ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Dasamaṃ sālamaṇḍapiyattherāpadānaṃ (490)
     [80] |80.191| Ajjhogahetvā sālavanaṃ   sukato assamo mama
                          sālapupphehi sañchanno       vasāmi pavane tadā.
         |80.192| Piyadassī tu 2- bhagavā          sayambhū aggapuggalo
                          vivekakāmo sambuddho          sālavanamupāgami.
         |80.193| Assamā abhinikkhamma           pavanaṃ agamāsahaṃ
                          mūlaphalaṃ gavesanto               āhiṇḍāmi vane tadā.
@Footnote: 1 Yu. cirakālaṃ samāgato. 2 Ma. Yu. ca.
         |80.194| Tatthaddasāsiṃ sambuddhaṃ        piyadassiṃ mahāyasaṃ
                          sunisinnaṃ samāpannaṃ            virocantaṃ mahāvane.
         |80.195| Catudaṇḍe ṭhapetvāna          buddhassa upari ahaṃ
                          maṇḍapaṃ sukataṃ katvā           sālapupphehi chādayiṃ.
         |80.196| Sattāhaṃ dhārayitvāna           maṇḍapaṃ sālachāditaṃ
                          tattha cittaṃ pasādetvā       buddhaseṭṭhaṃ avandahaṃ.
         |80.197| Bhagavā tamhi samaye             vuṭṭhahitvā samādhito 1-
                          yugamattaṃ pekkhamāno          nisīdi purisuttamo.
         |80.198| Sāvako varuṇo nāma            piyadassissa satthuno
                          vasīsatasahassehi                  upagañchi vināyakaṃ.
         |80.199| Piyadassī tu bhagavā              lokajeṭṭho narāsabho
                          bhikkhusaṅghe nisīditvā          sitaṃ pātukari jino.
         |80.200| Anuruddho upaṭṭhāko          piyadassissa satthuno
                          ekaṃsaṃ cīvaraṃ katvā               apucchittha mahāmuniṃ.
         |80.201| Ko nu kho bhagavā hetu           sitakammassa satthuno
                          kāraṇe vijjamānamhi          satthā pātukare sitaṃ.
         |80.202| Sattāhaṃ pupphachadanaṃ 2-       yo me dhāresi māṇavo
                          tassa kammaṃ saritvāna           sitaṃ pātukariṃ ahaṃ.
         |80.203| Anokāsaṃ 3- na passāmi      yantaṃ 4- puññaṃ vipaccati
                          devaloke manusse vā          okāsova na sammati.
@Footnote: 1 Yu. samādhino. 2 Ma. sālacchadanaṃ. 3 Po. Yu. okāsāhaṃ. 4 Ma. yattha.
         |80.204| Devaloke vasantassa            puññakammasamaṅgino
                          yāvatā parisā tassa           sālachannā bhavissati.
         |80.205| Tattha dibbehi naccehi         gītehi vāditehi ca
                          ramissati sadā santo           puññakammasamāhito.
         |80.206| Yāvatā parisā tassa            gandhagandhi bhavissati
                          sālassa pupphavasso ca        pavassissati tāvade.
         |80.207| Tato cutoyaṃ manujo              mānusaṃ āgamissati
                          idhāpi sālachadanaṃ               sabbakālaṃ dharissati 1-.
         |80.208| Idha naccañca gītañca           sammatāḷasamāhitaṃ
                          parivāressantimaṃ niccaṃ         buddhapūjāyidaṃ phalaṃ.
         |80.209| Uggacchante ca suriye           sālavassampavassati
                          puññakammena saṃyuttaṃ         vassati sabbakālikaṃ.
         |80.210| Aṭṭhārase kappasate            okkākakulasambhavo
                          gotamo nāma nāmena           satthā loke bhavissati.
         |80.211| Tassa dhammesu dāyādo        oraso dhammanimmito
                          sabbāsave pariññāya        nibbāyissatināsavo.
         |80.212| Dhammaṃ abhisamentassa           sālachadanaṃ 2- bhavissati
                          citake jhāyamānassa            chadanaṃ tattha hessati.
         |80.213| Vipākaṃ kittayitvāna            piyadassī mahāmuni
                          parisāya dhammaṃ desesi          tappento dhammavuṭṭhiyā.
@Footnote: 1 Yu. dhariyyati. 2 Ma. sālacchannaṃ.
         |80.214| Tiṃsakappāni devesu             devarajjamakārayiṃ
                          saṭṭhī ca sattakkhattuṃ ca         cakkavatti ahosahaṃ.
         |80.215| Devalokā idhāgantvā        labhāmi vipulaṃ sukhaṃ
                          idhāpi sālachadanaṃ               maṇḍapassa idaṃ phalaṃ.
         |80.216| Ayaṃ pacchimako mayhaṃ             carimo vattate bhavo
                          idhāpi sālachadanaṃ               hessati sabbakālikaṃ.
         |80.217| Mahāmuniṃ tosayitvā            gotamaṃ sakyapuṅgavaṃ
                          pattompi acalaṃ ṭhānaṃ          hitvā jayaparājayaṃ.
         |80.218| Aṭṭhārase kappasate            yaṃ buddhamabhipūjayiṃ
                          duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
         |80.219| Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā        viharāmi anāsavo.
         |80.220| Svāgataṃ vata me āsi            mama buddhassa santike
                          tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
         |80.221| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā         kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti.
                           Sālamaṇḍapiyattherassa apadānaṃ samattaṃ.
                                                   Uddānaṃ
                       paṃsukūlaṃ buddhasaññī             bhisado ñāṇakittako
                       candanī dhātupūjī ca               puḷinuppādakopica.
                        Taraṇo dhammaruciko              sālamaṇḍapiyo tathā
                        gāthāsatāni dve honti     ūnavīsatimeva ca.
                                Paṃsukūlavaggo ekūnapaññāsamo.
                                           ----------------------



             The Pali Tipitaka in Roman Character Volume 33 page 120-124. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2378              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2378              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=80&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5595              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5595              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]