ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                        Navamaṃ sabbaphaladāyakattherāpadānaṃ (519)
     [109] |109.51| Varuṇo nāma nāmena     brāhmaṇo mantapāragū
                            chaḍḍetvā dasa puttāni   vanamajjhogahiṃ tadā.
           |109.52| Assamaṃ sukataṃ katvā          suvibhattaṃ manoramaṃ
                            paṇṇasālaṃ karitvāna       vasāmi pavane ahaṃ.
           |109.53| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                            mamuddharitukāmo so          āgañchi mama assamaṃ.
           |109.54| Yāvatā vanasaṇḍamhi        obhāso vipulo ahu
                            buddhassa ānubhāvena       pajjali pavanaṃ tadā.
           |109.55| Disvāna pāṭihiriyaṃ 1-      buddhaseṭṭhassa tādino
                            pattapuṭaṃ gahetvāna         phalena pūrayiṃ ahaṃ.
           |109.56| Upagantvāna sambuddhaṃ      saha 2- khārimadāsahaṃ
                            anukampāya me buddho      idaṃ vacanamabravi.
           |109.57| Khāribhāraṃ gahetvāna         pacchato ehi me tuvaṃ
                            paribhutteva 3- saṅghamhi     puññaṃ 4- tava bhavissati.
           |109.58| Puṭakantaṃ gahetvāna         bhikkhusaṅghassadāsahaṃ
                            tattha cittaṃ pasādetvā     tusitaṃ upapajjahaṃ.
           |109.59| Tattha dibbehi naccehi      gītehi vāditehi ca
                            puññakammena saṃyutto 5-  anubhomi yasaṃ 6- ahaṃ.
@Footnote: 1 Ma. ...taṃ pāṭihīraṃ. Yu. disvānahaṃ pāṭihīraṃ. 2 Yu. sākhārikaṃ adāsahaṃ.
@3 Ma. Yu. ... ca. 4 Yu. puññaṃ taṃva. 5 Ma. saṃyuttaṃ. 6 Ma. sadā sukhaṃ.
           |109.60| Yaṃ yaṃ yonūpapajjāmi          devattaṃ atha mānusaṃ
                            bhoge me ūnatā natthi       phaladānassidaṃ phalaṃ.
           |109.61| Yāvatā caturo dīpā          sasamuddā sapabbatā
                            phalaṃ buddhassa datvāna       issaraṃ kārayiṃ 1- ahaṃ.
           |109.62| Yāvatā ye pakkhigaṇā       ākāse upatanti ce 2-
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.63| Yāvatā vanasaṇḍamhi        yakkhā bhūtā ca rakkhasā
                            kumbhaṇḍā garuḷā cāpi    pācariyaṃ 3- upenti me.
           |109.64| Kummā 4- soṇā madhukarā  ḍaṃsā ca makasā ubho
                            tepi maṃ vasamanventi          phaladānassidaṃ phalaṃ.
           |109.65| Supaṇṇā nāma sakuṇā     pakkhijātā mahabbalā
                            tepi maṃ saraṇaṃ yanti           phaladānassidaṃ phalaṃ.
           |109.66| Yepi dīghāyukā nāgā       iddhimanto mahāyasā
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.67| Sīhā byagghā ca dīpi ca     acchakokataracchakā
                            tepi maṃ vasamanventi         phaladānassidaṃ phalaṃ.
           |109.68| Osadhitiṇavāsī ca              ye ca ākāsavāsino
                            sabbe maṃ saraṇaṃ yanti        phaladānassidaṃ phalaṃ.
           |109.69| Sududdasaṃ sunipuṇaṃ             gambhīraṃ supakāsitaṃ
                            phussayitvā 5- viharāmi     phaladānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. kārayāmahaṃ. 2 Yu. te. 3 Ma. Yu. pāricariyaṃ. 4 Yu. kumbhasoṇā.
@5 Po. Ma. phassayitvā. Yu. passitvāna.
           |109.70| Vimokkhe aṭṭha phussitvā    viharāmi anāsavo
                            ātāpī nipako cāpi 1-    phaladānassidaṃ phalaṃ.
           |109.71|  Ye phalaṭṭhā buddhaputtā   khīṇadosā mahāyasā
                            ahaṃ aññataro tesaṃ         phaladānassidaṃ phalaṃ.
           |109.72|  Abhiññāpāramiṃ gantvā  sukkamūlena codito
                            sabbāsave pariññāya      viharāmi anāsavo.
           |109.73|  Tevijjā iddhipattā ca    buddhaputtā mahāyasā
                            dibbasotasamāpannā      tesaṃ aññataro ahaṃ.
           |109.74|  Satasahasse ito kappe     yaṃ phalaṃ adadiṃ tadā
                            duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |109.75|  Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                            nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |109.76|  Svāgataṃ vata me āsi        mama buddhassa santike
                            tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
           |109.77|  Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
  Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.
                             Sabbaphaladāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. Yu. cāhaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 159-161. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3115              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3115              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=109&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=109              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=109              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]