ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Catutthaṃ ñāṇatthavikattherāpadānaṃ (484)
     [74] |74.46| Dakkhiṇe himavantassa    sukato assamo mama
                       uttamatthaṃ gavesanto        vasāmi pavane tadā.
         |74.47| Lābhālābhena santuṭṭho    mūlena ca phalena ca
                       anomasanto 1- acari 2-  vasāmi ekako ahaṃ.
         |74.48| Sumedho nāma sambuddho     loke uppajji tāvade
                       catusaccaṃ pakāseti            uddharanto mahājanaṃ.
         |74.49| Nāhaṃ suṇomi sambuddhaṃ      napi me koci sāsati
                       aṭṭhavasse atikkante      assosiṃ lokanāyakaṃ.
         |74.50| Aggiṃ dāruṃ niharitvā         sammajjitvāna assamaṃ
                       khāribhāraṃ gahetvāna          nikkhamiṃ pavanā ahaṃ.
@Footnote: 1 Ma. anvesanto ācariyaṃ. 2 Yu. cariyaṃ.
         |74.51| Ekarattiṃ vasantohaṃ           gāmesu nigamesu ca
                       anupubbena candavatiṃ 1-   tadāhaṃ upasaṅkamiṃ.
         |74.52| Bhagavā tamhi samaye           sumedho lokanāyako
                       uddharanto bahū satte       deseti amataṃpadaṃ.
         |74.53| Janakāyamatikkamma           vanditvā jinasāgataṃ 2-
                       ekaṃsaṃ ajinaṃ katvā           santhaviṃ lokanāyakaṃ.
         |74.54| Tuvaṃ satthā ca ketuva 3-      dhajo yūpova 3- pāṇinaṃ
                       parāyano patiṭṭhā ca         dīpo ca dipaduttamo.
                                    Ekavīsatimaṃ bhāṇavāraṃ.
         |74.55| Nepuñño dassane dhīro     tāresi janataṃ tuvaṃ
                       natthañño tārako loke   tavuttarittaro mune.
         |74.56| Sakkā bhave 4- kusaggena   pametuṃ sāgaruttamo 5-
                       na tveva tava sabbaññu      ñāṇaṃ sakkā pametave.
         |74.57| Tuladaṇḍe ṭhapetvāna       mahi 6- sakkā dharetave
                       na tveva tava paññāya       samānaṃ 7- atthi cakkhuma.
         |74.58| Ākāso minituṃ sakkā       rajjuyā aṅgulena ca 8-
                       na tveva tava sabbaññu     sīlaṃ sakkā pametave.
         |74.59| Mahāsamudde udakaṃ           ākāso ca vasundharo 9-
                       parimeyyāni etāni         appameyyosi cakkhuma.
@Footnote: 1 Po. dhāvanto. 2 Ma. jinasāgaraṃ. Yu. jinasāsanaṃ. 3 Ma. Yu. ca.
@4 Ma. theve. Yu. have. 5 Ma. sāgaruttame. 6 Ma. mahiṃ. 7 Ma. Yu.
@pamāṇaṃ. 8 Ma. vā. Yu. pi. 9 Ma. Yu. vasundharā.
         |74.60| Chahi gāthāhi sabbaññuṃ     kittayitvā mahāyasaṃ
                       añjaliṃ paggahetvāna      tuṇhī aṭṭhāsahaṃ tadā.
         |74.61| Yaṃ vadanti sumedhoti           bhūmipaññaṃ 1- sumedhasaṃ.
                       Bhikkhusaṅghe nisīditvā        imā gāthā abhāsatha
         |74.62| yo me ñāṇaṃ pakittesi     vippasasannena 2- cetasā.
                       Tamahaṃ kittayissāmi          suṇātha mama bhāsato
         |74.63| sattasattati kappāni        devaloke ramissati.
                       Sahassakkhattuṃ devindo      devarajjaṃ karissati
         |74.64| anekasatakkhattuñca          cakkavatti bhavissati.
                       Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
         |74.65| devabhūto manusso vā        puññakammasamāhito.
                       Anūnamanasaṅkappo 3-       tikkhapañño bhavissati
         |74.66| tiṃsakappasahassamhi           okkākakulasambhavo.
                       Gotamo nāma nāmena        satthā loke bhavissati
         |74.67| agārā abhinikkhamma         pabbajissatikiñcano.
                       Jātiyā sattavassena        arahattaṃ pāpuṇissati 4-
         |74.68| yato sarāmi attānaṃ         yato pattosmi sāsanaṃ.
                       Etthantare na jānāmi      cetanaṃ amanoramaṃ
         |74.69| saṃsaritvā bhavābhave 5-      sampattānubhaviṃ ahaṃ.
@Footnote: 1 Ma. Yu. bhūripaññaṃ. 2 Po. Ma. pasanno sehi pāṇibhi. 3 Yu. anūnamatasaṅkappo.
@4 Ma. Yu. phusissati. 5 Ma. Yu. bhave sabbe.
                       Bhoge me ūnatā natthi       phalaṃ ñāṇassa thomane
         |74.70| tidhaggī 1- nibbutā mayhaṃ  bhavā sabbe samūhatā.
                       Sabbāsavaparikkhīṇo          natthi dāni punabbhavo
         |74.71| tiṃsakappasahassamhi           yaṃ ñāṇamabhithomahaṃ 2-
                       duggatiṃ nābhijānāmi         phalaṃ ñāṇassa thomane.
         |74.72| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |74.73| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
         |74.74| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
                            Ñāṇatthavikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 104-107. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2037              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2037              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=74&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=74              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5556              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5556              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]