ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                      Sattamaṃ puḷinuppādakattherāpadānaṃ (487)
     [77] |77.112| Pabbate himavantamhi   devalo nāma tāpaso
                         tattha me caṅkamo āsi       amanussehi māpito.

--------------------------------------------------------------------------------------------- page112.

|77.113| Jaṭābhārassa 1- bharito kamaṇḍaludharo tadā uttamatthaṃ gavesanto pavanā nikkhamiṃ 2- tadā. |77.114| Cullāsītisahassāni sissā mayhaṃ upaṭṭhahuṃ sakakammābhipasutā vasanti pavane tadā. |77.115| Assamā abhinikkhamma akaṃ puḷinacetiyaṃ nānāpupphaṃ samānetvā taṃ cetiyaṃ apūjayiṃ. |77.116| Tattha cittaṃ pasādetvā assamaṃ pavisāmahaṃ sabbe sissā samāgantvā etamatthaṃ apucchisuṃ 3-. |77.117| Puḷinena kato thūpo yaṃ tvaṃ deva namassasi mayampi ñātumicchāma puṭṭho ācikkha no tuvaṃ. |77.118| Diṭṭhā no 4- vo mantapade cakkhumanto mahāyasā te kho ahaṃ namassāmi buddhaseṭṭhe mahāyase. |77.119| Kīdisā te mahāvīrā sabbaññū lokanāyakā kathaṃvaṇṇā kathaṃsīlā kīdisā te mahāyasā. |77.120| Battiṃsalakkhaṇā buddhā cattāriva 5- dijāpica nettā gopakhumā 6- tesaṃ jiñjukaphalasannibhā. |77.121| Gacchamānā ca te buddhā yugamattañca pekkhare na tesaṃ jāṇu nadati sandhisaddo na suyyati. |77.122| Gacchamānā ca sugatā aturitāva 7- gacchare paṭhamaṃ dakkhiṇaṃ pādaṃ buddhānaṃ esa dhammatā. @Footnote: 1 Ma. Yu. jaṭābhārena. 2 Yu. abhinikkhamiṃ. 3 Ma. Yu. pucchiṃsu maṃ. 4 Ma. ... nu @mantapade. 5 Ma. Yu. cattāḷīsa. 6 Yu. gopamukhā. 7 Ma. uddharantāva.

--------------------------------------------------------------------------------------------- page113.

|77.123| Asambhītā ca te buddhā migarājāva kesarī nevukkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ. |77.124| Mānātimānato 1- muttā samā sabbesu pāṇisu anattukkaṃsakā buddhā buddhānaṃ esa dhammatā. |77.125| Uppajjantā ca sambuddhā ālokaṃ dassayanti te chabbikāraṃ 2- pakāsenti 3- kevalaṃ vasudhaṃ imaṃ. |77.126| Passanti nirayañcete nibbāti nirayo tadā pavassati mahāmegho buddhānaṃ esa dhammatā. |77.127| Īdisā te mahānāgā atulā te 4- mahāyasā vaṇṇato anatikkantā appameyyā tathāgatā. |77.128| Anumodiṃsu me vākyaṃ sabbe sissā sagāravā tathāva 5- paṭipajjiṃsu yathāsatti yathābalaṃ. |77.129| Paṭipūjenti puḷinaṃ te 6- sakammābhilāsino saddahantā mama vākyaṃ buddhattagatamānasā 7-. |77.130| Tadā cavitvā tusitā devaputto mahāyaso uppajji mātukucchismiṃ dasasahassi kampatha. |77.131| Assamassāvidūramhi caṅkamamhiṭṭhito ahaṃ sabbe sissā samāgantvā āgacchuṃ mama santike. |77.132| Usabhova mahi nadati migarājāva kujjati suṃsumārova saḷati 8- kiṃ vipāko bhavissati. @Footnote: 1 Ma. Yu. mānāvamānato. 2 Ma. chappakāraṃ. 3 Yu. pakampenti. 4-5 Ma. Yu. ca. @6 Ma. Yu. ayaṃ pāṭho natthi. 7 Ma. buddhasakkatamānasā. 8 Yu. saddati.

--------------------------------------------------------------------------------------------- page114.

|77.133| Yaṃ pakittemi sambuddhaṃ sikatā thūpasantike so dāni bhagavā satthā mātukucchimupāgami. |77.134| Tesaṃ dhammakathaṃ katvā 1- kittayitvā mahāmuniṃ uyyojetvā sake sisse pallaṅke ābhujiṃ ahaṃ. |77.135| Balañca vata me khīṇaṃ byādhiko 2- paramenahaṃ buddhaseṭṭhaṃ saritvāna tattha kālaṃ kato ahaṃ. |77.136| Sabbe sissā samāgantvā akaṃsu citakaṃ tadā kalevarañca me gayha citakaṃ abhiropayuṃ. |77.137| Citakaṃ parivāretvā sīse katvāna añjaliṃ sokasallaparetā te vikandiṃsu samāgatā. |77.138| Tesaṃ lālappamānānaṃ agamaṃ 3- citakantikaṃ ahaṃ ācariyo tuyhaṃ mā socittha sumedhasā. |77.139| Sadatthe vāyameyyātha rattindivamatanditā mā vo pamattā ahuttha khaṇo vo paṭipādito. |77.140| Sake sissenusāsitvā devalokaṃ punāgamiṃ aṭṭhārasa 4- ca kappāni devaloke ahosahaṃ 5-. |77.141| Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ anekasatakkhattuñca devarajjaṃ akārayiṃ. |77.142| Avasesesu kappesu vokiṇṇaṃ 6- saṃsariṃ ahaṃ duggatiṃ nābhijānāmi uppādassa idaṃ phalaṃ. @Footnote: 1 Ma. vatvā. 2 Ma. byādhinā. 3 Ma. agamaṃ citakaṃ tadā. Yu. agamāsiṃ .... @4 Po. Yu. aṭṭhārasāhaṃ kappāni. 5 Ma. ramāmahaṃ. Yu. ramiṃ ahaṃ. 6 Ma. Yu. @vokiṇṇo.

--------------------------------------------------------------------------------------------- page115.

|77.143| Yathā komudike māse bahū pupphanti pādapā tathevāhampi samaye pupphitomhi mahesinā 1-. |77.144| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ nāgova bandhanaṃ chetvā viharāmi anāsavo. |77.145| Satasahasse ito kappe yaṃ buddhamabhikittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |77.146| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |77.147| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |77.148| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā puḷinuppādako thero imā gāthāyo abhāsitthāti. Puḷinuppādakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 111-115. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2190&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2190&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=77&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5557              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5557              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]