ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Chaṭṭhaṃ ekadīpiyattherāpadānaṃ (416)
     [6] |6.124| Parinibbutamhi sugate           siddhatthe lokanāyake
                       sadevamānusā sabbe            pūjenti dipaduttamaṃ.

--------------------------------------------------------------------------------------------- page15.

|6.125| Āropite ca citake siddhatthe lokanāyake yathāsakena thāmena citaṃ pūjenti satthuno. |6.126| Avidūre citakassa dīpaṃ ujjālayiṃ ahaṃ yāva udeti suriyo dīpaṃ me tāva pajjali. |6.127| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |6.128| Tattha me sukataṃ byamhaṃ ekadīpanti ñāyati dīpasatasahassāni byamhe pajjalare mama. |6.129| Udayantova suriyo deho me jalate 1- sadā sappabhāhi sarīrassa āloko hoti me sadā. |6.130| Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ passāmi cakkhunā ahaṃ. |6.131| Sattasattatikkhattuṃ ca devaloke ramiṃ ahaṃ ekatiṃsatikkhattuṃ ca devarajjaṃ akārayiṃ. |6.132| Aṭṭhavīsatikkhattuṃ ca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |6.133| Devalokā cavitvāna nibbatti mātukucchiyaṃ mātukucchigatassāpi akkhi me na 2- vinassati. |6.134| Jātiyā catuvassohaṃ pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ. @Footnote: 1 Ma. jotate. Yu. rājate. 2 Ma. Yu. na nimīlati.

--------------------------------------------------------------------------------------------- page16.

|6.135| Dibbacakkhuṃ visodhesiṃ bhavā sabbe samūhatā sabbe kilesā sañchinnā ekadīpassidaṃ phalaṃ. |6.136| Tirokuḍḍaṃ tiroselaṃ pabbatañcāpi kevalaṃ samatikkamma passāmi ekadīpassidaṃ phalaṃ. |6.137| Visamā me samā honti andhakāro na vijjati nāhaṃ passāmi timiraṃ ekadīpassidaṃ phalaṃ. |6.138| Catunavute ito kappe yaṃ dīpamadadiṃ tadā duggatiṃ nābhijānāmi ekadīpassidaṃ phalaṃ. |6.139| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |6.140| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |6.141| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti. Ekadīpiyattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 14-16. https://84000.org/tipitaka/read/roman_read.php?B=33&A=294&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=294&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=6              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]