ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page65.

Dasamaṃ bodhigharakārakattherāpadānaṃ 1- (450) [40] |40.68| Siddhatthassa bhagavato dipadindassa tādino pasannacitto sumano bodhigharamakārayiṃ. |40.69| Tussitaṃ upapannomhi vasāmi ratane ghare na me sītaṃ va uṇhaṃ vā vāto gatte na samphuse. |40.70| Pañcasaṭṭhimhito kappe cakkavatti ahosahaṃ kāsikaṃ nāma nagaraṃ visukammena māpitaṃ. |40.71| Dasayojanaāyāmaṃ aṭṭhayojanavitthataṃ na tamhi nagare atthi kaṭṭhaṃ vallī ca mattikā. |40.72| Tiriyaṃ yojanaṃ āsi aḍḍhayojanavitthataṃ maṅgalo nāma pāsādo visukammena māpito. |40.73| Cūḷāsītisahassāni thambhā sovaṇṇiyā ahu maṇimayā ca niyyūhā chadanaṃ rūpiyaṃ ahu. |40.74| Sabbasoṇṇamayaṃ gharaṃ visukammena māpitaṃ ajjhāvutthaṃ mayā etaṃ gharadānassidaṃ phalaṃ. |40.75| Te sabbe anubhotvāna devamānusake bhave ajja pattomhi nibbānaṃ santipadaṃ anuttaraṃ. |40.76| Tiṃsakappasahassamhi bodhigharamakārayiṃ @Footnote: 1 Ma. bodhigharadāyatthera .... Yu. bodhighariyatthera ....

--------------------------------------------------------------------------------------------- page66.

Duggatiṃ nābhijānāmi gharadānassidaṃ phalaṃ. |40.77| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |40.78| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |40.79| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhigharakārako thero imā gāthāyo abhāsitthāti. Bodhigharakārakattherassa apadānaṃ samattaṃ. Uddānaṃ vibhedaki kolaphali billabhallātakappado ummā ambāṭaki ceva āsani pādapīṭhako. Vedikā bodhighariko gāthāyo gaṇitāpica ekūnāsītikā sabbā asmiṃ vagge pakittitā. Vibhedakivaggo pañcacattāḷīso. ---------------------


             The Pali Tipitaka in Roman Character Volume 33 page 65-66. https://84000.org/tipitaka/read/roman_read.php?B=33&A=1278&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=1278&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=40&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=40              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]