ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Navamaṃ pānadhidāyakattherāpadānaṃ (479)
     [69] |69.71| Anomadassī bhagavā       lokajeṭṭho narāsabho
                       divāvihārā nikkhamma        vīthimāruyhi cakkhumā.

--------------------------------------------------------------------------------------------- page96.

|69.72| Pānadhiṃ sukataṃ gayha addhānaṃ paṭipajjahaṃ tatthaddasāsiṃ sambuddhaṃ pattikaṃ cārudassanaṃ. |69.73| Sakaṃ cittaṃ pasādetvā nīharitvāna pānadhiṃ pādamūle ṭhapetvāna idaṃ vacanamabraviṃ. |69.74| Abhirūha mahāvīra sugatinda vināyaka ito phalaṃ labhissāmi so me attho samijjhatu. |69.75| Anomadassī bhagavā lokajeṭṭho narāsabho pānadhiṃ abhirūhitvā idaṃ vacanamabravi. |69.76| Yo pānadhiṃ me adāsi 1- pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. |69.77| Buddhassa giramaññāya sabbe devā samāgatā udaggacittā sumanā vedajātā katañjalī. |69.78| Pānadhimeva 2- dānena sukhitoyaṃ bhavissati pañcapaññāsakkhattuñca devarajjaṃ karissati. |69.79| Sahassakkhattuṃ rājā ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |69.80| Aparimeyye ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |69.81| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. @Footnote: 1 Yu. adadā. 2 Ma. Yu. pānadhīnaṃ padānena.

--------------------------------------------------------------------------------------------- page97.

|69.82| Devaloke manusse vā nibbattissati paññavā devayānapaṭibhāgaṃ yānaṃ paṭilabhissati. |69.83| Pāsādā sivikā mayhaṃ hatthino samalaṅkatā rathā vājaññasaṃyuttā sadā pātubhavanti me. |69.84| Agārā nikkhamantopi rathena nikkhamiṃ ahaṃ kesesu chijjamānesu arahattaṃ apāpuṇiṃ. |69.85| Lābhā mayhaṃ suladdhaṃ me vāṇijaṃ suppayojitaṃ datvāna pānadhiṃ ekaṃ pattomhi acalaṃ padaṃ. |69.86| Aparimeyye ito kappe yaṃ pānadhimadāsahaṃ duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. |69.87| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |69.88| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |69.89| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti. Pānadhidāyakattherassa apadānaṃ samattaṃ. @Footnote: 1 Yu. nikkhamāmahaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 95-97. https://84000.org/tipitaka/read/roman_read.php?B=33&A=1861&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=1861&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=69&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5535              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5535              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]