| Siddhatthassa bhagavato        dipadindassa tādino
                       pasannacitto sumano            bodhigharamakārayiṃ.
         |40.69| Tussitaṃ upapannomhi          vasāmi ratane ghare
                       na me sītaṃ va uṇhaṃ vā         vāto gatte na samphuse.
         |40.70| Pañcasaṭṭhimhito kappe      cakkavatti ahosahaṃ
                       kāsikaṃ nāma nagaraṃ               visukammena māpitaṃ.
         |40.71| Dasayojanaāyāmaṃ               aṭṭhayojanavitthataṃ
                       na tamhi nagare atthi            kaṭṭhaṃ vallī ca mattikā.
         |40.72| Tiriyaṃ yojanaṃ āsi               aḍḍhayojanavitthataṃ
                       maṅgalo nāma pāsādo       visukammena māpito.
         |40.73| Cūḷāsītisahassāni              thambhā sovaṇṇiyā ahu
                       maṇimayā ca niyyūhā           chadanaṃ rūpiyaṃ ahu.
         |40.74| Sabbasoṇṇamayaṃ gharaṃ           visukammena māpitaṃ
                       ajjhāvutthaṃ mayā etaṃ         gharadānassidaṃ phalaṃ.
         |40.75| Te sabbe anubhotvāna        devamānusake bhave
                       ajja pattomhi nibbānaṃ     santipadaṃ anuttaraṃ.
         |40.76| Tiṃsakappasahassamhi             bodhigharamakārayiṃ
@Footnote: 1 Ma. bodhigharadāyatthera .... Yu. bodhighariyatthera ....
                       Duggatiṃ nābhijānāmi           gharadānassidaṃ phalaṃ.
         |40.77| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |40.78| Svāgataṃ vata me āsi           mama buddhassa santike
                       tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |40.79| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā bodhigharakārako thero imā gāthāyo abhāsitthāti.
                            Bodhigharakārakattherassa apadānaṃ samattaṃ.
                                                   Uddānaṃ
                          vibhedaki kolaphali             billabhallātakappado
                          ummā ambāṭaki ceva     āsani pādapīṭhako.
                          Vedikā bodhighariko          gāthāyo gaṇitāpica
                          ekūnāsītikā sabbā      asmiṃ vagge pakittitā.
                                    Vibhedakivaggo pañcacattāḷīso.
                                          ---------------------



             The Pali Tipitaka in Roman Character Volume 33 page 65-66. https://84000.org/tipitaka/read/roman_read.php?B=33&A=1278              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=1278              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=40&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=40              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]