ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Catutthaṃ ñāṇatthavikattherāpadānaṃ (484)
     [74] |74.46| Dakkhiṇe himavantassa    sukato assamo mama
                       uttamatthaṃ gavesanto        vasāmi pavane tadā.
         |74.47| Lābhālābhena santuṭṭho    mūlena ca phalena ca
                       anomasanto 1- acari 2-  vasāmi ekako ahaṃ.
         |74.48| Sumedho nāma sambuddho     loke uppajji tāvade
                       catusaccaṃ pakāseti            uddharanto mahājanaṃ.
         |74.49| Nāhaṃ suṇomi sambuddhaṃ      napi me koci sāsati
                       aṭṭhavasse atikkante      assosiṃ lokanāyakaṃ.
         |74.50| Aggiṃ dāruṃ niharitvā         sammajjitvāna assamaṃ
                       khāribhāraṃ gahetvāna          nikkhamiṃ pavanā ahaṃ.
@Footnote: 1 Ma. anvesanto ācariyaṃ. 2 Yu. cariyaṃ.

--------------------------------------------------------------------------------------------- page105.

|74.51| Ekarattiṃ vasantohaṃ gāmesu nigamesu ca anupubbena candavatiṃ 1- tadāhaṃ upasaṅkamiṃ. |74.52| Bhagavā tamhi samaye sumedho lokanāyako uddharanto bahū satte deseti amataṃpadaṃ. |74.53| Janakāyamatikkamma vanditvā jinasāgataṃ 2- ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. |74.54| Tuvaṃ satthā ca ketuva 3- dhajo yūpova 3- pāṇinaṃ parāyano patiṭṭhā ca dīpo ca dipaduttamo. Ekavīsatimaṃ bhāṇavāraṃ. |74.55| Nepuñño dassane dhīro tāresi janataṃ tuvaṃ natthañño tārako loke tavuttarittaro mune. |74.56| Sakkā bhave 4- kusaggena pametuṃ sāgaruttamo 5- na tveva tava sabbaññu ñāṇaṃ sakkā pametave. |74.57| Tuladaṇḍe ṭhapetvāna mahi 6- sakkā dharetave na tveva tava paññāya samānaṃ 7- atthi cakkhuma. |74.58| Ākāso minituṃ sakkā rajjuyā aṅgulena ca 8- na tveva tava sabbaññu sīlaṃ sakkā pametave. |74.59| Mahāsamudde udakaṃ ākāso ca vasundharo 9- parimeyyāni etāni appameyyosi cakkhuma. @Footnote: 1 Po. dhāvanto. 2 Ma. jinasāgaraṃ. Yu. jinasāsanaṃ. 3 Ma. Yu. ca. @4 Ma. theve. Yu. have. 5 Ma. sāgaruttame. 6 Ma. mahiṃ. 7 Ma. Yu. @pamāṇaṃ. 8 Ma. vā. Yu. pi. 9 Ma. Yu. vasundharā.

--------------------------------------------------------------------------------------------- page106.

|74.60| Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ añjaliṃ paggahetvāna tuṇhī aṭṭhāsahaṃ tadā. |74.61| Yaṃ vadanti sumedhoti bhūmipaññaṃ 1- sumedhasaṃ. Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha |74.62| yo me ñāṇaṃ pakittesi vippasasannena 2- cetasā. Tamahaṃ kittayissāmi suṇātha mama bhāsato |74.63| sattasattati kappāni devaloke ramissati. Sahassakkhattuṃ devindo devarajjaṃ karissati |74.64| anekasatakkhattuñca cakkavatti bhavissati. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ |74.65| devabhūto manusso vā puññakammasamāhito. Anūnamanasaṅkappo 3- tikkhapañño bhavissati |74.66| tiṃsakappasahassamhi okkākakulasambhavo. Gotamo nāma nāmena satthā loke bhavissati |74.67| agārā abhinikkhamma pabbajissatikiñcano. Jātiyā sattavassena arahattaṃ pāpuṇissati 4- |74.68| yato sarāmi attānaṃ yato pattosmi sāsanaṃ. Etthantare na jānāmi cetanaṃ amanoramaṃ |74.69| saṃsaritvā bhavābhave 5- sampattānubhaviṃ ahaṃ. @Footnote: 1 Ma. Yu. bhūripaññaṃ. 2 Po. Ma. pasanno sehi pāṇibhi. 3 Yu. anūnamatasaṅkappo. @4 Ma. Yu. phusissati. 5 Ma. Yu. bhave sabbe.

--------------------------------------------------------------------------------------------- page107.

Bhoge me ūnatā natthi phalaṃ ñāṇassa thomane |74.70| tidhaggī 1- nibbutā mayhaṃ bhavā sabbe samūhatā. Sabbāsavaparikkhīṇo natthi dāni punabbhavo |74.71| tiṃsakappasahassamhi yaṃ ñāṇamabhithomahaṃ 2- duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane. |74.72| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |74.73| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |74.74| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti. Ñāṇatthavikattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 104-107. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2037&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2037&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=74&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=74              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5556              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5556              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]