ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Tatiyaṃ tiṇasūlakachādaniyattherāpadānaṃ (413)
     [3] |3.79| Jātijarañca maraṇaṃ             paccavekkhiṃ ahaṃ tadā
                           ekako abhinikkhamma          pabbajiṃ anagāriyaṃ.
               |3.80| Caramāno anupubbena        gaṅgātīraṃ upāgamiṃ
                           tatthaddasāsiṃ paṭhaviṃ           gaṅgātīre sapuṇṇakaṃ 3-.
               |3.81| Assamaṃ tattha māpetvā     vasāmi mama assame 4-
                           sukkato caṅkamo mayhaṃ       nānādijagaṇāyuto.
@Footnote: 1 Ma. Yu. chattadhāraṇamajjāpi vattate. 2 Yu. sāgataṃ. sabbattha īdisameva.
@3 Ma. Yu. supuṇṇataṃ .  4 Ma. Yu. vasāmi assame ahaṃ.

--------------------------------------------------------------------------------------------- page10.

|3.82| Mamaṃ upenti ca sattā 1- kujjanti ca manoharaṃ rammamāno saha tehi vasāmi assame ahaṃ. |3.83| Mama assamasāmantā migarājā catukkamo āsayā abhinikkhamma gajji so asanī 2- viya. |3.84| Nadite migarāje ca hāso me upapajjatha migarājaṃ gavesanto addasaṃ lokanāyakaṃ. |3.85| Disvānāhaṃ devadevaṃ tissaṃ lokagganāyakaṃ haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ. |3.86| Uggacchantaṃva suriyaṃ sālarājaṃva pupphitaṃ osadhīva virocantaṃ santhaviṃ lokanāyakaṃ. |3.87| Tava ñāṇena sabbaññu jotesi maṃ sadevakaṃ tuvaṃ [3]- ārādhayitvāna jātiyā parimuccare. |3.88| Adassanena sabbaññū buddhānaṃ sabbadassinaṃ patantivīcinirayaṃ rāgadosehi otthaṭā 4-. |3.89| Tava dassanamāgamma sabbaññulokanāyakaṃ pamuccanti bhavā sabbe phusanti amataṃpadaṃ. |3.90| Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā kilese jhāpayitvāna ālokaṃ dassayanti te. |3.91| Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ. @Footnote: 1 Ma. Yu. mamupenti ca vissatthā . 2 Yu. medanī . 3 Yu. hi . 4 Ma. Yu. ophuṭā.

--------------------------------------------------------------------------------------------- page11.

|3.92| Mama saṅkappamaññāya tisso lokagganāyako sakāsane nisīditvā imā gāthā abhāsatha. |3.93| Yo maṃ pupphehi chādesi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |3.94| Pañcavīsatikkhattuñca 1- devarajjaṃ karissati pañcasattatikkhattuñca cakkavatti bhavissati. |3.95| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ tassa 2- kammassa nissando pupphānaṃ pūjanāya so 3-. |3.96| Sāyaṃ 4- pāto ca yaṃ poso pupphehi 5- maṃ achādayi puññakammena saṃyutto 6- purato pātubhavissati. |3.97| Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati saṅkappaṃ paripūretvā nibbāyissatināsavo. |3.98| Kilese jhāpayitvāna sampajāno paṭissato ekāsane nisīditvā arahattaṃ apāpuṇi 7-. |3.99| Caṅkamanto nipajjanto nisinno athavā ṭhito buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ tadā. |3.100| Cīvare piṇḍapāte ca paccaye sayanāsane tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ. |3.101| So dāni patto amataṃ santaṃ padamanuttaraṃ sabbāsave pariññāya viharāmi anāsavo. @Footnote: 1 Ma. Yu. pañcavīsatikkhattuṃ so . 2 Ma. tassa kammanissandena. 3 Ma. ... ca. @4 Ma. Yu. sīsaṃ nhāto ca yaṃ poso . 5 Ma. pupphamākaṅkhate yadi. Yu. ... cayaṃ. @6 Ma. -- saṃyuttaṃ. 7 Ma. Yu. apāpuṇiṃ.

--------------------------------------------------------------------------------------------- page12.

|3.102| Dvenavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |3.103| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |3.104| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |3.105| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti. Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 9-12. https://84000.org/tipitaka/read/roman_read.php?B=33&A=186&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=186&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=3&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=3              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]