ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                   Pañcamaṃ upaḍḍhadussadāyakattherāpadānaṃ (495)
     [85] |85.31| Padumuttarabhagavato          sujāto nāma sāvako
                       paṃsukūlaṃ gavesanto              saṅkāre rathiyā 1- tadā.
           |85.32| Nagare haṃsavatiyā              paresaṃ bhatiko 2- ahaṃ
                         upaḍḍhadussaṃ datvāna      sirasā abhivādayiṃ.
           |85.33| Tena kammena sukatena       cetanāpaṇidhīhi ca
                         jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
           |85.34| Tettiṃsakkhattuṃ devindo    devarajjamakārayiṃ
                         sattasattatikhattuñca        cakkavatti ahosahaṃ.
           |85.35| Padesarajjaṃ vipulaṃ              gaṇanāto asaṅkhayaṃ
                         upaḍḍhadussadānena        modāmi akutobhayo.
           |85.36| Icchamāno ahaṃ 3- ajja   sakānanaṃ sapabbataṃ
                         khomadussehi chādeyyaṃ      aḍḍhadussassidaṃ phalaṃ.
           |85.37| Satasahasse ito kappe     yaṃ dānamadadiṃ tadā
                         duggatiṃ nābhijānāmi        aḍḍhadussassidaṃ phalaṃ.
           |85.38| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |85.39| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. carate. Yu. carate sadā. 2 Ma. Yu. bhatako. 3 Po. Ma. Yu. cahaṃ.
           |85.40| Paṭisambhidā catasso            vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā          kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti.
                   Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 129-130. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2529              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2529              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=85&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=85              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]