ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Pañcamaṃ candanamāliyattherāpadānaṃ (485)
     [75] |75.75| Pañcakāmaguṇe hitvā   piyarūpe manorame
                       asītikoṭiyo hitvā           pabbajiṃ anagāriyaṃ.
         |75.76| Pabbajitvāna kāyena        pāpakammaṃ vivajjayiṃ
                       vacīduccaritaṃ hitvā             nadīkūle vasāmahaṃ.
@Footnote: 1 Ma. tiyaggī. Yu. tivaggī. ito paraṃ īdisameva. 2 Ma. ñāṇamathaviṃ ahaṃ.

--------------------------------------------------------------------------------------------- page108.

|75.77| Ekekaṃ 1- maṃ viharantaṃ buddhaseṭṭho upāgami nāhaṃ jānāmi buddhoti akāsiṃ paṭisantharaṃ. |75.78| Karitvā paṭisanthāraṃ nāmagottaṃ apucchahaṃ devatā nusi gandhabbo ādū 2- sakko purindado. |75.79| Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato virocasi disā sabbā udayaṃ suriyo yathā. |75.80| Sahassārāni cakkāni pāde dissanti mārisa ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. |75.81| Nāmagottaṃ pavedehi saṃsayaṃ apanehi me namhi devo na gandhabbo namhi sakko purindado. |75.82| Brahmabhāvo ca me natthi etesaṃ uttamo ahaṃ atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ. |75.83| Sabbe kilese jhāpetvā patto sambodhimuttamaṃ tassa vācaṃ suṇitvāhaṃ idaṃ vacanamabraviṃ. |75.84| Yadi buddhosi sabbaññū nisīda tvaṃ mahāmuni tamahaṃ pūjayissāmi dukkhassantakaro tuvaṃ. |75.85| Pattharitvā jinacammaṃ adāsi satthuno ahaṃ nisīdi tattha bhagavā sīhova girigabbhare. |75.86| Khippaṃ pabbatamāruyha ambassa phalamaggahiṃ sālakalyāṇikaṃ pupphaṃ candanañca mahārahaṃ. @Footnote: 1 Ma. ekakaṃ. Yu. ekakammaṃ. 2 Yu. uda.

--------------------------------------------------------------------------------------------- page109.

|75.87| Khippaṃ paggayha taṃ sabbaṃ upetvā 1- lokanāyakaṃ phalaṃ buddhassa datvāna sālapupphaṃ apūjayiṃ. |75.88| Candanaṃ anulimpitvā avandiṃ satthuno ahaṃ pasannacitto sumano vipulāya ca pītiyā. |75.89| Ajinamhi nisīditvā sumedho lokanāyako mama kammaṃ pakittesi hāsayanto mamaṃ tadā. |75.90| Iminā phaladānena gandhamālehi cūbhayaṃ pañcavīse kappasate devaloke ramissati. |75.91| Anūnamanasaṅkappo vasavatti bhavissati chabbīsatikappasate manussattaṃ gamissati. |75.92| Bhavissati cakkavatti cāturanto mahiddhiko vekaraṃ 2- nāma nagaraṃ visukammena māpitaṃ. |75.93| Hessati sabbasovaṇṇaṃ nānāratanabhūsitaṃ eteneva upāyena saṃsarissati yoniyo 3-. |75.94| Sabbattha sukhito 4- hutvā devatte atha mānuse pacchime bhavasampatte brahmabandhu bhavissati. |75.95| Agārā abhinikkhamma anagāri bhavissati aviññattipaccayo 5- hutvā nibbāyissatināsavo. |75.96| Idaṃ vatvāna sambuddho sumedho lokanāyako mama nijjhāyamānassa pakkāmi anilañjase. @Footnote: 1 Yu. upesiṃ. 2 Ma. Yu. vebhāraṃ. 3 Ma. so bhave. Yu. yoniso. @4 Ma. pūjito. 5 Ma. abhiññāpāragū.

--------------------------------------------------------------------------------------------- page110.

|75.97| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tusitaṃ 1- upapajjahaṃ. |75.98| Tusitato cavitvāna nibbattiṃ mātukucchiyā bhoge me ūnatā natthi yamhi gabbhe vasāmahaṃ. |75.99| Mātukucchigate mayi annapānañca bhojanaṃ mātuyā mama chandena nibbattati yathicchakaṃ. |75.100| Jātiyā pañcavassena pabbajiṃ anagāriyaṃ oropitamhi kesamhi arahattaṃ apāpuṇiṃ. |75.101| Pubbakammaṃ gavesanto orena naddasaṃ ahaṃ tiṃsakappasahassamhi mama kammaṃ anussariṃ. |75.102| Namo te purisājañña namo te purisuttama tava sāsanamāgamma pattomhi acalaṃ padaṃ. |75.103| Tiṃsakappasahassamhi sambuddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |75.104| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |75.105| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |75.106| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. tāvatiṃsamagacchahaṃ.

--------------------------------------------------------------------------------------------- page111.

Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti. Candanamāliyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 107-111. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2105&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2105&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=75&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=75              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]