ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                    Dasamaṃ nālikeraphaladāyakattherāpadānaṃ (510)
     [100] |100.92| Nagare bandhumatiyā    ārāmiko ahaṃ tadā
                           addasaṃ virajaṃ buddhaṃ         gacchantaṃ anilañjase.
           |100.93| Nālikeraphalaṃ gayha        buddhaseṭṭhassadāsahaṃ
                            ākāse ṭhitako santo   paṭiggaṇhi mahāyaso.
           |100.94| Pītisañjanano 1- mayhaṃ  diṭṭhadhammasukhāvaho
                            phalaṃ buddhassa datvāna   vippasannena cetasā.
           |100.95| Adhigañchiṃ tadā pītiṃ       vipulañca sukhuttamaṃ
                            uppajjateva ratanaṃ        nibbattassa tahiṃ 2- tahiṃ.
           |100.96| Ekanavute ito kappe    yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi     phaladānassidaṃ phalaṃ.
           |100.97| Dibbacakkhuṃ visuddhaṃ me    samādhikusalo ahaṃ
                            abhiññāpāramippatto  phaladānassidaṃ phalaṃ.
           |100.98| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā  viharāmi anāsavo.
           |100.99| Svāgataṃ vata me āsi      mama buddhassa santike
@Footnote: 1 Ma. Yu. sabbattha vittasañjanano. 2 Yu. yahiṃ.
                            Tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
      |100.100| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā nālikeraphaladāyako thero imā gāthāyo abhāsitthāti.
                         Nālikeraphaladāyakattherassa apadānaṃ samattaṃ.
                                       Uddānaṃ
                kaṇikārañca patto ca         kāsumāri tathāvaṭo
                cāraphali mātuluṅgo             ajjelāmorameva ca.
                Tālaṃ tathā nālikeraṃ            gāthāyo gaṇitāpiha
                ekaṃ gāthāsataṃ hoti            ūnādhikavivajjitaṃ.
                          Kaṇikāravaggo ekapaññāso.
                                  ---------------------



             The Pali Tipitaka in Roman Character Volume 33 page 150-151. https://84000.org/tipitaka/read/roman_read.php?B=33&A=2955              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=2955              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=100&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=100              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]