ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page139.

Ekapaññāso kaṇikāravaggo paṭhamaṃ tīṇikaṇikārapupphiyattherāpadānaṃ (501) [91] |91.1| Sumedho nāma sambuddho dvattiṃsavaralakkhaṇo vivekakāmo sambuddho himavantaṃ upāgami. |91.2| Ajjhogahetvā himavantaṃ aggo kāruṇiko muni pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. |91.3| Vijjādharo tadā āsiṃ antalikkhacaro ahaṃ tisulaṃ sukataṃ gayha gacchāmi ambare tadā. |91.4| Pabbatagge yathā aggi puṇṇamāyeva candimā vane obhāsate buddho sālarājāva phullito. |91.5| Vanato 1- nikkhamitvāna buddharaṃsābhidhāvare naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ. |91.6| Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ. |91.7| Buddhassa ānubhāvena tīṇi pupphāni me tadā uddhaṃvaṇṭā adhopattā chāyaṃ kubbanti satthuno. |91.8| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. @Footnote: 1 Yu. vanaggā.

--------------------------------------------------------------------------------------------- page140.

|91.9| Tattha me sukataṃ byamhaṃ kaṇikārīti ñāyati saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ. |91.10| Sahassakaṇḍaṃ 1- sattageṇḍu 2- dhajālu haritāmayo satasahassaniyyūhā byamhe pātubhaviṃsu me. |91.11| Soṇṇamayā maṇimayā lohitaṅkamayāpica phalikāpica pallaṅkā yenicchakā yathicchakaṃ. |91.12| Mahārahañca sayanaṃ tulikaṃ 3- vikatissakaṃ uddhalomikaekantaṃ bibbohanasamāyutaṃ. |91.13| Bhavanā nikkhamitvāna caranto devacārikaṃ yadā icchāmi gamanaṃ devasaṅghapurakkhato. |91.14| Pupphassa heṭṭhā tiṭṭhāmi upari chadanaṃ mama samantā yojanasataṃ kaṇikārehi chāditaṃ. |91.15| Saṭṭhī turiyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ parivārenti maṃ niccaṃ rattindivamatanditā. |91.16| Tattha naccehi gītehi tāḷehi vāditehi ca ramāmi khiḍḍāratiyā modāmi kāmakāmihaṃ. |91.17| Tattha bhutvā pivitvā ca modāmi tidase tadā nārīgaṇehi sahito modāmi byamhamuttame. |91.18| Satānaṃ pañcakkhattuñca devarajjamakārayiṃ satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ. @Footnote: 1 Yu. sahassakaṇḍo. 2 Ma. satabheṇḍu. 3 Ma. Yu. tūlikā vikatīyutaṃ.

--------------------------------------------------------------------------------------------- page141.

|91.19| Padesarajjaṃ vipulaṃ gaṇanāto saṅkhayaṃ bhavābhave saṃsaranto mahābhogaṃ 1- labhāmahaṃ. |91.20| Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ duve bhave saṃsarāmi devatte atha mānuse. |91.21| Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ duve kule pajāyāmi khattiye cāpi brāhmaṇe. |91.22| Nīce kule na jāyāmi 2- buddhapūjāyidaṃ phalaṃ hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ. |91.23| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ dāsīgaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā. |91.24| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ koseyyakambaliyāni khomakappāsikāni ca. |91.25| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ navavatthaṃ navaphalaṃ navaggarasabhojanaṃ. |91.26| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ ime 3- khāda ime 3- bhuñja imamhi sayane saya. |91.27| Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ sabbattha pūjito homi yaso accuggato 4- mama. |91.28| Mahesakkho 5- sadā homi abhejjapariso sadā ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Yu. mahābhoge. 2 Yu. jānāmi. 3 Ma. imaṃ. 4 Ma. abbhuggato. @5 Ma. Yu. mahāpakkho.

--------------------------------------------------------------------------------------------- page142.

|91.29| Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati atho cetasikaṃ dukkhaṃ hadaye me na vijjati. |91.30| Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave vevaṇṇiyaṃ 1- na jānāmi buddhapūjāyidaṃ phalaṃ. |91.31| Devalokā cavitvāna sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaddhake. |91.32| Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ jātiyā sattavassohaṃ arahattaṃ apāpuṇiṃ. |91.33| Upasampādayi buddho guṇamaññāya cakkhumā taruṇo pūjanīyohaṃ buddhapūjāyidaṃ phalaṃ. |91.34| Dibbacakkhuṃ visuddhaṃ me samādhikusalo ahaṃ abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ. |91.35| Paṭisambhidā anuppatto iddhipādesu kovido saddhamme 2- pāramippatto buddhapūjāyidaṃ phalaṃ. |91.36| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |91.37| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |91.38| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. duvaṇṇikaṃ. 2 Ma. dhammesu.

--------------------------------------------------------------------------------------------- page143.

|91.39| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇikaṇikārapupphiyo thero imā gāthāyo abhāsitthāti. Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 139-143. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2734&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2734&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=91&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=91              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]