ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                     Aṭṭhamaṃ bodhisammajjakattherāpadānaṃ (528)
     [118] |118.48|  Ahaṃ pure bodhipattaṃ     ujjhitaṃ cetiyaṅgaṇe
                            taṃ gahetvāna chaḍḍesiṃ     alabhiṃ vīsatiṃ guṇe.
           |118.49|  Tassa kammassa tejena     saṃsaranto bhavābhave
                            duve bhave saṃsarāmi            devatte cāpi mānuse.
           |118.50|  Devalokā cavitvāna        āgantvā mānusaṃ bhavaṃ
                            duve kule pajāyāmi         khattiye cāpi brāhmaṇe.
           |118.51|  Aṅgapaccaṅgasampanno     ārohapariṇāhavā
                            abhirūpo suci homi            sampuṇṇako 1- anūnako.
@Footnote: 1 Ma. Yu. sampuṇṇaṅgo.

--------------------------------------------------------------------------------------------- page170.

|118.52| Devaloke manusse vā jāto vā yattha katthaci bhave suvaṇṇavaṇṇo ca uttattakanakūpamo. |118.53| Mudu 1- maddavā siniddhā sukhumā sukumārikā chavi me sabbadā hoti bodhipatte suchaḍḍite. |118.54| Yato kutoci gatīsu sarīre samudāgate na limpati rajojallaṃ vipāko pattachaḍḍite. |118.55| Uṇhe vātātape tassa aggitāpena vā pana 2- gatte sedā na muñcanti vipāko pattachaḍḍite. |118.56| Kuṭṭhaṃ gaṇḍo kilāso ca tilakā piḷakā tathā na honti kāye daddu ca vipāko pattachaḍḍite. |118.57| Aparampi guṇantassa nibbattati bhavābhave rogā na honti kāyasmiṃ vipāko pattachaḍḍite. |118.58| Aparampi guṇantassa nibbattati bhavābhave na honti cittajā pīḷā vipāko pattachaḍḍite. |118.59| Aparampi guṇantassa nibbattati bhavābhave amittā na bhavantassa vipāko pattachaḍḍite. |118.60| Aparampi guṇantassa nibbattati bhavābhave anūnabhogo bhavati vipāko pattachaḍḍite. |118.61| Aparampi guṇantassa nibbattati bhavābhave aggirājūhi corehi na hoti udakā 3- bhayaṃ. @Footnote: 1 Ma. Yu. mudukā .... 2 Yu. puna. 3 Ma. Yu. udake.

--------------------------------------------------------------------------------------------- page171.

|118.62| Aparampi guṇantassa nibbattati bhavābhave dāsī dāsā anucarā honti cittānuvattakā. |118.63| Yamhi āyuppamāṇamhi jāyate mānuse bhave tato na hāyate āyu tiṭṭhate yāvatāyukaṃ. |118.64| Abbhantarā ca 1- bāhirā negamā ca saraṭṭhakā anuyuttā honti sabbepi vuddhikāmā sukhicchakā. |118.65| Bhogavā yasavā homi sirimā ñātipakkhavā avero 2- gatasantāso bhavehi 3- sabbadā bhave. |118.66| Devā manussā asurā gandhabbā yakkharakkhasā sabbe te parirakkhanti bhave saṃsarato sadā. |118.67| Devaloke manusse vā 4- anubhotvā ubho yase avasāne ca nibbānaṃ sivaṃ patto anuttaraṃ. |118.68| Sambuddhamuddisitvāna bodhiṃ vā tassa satthuno yo puññaṃ pasave poso tassa kiṃ nāma dullabhaṃ. |118.69| Magge phale ca āgame jhānābhiññāguṇesu ca aññesaṃ adhiko hutvā nibbāyati 5- anāsavo. |118.70| Purehaṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso imehi vīsataṅgehi samaṅgī homi sabbadā. |118.71| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Yu. bahicarā. 2 Ma. Yu. apetabhayasantāso. 3 Yu. bhavesaṃ sabbato. @4 Ma. ca. 5 Ma. Yu. nibbāyāmi.

--------------------------------------------------------------------------------------------- page172.

|118.72| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |118.73| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti. Bodhisammajjakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 169-172. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3324&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3324&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=118&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=118              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]