ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                Navamaṃ dhammarucittherāpadānaṃ 1- (489)
     [79] |79.165| Yadā dīpaṅkaro buddho   sumedhaṃ byākari jino
                          aparimeyye ito kappe   ayaṃ buddho bhavissati.
         |79.166| Imassa janikā mātā       māyā nāma bhavissati
                          pitā suddhodano nāma     ayaṃ hessati gotamo.
         |79.167| Padhānaṃ padahitvāna          katvā dukkarakārikaṃ
                          assatthamūle sambuddho    bujjhissati mahāyaso.
         |79.168| Upatisso kolito ca         aggā hessanti sāvakā
                          ānando nāmupaṭṭhāko 2-  upaṭṭhissatimaṃ jinaṃ.
@Footnote: 1 Ma. dhammaruciyatthera.... 2 Ma. Yu. nāma nāmena.

--------------------------------------------------------------------------------------------- page118.

|79.169| Khemā uppalavaṇṇā ca aggā hessanti sāvikā citto āḷavako ceva aggā hessantupāsakā. |79.170| Khujjuttarā nandamātā aggā hessantupāsikā bodhi imassa dhīrassa assatthoti pavuccati. |79.171| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū namassanti katañjalī. |79.172| Tadāhaṃ māṇavo āsiṃ megho nāma susikkhito sutvā byākaraṇaṃ seṭṭhaṃ sumedhassa mahāmuni. |79.173| Saṃvissaṭṭho bhavitvāna sumedhe karuṇālaye 1- pabbajantañca taṃ vīraṃ sahā 2- ca anupabbajiṃ. |79.174| Saṃvuto pāṭimokkhasmiṃ indriyesu ca pañcasu suddhājīvo sato dhīro jinasāsanakārako. |79.175| Evaṃ viharamānohaṃ pāpamittena kenaci niyojito anācāre sumaggā paridhaṃsito. |79.176| Vitakkavasiko hutvā sāsanato apakkamiṃ pacchā tena kumittena payutto mātughātanaṃ. |79.177| Akariṃnantariyañca 3- ghātayiṃ duṭṭhamānaso tato cuto mahāvīciṃ upapanno sudāruṇaṃ. |79.178| Vinipātaṃ gato santo saṃsariṃ dukkhito ciraṃ na puno addasaṃ dhīraṃ sumedhaṃ narapuṅgavaṃ. @Footnote: 1 Ma. Yu. karuṇāsaye. 2 Ma. sahāva. Yu. saheva. 3 Ma. akariṃ ānantariyaṃ. @Yu. akarimanantariyañca.

--------------------------------------------------------------------------------------------- page119.

|79.179| Asmiṃ kappe samuddasmiṃ maccho āsiṃ timiṅgalo disvāhaṃ sāgare nāvaṃ gocaratthamupāgamiṃ. |79.180| Disvā maṃ vāṇijā bhītā buddhaseṭṭhaṃ anussaruṃ gotamoti mahāghosaṃ sutvā tehi udīritaṃ. |79.181| Pubbasaññaṃ saritvāna tato kālaṃ kato ahaṃ sāvatthiyaṃ kule iddhe 1- jāto brāhmaṇajātiyaṃ. |79.182| Āsiṃ dhammaruci nāma sabbapāpajigucchako disvāhaṃ lokapajjotaṃ jātiyā sattavassiko. |79.183| Mahājetavanaṃ gantvā pabbajiṃ anagāriyaṃ upemi buddhaṃ tikkhattuṃ rattiyā divasassa ca. |79.184| Tadā 2- disvā muni āha sara 3- dhammarucīti maṃ tatohaṃ avacaṃ buddhaṃ pubbakammaṃ vibhāvitaṃ 4-. |79.185| Suciraṃ satapuññalakkhaṇaṃ patipubbe na visuddhipaccayā 5- ahamajja supekkhanaṃ vata tava passāmi nirupamaṃ viggahaṃ. |79.186| Suciraṃ vihitaṃ 6- nu te mayā sucirakkhena niravisositā 7- suciraṃ amalaṃ visodhitaṃ nayanaṃ ñāṇamayaṃ mahāmune. @Footnote: 1 Yu. ucce. 2 Yu. disvā. 3 Ma. Yu. ciraṃ. 4 Ma. Yu. pabhāvitaṃ. 5 @visuddhipaccayaṃ. 6 Ma. Yu. vihatattamo mayā. 7 Ma. Yu. nadīvisositā.

--------------------------------------------------------------------------------------------- page120.

|79.187| Cirakālasamaṅgito 1- tayā avinaṭṭho punantaraṃ ciraṃ punarajja samāgato tayā nahi nassanti katāni gotama. |79.188| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |79.189| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |79.190| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā dhammaruci thero imā gāthāyo abhāsitthāti. Dhammarucittherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 117-120. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2312&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2312&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=79&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5562              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5562              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]