ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                       Dasamaṃ sālamaṇḍapiyattherāpadānaṃ (490)
     [80] |80.191| Ajjhogahetvā sālavanaṃ   sukato assamo mama
                          sālapupphehi sañchanno       vasāmi pavane tadā.
         |80.192| Piyadassī tu 2- bhagavā          sayambhū aggapuggalo
                          vivekakāmo sambuddho          sālavanamupāgami.
         |80.193| Assamā abhinikkhamma           pavanaṃ agamāsahaṃ
                          mūlaphalaṃ gavesanto               āhiṇḍāmi vane tadā.
@Footnote: 1 Yu. cirakālaṃ samāgato. 2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page121.

|80.194| Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ sunisinnaṃ samāpannaṃ virocantaṃ mahāvane. |80.195| Catudaṇḍe ṭhapetvāna buddhassa upari ahaṃ maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ. |80.196| Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ tattha cittaṃ pasādetvā buddhaseṭṭhaṃ avandahaṃ. |80.197| Bhagavā tamhi samaye vuṭṭhahitvā samādhito 1- yugamattaṃ pekkhamāno nisīdi purisuttamo. |80.198| Sāvako varuṇo nāma piyadassissa satthuno vasīsatasahassehi upagañchi vināyakaṃ. |80.199| Piyadassī tu bhagavā lokajeṭṭho narāsabho bhikkhusaṅghe nisīditvā sitaṃ pātukari jino. |80.200| Anuruddho upaṭṭhāko piyadassissa satthuno ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ. |80.201| Ko nu kho bhagavā hetu sitakammassa satthuno kāraṇe vijjamānamhi satthā pātukare sitaṃ. |80.202| Sattāhaṃ pupphachadanaṃ 2- yo me dhāresi māṇavo tassa kammaṃ saritvāna sitaṃ pātukariṃ ahaṃ. |80.203| Anokāsaṃ 3- na passāmi yantaṃ 4- puññaṃ vipaccati devaloke manusse vā okāsova na sammati. @Footnote: 1 Yu. samādhino. 2 Ma. sālacchadanaṃ. 3 Po. Yu. okāsāhaṃ. 4 Ma. yattha.

--------------------------------------------------------------------------------------------- page122.

|80.204| Devaloke vasantassa puññakammasamaṅgino yāvatā parisā tassa sālachannā bhavissati. |80.205| Tattha dibbehi naccehi gītehi vāditehi ca ramissati sadā santo puññakammasamāhito. |80.206| Yāvatā parisā tassa gandhagandhi bhavissati sālassa pupphavasso ca pavassissati tāvade. |80.207| Tato cutoyaṃ manujo mānusaṃ āgamissati idhāpi sālachadanaṃ sabbakālaṃ dharissati 1-. |80.208| Idha naccañca gītañca sammatāḷasamāhitaṃ parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ. |80.209| Uggacchante ca suriye sālavassampavassati puññakammena saṃyuttaṃ vassati sabbakālikaṃ. |80.210| Aṭṭhārase kappasate okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |80.211| Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. |80.212| Dhammaṃ abhisamentassa sālachadanaṃ 2- bhavissati citake jhāyamānassa chadanaṃ tattha hessati. |80.213| Vipākaṃ kittayitvāna piyadassī mahāmuni parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā. @Footnote: 1 Yu. dhariyyati. 2 Ma. sālacchannaṃ.

--------------------------------------------------------------------------------------------- page123.

|80.214| Tiṃsakappāni devesu devarajjamakārayiṃ saṭṭhī ca sattakkhattuṃ ca cakkavatti ahosahaṃ. |80.215| Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ idhāpi sālachadanaṃ maṇḍapassa idaṃ phalaṃ. |80.216| Ayaṃ pacchimako mayhaṃ carimo vattate bhavo idhāpi sālachadanaṃ hessati sabbakālikaṃ. |80.217| Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ pattompi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. |80.218| Aṭṭhārase kappasate yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |80.219| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |80.220| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |80.221| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti. Sālamaṇḍapiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page124.

Uddānaṃ paṃsukūlaṃ buddhasaññī bhisado ñāṇakittako candanī dhātupūjī ca puḷinuppādakopica. Taraṇo dhammaruciko sālamaṇḍapiyo tathā gāthāsatāni dve honti ūnavīsatimeva ca. Paṃsukūlavaggo ekūnapaññāsamo. ----------------------


             The Pali Tipitaka in Roman Character Volume 33 page 120-124. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2378&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2378&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=80&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5595              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5595              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]