ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                             Dutiyaṃ ekapattadāyakattherāpadānaṃ (502)
     [92] |92.40| Nagare haṃsavatiyā           kumbhakāro ahosahaṃ
                         addasaṃ virajaṃ buddhaṃ             oghatiṇṇamanāsavaṃ.
           |92.41| Sukataṃ mattikāpattaṃ           buddhaseṭṭhassadāsahaṃ
                         pattaṃ datvā bhagavato         ujubhūtassa tādino.
           |92.42| Bhave nibbattamānohaṃ        soṇṇathāle labhāmahaṃ
                         rūpimaye ca sovaṇṇe          taṭṭike 1- ca maṇīmaye.
           |92.43| Pāṭiyā 2- paribhuñjāmi    puññakammassidaṃ phalaṃ
                         yasasāva 3- janānañca      aggabhūto 4- ca homahaṃ.
           |92.44| Yathāpi bhaddake khette       vījaṃ appampi ropitaṃ
                         sammā dhāraṃ pavassante 5- phalaṃ toseti kassakaṃ.
           |92.45| Tathevidaṃ pattadānaṃ            buddhakhettamhi ropitaṃ
                         pītidhāre pavassante          phalaṃ me 6- tosayissati.
           |92.46| Yāvatā khettā vijjanti     saṅghāpica gaṇāpica
                         buddhakhettasamo natthi        sukhado 7- sabbapāṇinaṃ.
@Footnote: 1 Po. Yu. taṭṭake. 2 Ma. Yu. pātiyo. 3 Ma. Yu. yasānañaca dhanānañca.
@4 Yu. pattabhūto. 5 Ma. Yu. pavacchante. Yu. sammā dhāre pavecchante. 6 Ma. maṃ.
@7 Po. sukhado tattha pāṇinaṃ. Yu. sukhadānatthapāṇinaṃ.
           |92.47| Namo te purisājañña         namo te purisuttama
                         ekapattaṃ daditvāna          pattomhi acalaṃ padaṃ.
           |92.48| Ekanavute ito kappe        yaṃ pattamadadiṃ tadā
                         duggatiṃ nābhijānāmi         pattadānassidaṃ phalaṃ.
           |92.49| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |92.50| Svāgataṃ vata me āsi          mama buddhassa santake
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |92.51| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhāsitthāti.
                    Ekapattadāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 143-144. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2821              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2821              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=92&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=92              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]